द्वितीयाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


निहोता य: स्वभक्तेभ्यो दत्त आन्वीक्षिकीं प्रभु: ॥
को जानातीह तत्कर्मप्रयोजनगुणादिकम् ॥१॥
योगीन्द्रवदान्य: साक्षाद्भगवान्य: ॥
श्रीदत्त इहान्य: कस्तत्सममान्य: ॥२॥
सोमो द्रुहिणांशो वंशर्द्धिकृदेष: ॥
भूत्वाsत्र रसात्मा सर्वौषधिपोष: ॥३॥
मत्स्याद्यवतारा विष्णोर्जनतारा: ॥
जाता य इहैशस्तत्कारणमंश: ॥४॥
राजर्षिरम्बरीषाख्य: सौरिर्भागवतोत्तम: ॥
एकादशीव्रतपर: सर्वदा विष्णुचिन्तक: ॥५॥
तद्गृहं दक्षिणे देशे दुर्वासा द्वादशीदिने ॥
प्रातरेत्यार्पयाsलं मे भोजनं चेत्युवाच तम् ॥६॥
राजर्षि: प्राह तं सिद्धमन्नमाश्वद्य पारणा ॥
अत: कृत्वाssह्निकं शीघ्रमेहि मे त्वं प्रियोsतिथि: ॥७॥
तथेत्युक्त्वाsपि दुर्वासा नदीं गत्वा परीक्षितुम् ॥
चिरं तदाssतिथेयत्वं चक्रे कर्म समाहित: ॥८॥
नैतावन्तं कालमप्त: स यायात्पारणाक्षण: ॥
व्रतभङ्गस्तेन शस्ता भुक्तिर्हित्वा मुनिं न मे ॥९॥
काsपि हानिर्नांबुपानादिति मत्वा पपौ जलम् ॥
तदैत्य पीतं दुर्वासा दृष्ट्वा तं कुपितोsब्रवीत् ॥१०॥
हित्वा क्षुधितं मां राजर्ष्यधम त्वम् ॥
पीतं तत एहि श्रेष्ठोsप्यधमत्वम् ॥११॥
रे त्वं नु कुवृत्त: प्रेष्ठव्रतमत्त: ॥
पापोsसि हि वृत्त: शापं वह मत्त: ॥१२॥
मत्स्यादिवियोनीर्याहीति तदुक्तिम् ॥
श्रुत्वाsपि स दध्यौ विष्णुं कृतमृक्तिम् ॥१३॥
तर्ह्येत्य नु विष्णु: प्राहाप्यभविष्णु: ॥
तं मेsर्पय शापं भक्ते न च तापम् ॥१४॥
प्रेष्ठा मम भक्ता ये मद्व्रतसक्ता: ॥
नार्हा इह युक्ता जन्यै य उ मुक्ता: ॥१५॥
ब्रह्मण्य उताहं युष्मद्व्रतवाहम् ॥
मां योजय शक्तं शापेन न भक्तम् ॥१६।
श्रुत्वेति तदुक्तं ज्ञात्वाsपि स युक्तम् ॥
शापं हरयेsदात्तं सोsप्यज आदात् ॥१७॥
मत्स्योsब्धिविहार: पूर्वो ह्यवतार: ॥
जात: श्रुतिहार: पूज्यो मनुतार: ॥१८॥
नष्टामरबाध: कूर्मोsथ धराध: ॥
गत्वा वहतीश: क्ष्मां योsप्यमृतेश: ॥१९॥
भृभृत्स हिरण्याक्षघ्नोsत्र तृतीय: ॥
भूदार उदारो यज्ञो भजनीय: ॥२०॥
भृत्योक्त्यनुसारी पूर्वासुरवैरी ॥
नाम्नाsपि नृसिंह: साक्षाच्च नृसिंह: ॥२१॥
यो वामनवेष: सन् पञ्चम एष: ॥
याच्ञोपधिबद्धस्तेनो बलिरद्धा ॥२२॥
दूराट्क्षयकाम: स्याद्भार्गवराम: ॥
क्ष्मादो गुरुदास: षष्ठोsब्धिनिवास: ॥२३॥
राट् सप्तम आसीद्रामो वनवासी ॥
पित्रुक्त्यनुसारी रक्षोलयकारी ॥२४॥
वर्ण्यष्टम इष्ट: कृष्णो हतदुष्ट: ॥
य: षोडशनारीसाहस्रविहारी ॥२५॥
बुद्धो नवमोsयं विस्तारितमायम् ॥
यं कोsपि न वेद सोsप्यावृत्तिमर्द: ॥२६॥
म्लेच्छक्षयकर्ता कल्की वृषभर्ता ॥
विप्रो भविताsर्थ्य: शूरो दशमोsर्च्य: ॥२७॥
अन्येsप्यवतारा: सद्धर्मसुतारा: ॥
तत्कर्मगुणाद्यं को वेत्त्यगवद्यम् ॥२८॥
आत्मैवमधीशो योsजोsव्यय ईश: ॥
मायावशतोsर्द्यान्कायानभजद्यान् ॥२९॥
ते सात्वतपुष्टयै न स्वीयसुतुष्टयै ॥
पूर्णो गतकाम: कोsप्यस्य न काम: ॥३०॥
जन्मास्य सुदिव्यं कर्मापि च भव्यम् ॥
तत्त्वादिह वेत्ता सत्त्वावृतिभेत्ता ॥३१॥
रागादिविमुक्त: साङ्गाजनिभक्त: ॥
जन्यार्तिविमुक्त: सन्यात्यजमाप्त: ॥३२॥
एवं सुलभोsयं त्यक्त्वामुमुपायम् ॥
नारं श्रितमायं यात्येतदपायम ॥३३॥
स्वस्य प्रकृतिर्यास्मिन्हेतुरवार्या ॥
रागाद्यवशस्तां जह्याच्चिरमाप्ताम् ॥३४॥
सूपायदुराप: शापात्स सुखाप: ।
मुक्त्या अनुवेलं यद्भक्तिरिहालम् ॥३५॥
तस्यांशसुलीलां वक्ष्येsमृतमूलाम् ॥
संक्षेपत एषाप्याविद्यकशोषा ॥३६॥
एकाग्रहृदं कं शड्खासुर एत्य ॥
हृत्वाखिलवेदान्लीनोsभवदब्धौ ॥३७॥
तर्ह्येत्य विधात्रा संप्रार्थितविष्णु: ॥
भृत्वाप्यथ मत्स्योsब्धिं प्राप स जिष्णु: ॥३८॥
हत्वाsसुरमुग्रं वेदं च समग्रम् ॥
उद्धृत्य च गां स स्रष्ट्रेsर्पयदर्य: ॥३९॥
लब्धाखिलवेद: स्रष्टा गतखेद: ॥
अत्रासृजदेतत्प्रग्वत्स च तद्वित् ॥४०॥
दुर्वासऋषेर्यच्छापादमरेन्द्रा: ॥
रत्नानि पयोब्धौ यातानि विदित्वा ॥४१॥
मन्त्राद्वशदैत्या देवा हतकामा: ॥
क्षीराब्धिमथास्ते सर्वेsमृतकामा: ॥४२॥
ते मन्दरमन्था: सर्पेशगुणा हि ॥
मन्थेsध इतेsजं प्रोचुर्न उ पाहि ॥४३॥
देवोपि वरेण्यो भूत्वा कमठोsध: ॥
साद्रिं स दधौं गां पृष्ठे हतबाध: ॥४४॥
रत्नानि तदाब्धेर्जातानि विषं प्राक् ॥
लोकान्तकमीशो भेजे दयया द्राक् ॥४५॥
तप्तोपि स केsधाद्रत्नं परमिन्दुम् ॥
तेनापि न शान्त: के चामरसिन्धुम् ॥४६॥
श्रीकौस्तुभशार्ङ्गाब्जान्विष्णुरिनोsश्वम् ॥
धन्वन्तरिकल्पद्रू गोगजवेश्या: ॥४७॥
प्रापेन्द्र उ दैत्यैर्लब्धोsमृतकुम्भ: ॥
तद्वञ्चितदेवान्वीक्ष्यामृतनाभ: ॥४८॥
मोहिन्यथ भूत्वा लब्ध्वाsमृतमेभ्य: ॥
मद्यं प्रददौ सा हृद्यं त्वमृतेभ्य: ॥४९॥
देवालिगराहोश्चिच्छेद कमार्या ॥
खेटोsमृतपोsभूत्केन्द्वन्तरनार्य: ॥५०॥
मत्ता असुरास्तेsन्योन्यं त्वथ जघ्नु: ॥
देवा: कृतकृत्या नाकं ह्यनुजग्मु: ॥५१॥
राहूस्तु कुभागो भास्वच्छशिमर्द: ॥
पर्वण्यमुमत्रिर्वेदावृत्तिमर्द: ॥५२॥
रत्नानि तु यानि श्रीचन्द्रमुखानि ॥
अब्धेर्मथनात्प्राक् स्वर्गे निहितानि ॥५३॥
इन्द्रार्पितमालावज्ञाकुपितस्य ॥
शापादतिभीष्मात्तान्यत्रिसुतस्य ॥५४॥
अब्धौ पतितानि: प्राप्तान्यूपिसूक्ते: ॥
नव्यानि न चात: पाराशरसूक्ते: ॥५५॥
आत्रेय उ चन्द्रोsप्यब्धेर्मुहुरासीत् ॥
अब्जाभिध एवं लक्ष्म्यादिरिहासीत् ॥५६॥
अद्याप्यवतार: कूर्मोsस्ति हि गोत्र -
स्तादृक्च वराहो दंष्ट्रोद्धृतगोत्र: ॥५७॥
इति श्रीदत्तपुराणे दशावतारचरितं नाम द्वितीयाष्टके षष्ठोsध्याय: ॥२।६॥
इति श्रीदत्त० दशावतारचरितं नाम द्वितीयाष्टके षष्ठोsध्याय: ॥२।६॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP