द्वितीयाष्टक - चतुर्थोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


तं नु प्राप्य रुचिं सोदादाकूतिं कर्दमाय च ॥
देवहूतिं प्रसूतिं च मनुर्दक्षाय कर्मिणे ॥!॥
आकूत्यां दक्षिणायज्ञौ श्र्यजांशौ दंपती रुचे: ॥
दक्षात्प्रसूत्यां पुत्र्योदात्कश्यपाय त्रयोदश ॥२॥
धर्माय चाग्नये स्वाहां तारेशे सप्तविंशतिम् ॥
स्वधां पितृभ्य: स सतीं शंकराय विधीरित: ॥३॥
स्वरूपानन्दसंतुष्टादपि भोगपराड्मुखात् ॥
अलब्धकामया पत्न्या स्वव्रतक्षामयार्थितात् ॥४॥
योगाञ्चितमहैश्वर्यात्कृतलीलाच्च कर्दमात् ॥
नव कन्या देवहूत्यां कपिलाख्योsभवत्सुत: ॥५॥
मरीचये कर्दमोsदात्कलाख्यां कश्यपो यत: ॥
अत्रये चानसूयां यत्पुत्रा: श्रीभगवन्मुखा: ॥६॥
श्रद्धां चाङ्गिरसे यस्या जीवौतथ्यमुखा: प्रजा: ॥
हविर्भुवं पुलस्त्याय ह्यगस्त्याद्याश्च यत्प्रजा: ॥७॥
पुलहाय गतिं चास्या: कर्मश्रेष्ठादय: प्रजा: ॥
क्रियां च ऋतवे यस्या वालखिल्याभिधा: प्रजा: ॥८॥
वसिष्ठायोर्जां च चित्रकेत्वाद्या यत्प्रजास्तथा ॥
चितिं चाथर्वणे सोदाद्यस्या दध्यड्मुखा: प्रजा: ॥९॥
ख्यातिं च भृगवे यस्या: प्रजा धातृमुखा इति ॥
पुत्रीर्विधीरितोsदात्स ब्रह्मर्षिभ्यो विधानत: ॥१०॥
कर्दम: कृतकृत्योsथ प्राप्य वीतैषणों द्रुतम् ॥
सल्लिङ्गं वैष्णवं स्वस्थो विजहार परात्मदृक् ॥११॥
तद्वियोगातुरामम्बामृषिसेवाहताशुभाम् ॥
सर्वसाधनसंपन्नां सांख्याचार्य उपादिशत् ॥१२॥
विष्ण्वंश: कपिलस्तत्त्वज्ञानं यन्मुक्तिदं लघु ॥
येनात्मा पञ्चविंशाख्यो गम्यते पुरुष: पर: ॥१३॥
नित्यमुक्तोsपि सिद्धेशस्त्रैलोक्येsन्तर्बहिर्मुनि: ॥
अव्याहतगतैश्वर्यश्चरत्यद्यापि सूरत: ॥१४॥
देवहूतिस्तदादेशाद्गता ब्राह्मीं स्थितिं ध्रुवाम् ॥
तत्पुत्र्योsपि महाभागा ऋषिपत्न्योsभवन्हि या: ॥१५॥
जायायुता मरीच्याद्या: पितृशासनतत्परा: ॥
सृष्टिप्रवर्तका आसन्सर्वे सुतपसोsमला: ॥१६॥
एतेभ्य एव सर्गोsत्र विस्तृतोsयं सनातन: ॥
धर्मोsपि यदनुष्ठानात्प्रीणाति पुरुषं परम् ॥१७॥
अज्ञानेनावृज्ञाना शश्वद्यान्ति गतागतम् ॥१८॥
असत्त्वाभानरूपस्य द्विविधावरणस्य च ॥
नाश आत्मैक्यबोधेन विक्षेपान्तस्ततोsमृतम् ॥१९॥
इति निश्चैत्योपदेष्टुमजोsद्वैतोsप्यवातरत् ॥
योगपूर्वात्मविज्ञानं कृपणेभ्यो दयालुराट् ॥२०॥
अन्वर्थकोsत्रिर्भगवान्द्वितीयो विधे: सुतो ब्रह्मविदस्य पत्नी ॥
पुत्री द्वितीया खलु कर्दमस्य पुत्रस्तयोर्दत्त इहाद्वितीय: ॥२१॥
निष्कल्मषं चित्तगतं तपस्तदत्र्याह्वयं मूर्तमिवास्य धातु: ॥
आविर्बभूवोत्तममीक्षणाद्यं ज्ञानीश्वर चेति जगाद वेद: ॥२२॥
यदासुर: सूर्यमपि प्रकाशमाविध्यदेतं तमसात्मशक्त्या ॥
ब्रह्मेव माया तमविन्ददत्रिर्नान्ये समर्था इति विश्रुतं हि ॥२३॥
श्रीशाकलाम्बायऋचो महर्षिर्य: पञ्चमं मण्डलमभ्यपश्यत् ॥
यत्रात्मभूताग्निमुखामरेन्द्रा: प्रशंसिता ये ह्युभयर्द्धिमूला: ॥२४॥
रुग्णान्विलोक्याद्ययुगे त्र जन्तूंस्त -
प्त्वातपो यस्त्वृच आयुराख्यम् ॥
लब्ध्वोपवेदं समगाद्भिषग्रा -
डत्रि: कृते वैद्य इति प्रसिद्धिम् ॥२५॥
यो मन्दबोधाय मनुप्रणीतां ज्ञात्वा स्मृतिं वेदमतां निगूढाम् ॥
चक्रे परां स्पष्टतरां सुधर्मां त्रयीरितार्थानुसृतां दयालु: ॥२६॥
स्वयं निरीहोपि मुदोपयेमे विधीरितो ब्रह्मविदां वरीयान् ॥
बुधोsनसूयां सुधिय सुशीलां सुलक्षणां भ्रातृमतीं सुरूपाम् ॥२७॥
श्रीकर्दमाख्येन महर्षिणेदं साध्व्यां स्वपत्न्यां खलु देवहूत्याम् ॥
उत्पादितं सत्तपसोsतिधन्यं कन्यास्वरूपेण महाफलं सत् ॥२८॥
यां वै विधे: सूनुरयं महर्षिर्निष्कल्मषस्वीयतप: प्रभावात् ॥
अत्रिस्तपोर्थ: खलु वेदवेत्ता समुद्वहे ब्रह्मपरो महात्मा ॥२९॥
पराड्मुखत्वं न कदापि यस्या: स्वप्नेपि कश्चिन्न गतोsतिथिर्हि ॥
भूत्वापि नग्नान्नमदात्सुरेभ्य आतिथ्यमस्या: किमु वाच्यमग्र्यम्॥३०॥
देवीभिरुत्कर्षभियातिसाध्व्या यस्या: सुरेन्द्रा विधिविष्णुशर्वा: ॥
व्रतस्थ भड्गाय समीरितास्ते पुत्रीकृता धर्मबलाद्ययाsमी ॥३१॥
पतिव्रताधर्मपरा वयं स्म
एवं सगर्व्गा: सुरवर्यनार्य: ॥
सावित्र्युमामा: स्वसमीपमाप्ता
यया स्वदीप्त्या कलुषीकृता: स्यु: ॥३२॥
पतिव्रताया: खलु विप्रपत्न्या: शापेन नष्टं बहुकालमर्कम् ॥
देवेडिताया: खलु जीवगुप्त्यै समुद्गतिं प्रापयदेव भूय: ॥३३॥
माण्डव्यशापेन मृतं रुजार्तं या कौशिकं तत्सहधर्मिणीड्या ॥
पश्यत्सु देवेष्वखिलेषु भूयो द्विजं सजीवं व्यकृणोत्सुसत्वा ॥३४॥
यदीहितालोचनहृष्टचित्ता:
काजेश्वरास्ते तनया भवन्तु ॥
साध्वीति चाशीर्भिरनुत्तमाभि -
रिन्द्रादयो यां युयुजु: सुराग्र्य: ॥३५॥
जातालं मृदुला यदर्थमचला लीलाविलोलोsचलो
भीत्यास्या अनिलोsनलोपि विमलोsर्कश्चाभवच्छीतल: ॥
काल: कालयितुं स्वकालमबलं लोकं न चालं बलं
क: साध्व्या अमलं विशालमचलं ज्ञातुं प्रभुर्मङ्गलम् ॥३६॥
यत्सौन्दर्यं चन्द्रतुल्यं मतं चे -
दद्धानन्तं संततं भासमानम् ॥
यत्पुत्रौsपीन्दुस्तु वृद्धिक्षयार्त:
सौन्दर्याढ्योपि त्रियामप्रदीप: ॥३७॥
दयाक्षमाशान्तिमुखैर्गुणौर्यो
युक्तोपि विष्णुर्भगवान्परेश: ॥
ययानुजत्वं खलु पुत्रतां च
संप्रापितोsत: किमु वाच्यमन्यत् ॥३८॥
तेजस्वितार्कस्य च वर्ण्यते चेत्
सा कौशिकस्त्रीरितशापकाले ॥
याता कुतोsस्तोदयसंयुतस्य
 तेजस्वितास्या अनिशं ततोsर्च्या ॥३९॥
मन्ये धन्येयं न योषा विशेषा
मूर्ता जाता केवला चित्कलाsत्र ॥
सौन्दर्याद्यं सद्गुणाश्चान्यथा तु
प्राण्याप्राप्ता: सर्वतोsस्या: कुतोsमी ॥४०॥
स्वभक्तिवृद्धया अगुणोपि विष्णु:
समीहुतुं वै सगुणं पुरस्तात् ॥
स्वात्मानमेतामजडां स्वयोनि -
मकल्पयन्मामिव पूर्वमात्मा ॥४१॥
स्वरूपसाम्राज्यविधातुरत्रे -
रेषानसूया महिषी सुपूज्या ॥
यथार्थतो वर्णयितुं न कोsपि
समर्थ एतामतुलां त्रिलोक्याम् ॥४२॥
ब्रह्माजेशानां या जाता माता महाभागा ॥
मन्ये मान्येयं सा प्रत्यक्षा चित्कला साङ्गा ॥४३॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां ज्ञानकाण्डे द्वितीयाष्टके मनुपुत्र्युद्वाहानुसूयात्रिमाहात्म्यदत्तावतारकथनं नाम चतुर्थोsध्याय: ॥४॥
ति श्रीदत्त० मनुपुत्र्युद्वाहानुसूयात्रिमाहात्म्य० नाम द्विती० चतुर्थो० ॥२।४॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP