द्वितीयाष्टक - तृतीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


ॐवसूत्सुकेन मुनिता सामान्येनोदितोsप्ययम् ॥
दत्तात्रेयावतारोsत्र विशेषाद्वर्ण्यते स्मृत: ॥१॥
सच्चिदानन्दरूपो य: परशक्ति: स सर्ववित् ॥
मायाsभूतास्मादेतस्मादात्मनोsस्या महांस्तत: ॥२॥
अहंकारोsस्मात्तन्मात्राण्यतोsभूद्भूतपञ्चकम् ॥
आकाशवातदहनपानीयवसुधाभिधम् ॥३॥
एकोत्तरर्द्धि शब्दादिगुणाढ्यं च पृथक् पृथक् ॥
तेषां सत्त्वगुणांशेभ्य: पञ्च ज्ञानेन्द्रियाणि च ॥४॥
श्रोत्रत्वड्नेत्ररसनघ्राणाख्यान्यभवन्क्रमात् ॥
मनोधीचित्ताहंकारास्तत्सत्त्वगुणसंहते: ॥५॥
मनो विमर्शरूपं धीर्निश्चयात्माभिमानक: ॥
अहंकारोsनुसंधायि चित्तमन्त: कृतिस्त्वियसम् ॥६॥
वाक्पाणिपत्पायुलिङ्गाख्यं क्रियेन्द्रियपञ्चकम् ॥
तेषां रजोगुणांशेभ्य: क्रमात्तेषां तथा पुन: ॥७॥
संहत्या चाभवत्प्राणो वृत्तिभेदात्स पञ्चधा ॥
प्राणोsपान: समानश्चोदानो व्यान: क्रियात्मक: ॥८॥
कर्मज्ञानेन्द्रियप्राणपञ्चकैर्मनसा धिया ॥
देहो लङ्गाभिधोsज्ञानावृत्तिकारणकार्यक: ॥९॥
द्विधा कृत्वैकैकभूतं चतुर्धैकार्धमस्य च ॥
स्वस्तेतरार्धसंयोगात्पञ्चीकरणमुच्यते ॥१०॥
तद्भोगायतनं स्थूल शरीरं गुणतस्त्रिधा ॥
दैवं सत्त्वाधिकं मर्त्यं राजसं तिर्यगन्यकम् ॥११॥
रोमत्वड्मांसनाड्यस्थि भुवोsद्भ्यो मूत्ररेतसी ॥
स्वेदोsरलालेsग्रे: क्षुत्तृण् निद्रा तन्द्रा रतिर्गति: ॥१२॥
लौल्यं निरोध: प्रसाराकुञ्चने मरुतोsथ खात् ॥
कामक्रुड्लोभमोहा भीस्तदाढ्येयं जडा तनु: ॥१३॥
सूक्ष्मा सप्तदशाङ्गापि सुखदु:खगमादियुक् ॥
तथाsज्ञानं कारणाख्यं शरीरत्रयमस्य पू: ॥१४॥
शुद्धसत्त्वप्रकृत्यां यो बिम्बित: स महेश्वर: ॥
जीवो मलिनसत्त्वायां तामस्यां भूतपञ्चकम् ॥१५॥
सर्वज्ञ ईश: समष्टिर्जीवोsज्ञो व्यष्टिसंज्ञित: ॥
एवं विक्षेपकार्याख्या सृष्टिर्जातेश्वराज्ञया ॥१६॥
ब्रह्माण्डं पञ्चभूतेभ्यस्तत्र लोकाश्चतुर्दश ॥
यथास्वं प्राणिनोsत्रायं स्थूलदेहो विराड्विभो: ॥१७॥
पादाधोsत्यलमस्योर्ध्वं वितलं सुतलं तथा ॥
गुल्फे महातलं जड्घदेशे जान्वोस्तलातलम् ॥१८॥
ऊर्वो रसातलं कट्यां पातालं भूश्च नाभिगा ॥
कुक्षौ भ्रुवोर्हृदूर्ध्वं स्वर्मह: कण्ठे जनो मुखे ॥१९॥
भ्रुवोस्तपो मूर्ध्नि सत्य प्राणो वायुस्तनुर्मही ॥
लोकाङ्गस्य रदास्तरा माया हास्यं निशादिने ॥२०॥
निमेषोन्मेषौ कटाक्ष: सृष्टि: कुक्षिरपां पति: ॥
नाड्यो नद्यो द्रुमा: केशा वृष्टी रेतोsस्थि पर्वत: ॥२१॥
विराज: स्थूलदेहोsयं चराचरजगन्मय: ॥
दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमृत्युका: ॥२२॥
ज्ञानकर्मेन्द्रियाण्यन्त:करणानि शशी गुरु: ॥
हरोsजश्चेति लिङ्गात्माsव्याकृतं कारणं च तत् ॥२३॥
यद्यदङ्गाभिधा येsत्र व्यष्टौ ते तत्तदङ्गपा: ॥
दृष्ट्वोभयत्राप्याविष्टेष्वेषु कार्याक्षमावुभौ ॥२४॥
स्वांशेनाविशदात्मातो जातौ कार्यक्षमावुभौ ॥
मायावशात्स सर्वज्ञो जीवोsविद्यावशात्स च ॥२५॥
सृष्ट्वैवं कर्मणोsज्ञानां भोगार्थं शश्वदीश्वर: ॥
स्रष्टृविष्णुहरात्मा स सृष्टिस्थित्यन्तकारण: ॥२६॥
विश्वोsध्यात्मं विराट् चाधिभूतं कृष्णोsधिदैवतम् ॥
जाग्रदध्यात्मं रक्षाधिदैवं सत्त्वं च भूतकम् ॥२७॥
हिरण्यगर्भोsधिभूतं को दैवं तैजसोsपरम् ॥
रजोsधिभूतं चाध्यात्मं स्वप्न: सर्गोsधिदैवतम् ॥२८॥
प्राज्ञोsध्यात्मं दैवमीशो व्याकृतं चाधिभूतकम् ॥
निद्राध्यात्मं क्षयो दैवमधिभूतं तमोगुण: ॥२९॥
अधिदैवतमध्यात्ममधिभूतमिति त्रिधा ॥
भ्रमाद्भात्येकमेवेदमित्यूह्यं श्रवणादिषुय ॥३०॥
ताराङ्गानीमान्येतेषां व्यस्तोपास्त्या पृथग्गति: ॥
समस्तोपास्तितो दत्तलोकप्राप्तिर्हि सुस्थिरा ॥३१॥
सुमङ्गलं विराड्रूपं चराचरजगन्मयम् ॥
योगिनो यदुपास्त्या तु कैवल्यं धाम यान्ति तत् ॥३२॥
ब्रह्माssस्यं बाहुत: क्षत्रमूर्वोर्विड् वृष्यल: पद: ॥
विष्णोर्जज्ञे निजगुणकर्मवृत्तिविभागश: ॥३३॥
उद्भित्सर्ग: पुरा षोढा चाष्टाविंशतिधा पर: ॥
तिर्यक्सर्गो नृसर्गोsथ दैवसर्गस्ततोsष्टधा ॥३४॥
विराड्रूपस्य नाभ्यब्जाद्विष्णोरास विधि: स च ॥
पुत्रान्लब्धश्रुति: सृष्ट्यै मानसांश्चतुरोsसृजत् ॥३५॥
सनत्कुमारसनकसनन्दनसनातना: ॥
कुमारा ब्रह्मनिष्ठा: स्युस्तेsतोsभूत्कुपितो विधि: ॥३६॥
कुपितस्याभवद्रुद्रो ललाटादुग्रसृष्टिकृत् ॥
तस्मै दत्वा वरं धात्रा तपसेsथ स योजित: ॥३७॥
शान्तस्वान्तस्य कस्याथो मनसो देहतोsप्यमी ॥
पुत्रा: सुतपसो जाता मरीच्यत्र्यङ्गिर: ऋतु: ॥३८॥
भृगु: पुलस्त्य: पुलहो रुचिर्दक्षो वसिष्ठक: ॥
नारदश्चोरसो धर्म: पृष्ठतोsन्यो हृदो भ्रुवो: ॥३९॥
काम: क्रोधोsधराल्लोभश्छायाया: कर्दमो मुखात् ॥
वाग्वेदाश्चतुरास्येभ्य: साङ्गोपाङ्गा: सविद्यका: ॥४०॥
सर्गार्द्धिं ध्यायतो युग्मं कस्याङ्गादभवत्स्वराट् ॥
आद्यो मनु: स महिषी शतरूपेति दंपती ॥४१॥
जनयामासतु: पुत्रौ पुत्रीश्च ग्राम्यधर्मत: ॥
प्रियव्रतोत्तानपादौ भूपौ तावासतु: सुतौ ॥४२॥
धीरूपशीललक्ष्म्याढ्या: सर्गोsयं ववृधे तत: ॥४३॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां द्वितीये तृतीय: ॥२।३॥
इति श्रीदत्तपुराणे सार्धत्रिसाहस्र्यां संहितायां द्वितीयाष्टके तृतीयोsध्याय: ॥३॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP