प्रथमाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


ॐ इन्द्रोsमदाय गुर्वीशवेदान्तभजने स्थित: ॥
स्वर्गेsद्यापीतरेषां तु कथा का दभ्रवेदिनां ॥१॥
आजीवितं त्रय: सेव्या वेदान्तो गुरुरीश्वर: ॥
पूर्वं ज्ञानाप्तये पश्चात्कृतघ्नत्वनिवृत्तये ॥२॥
महानुशासनं चेत्थं मनस्यानीय तत्त्रयम ॥
सिध्द्येदनेनेति मत्वा सन्माहात्म्यं यतिर्जगौ ॥३॥
सृष्ट्वेदं माययास्यान्तर्बहि:स्थोsभवदत्रिज: ॥
गूढ: साक्षी ज्ञानगम्य: सोsव्यात्सचित्सुखात्मक: ॥४॥
लीलात्मना योsत्रिगृहेsवतीर्णो दत्ताख्य उन्मत्तपिशाचवद्य: ॥
बालो युवा क्कापि जरन् जटाभृत्क्कचिदृषिर्व्यक्तपरीक्षितश्च ॥५॥
त्यागी सुभोगी क्वचिदस्ति सङ्गी
योगी सुवासा: क्वचिदस्ति नग्न: ॥
तुष्ट: कृश: पुष्ट इह क्वचिद्यो
दण्डी च भिक्षु: क्वचिदस्ति वर्णी ॥६॥
गृही वनी वर्णविरुद्धचेष्ट: क्वचिच्च वर्णाश्रमधर्मयुक्त: ॥
इत्यादयो यस्य विचित्र वेष्टा देवर्षिहृद्वागयनं व्यतीता: ॥७॥
यो भक्तरक्षाक्षण एव यस्य वै सेवा स्मृतिर्भोज्यनिवेदनं धिया ॥
पूजाफलं योsर्प्यतीह दुर्लभं भक्तस्मृतौ सन्निधिकृत्क्षणे क्षणे ॥८॥
यस्यास्ति माहुरे निद्रा निवास: सह्यपर्वते ॥
भागीरथ्यां सदा स्नानं ध्यानं गन्धर्वपत्तने ॥९॥
कुरुक्षेत्र चाचमनं धूतपापेश्वरे तथा ॥
विभूतिधारणं संध्या करहाटे श्रिय: पुरे ॥१०॥
भिक्षा विठ्ठलपुर्यस्य सुगन्धिद्रव्यधरणम् ॥
भुक्ति: सारपुरे सायंसंध्या पश्चिमसागरे ॥११॥
स एष भगवान्दत्त: सदा वसतु मे हृदि ॥
हृद्धीन्द्रियादिव्यापारे सदा तत्स्मृतिरस्तु मे ॥१२॥
विजय तेsज यते जयते यतेरिह तमो हतमोहतमो नम: ॥
हृदि कदाय पदाय सदा यदा तदुदयो नदयो न वियोनय: ॥१३॥
उदयतेsनयतेर्न यतेर्यदा
मनसि कामनिकामगतिस्तदा ॥
पदुदयो हृदयोकसि ते सिते
भवति योवति योगिवराsवरान् ॥१४॥
भवति भावभवोवभवो यदा
भवति कामनिकामहतिस्तदा ॥
भवति मानवमानवदुत्तमे
भवतिरोधिरतो विरतोत्तमे ॥१५॥
तव सतां वसतां मनसाsनसा प्रपदयो: पदयो रजसाञ्जसा ॥
सुसहित: स हितस्तव तावता यदवतारवता जनतावता ॥१६॥
कृतफलं तु विहाय विहायसा समभजं भजतामज तामसात् ॥
मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारि महारिसत् ॥१७॥
तदजरामत कोशविलक्षणं सहज धीगुणवेत्तृ कलक्षणम् ॥
भुवनहेत्वघहृत्त्रिपुराधिकं तव न जातु पदं कुपुराधिकम् ॥१८॥
विविधभेदपरं सम दृश्यते विविधवेदपरं कमदृश्य ते ॥
पदमिदं सदु चिद्धनमुद्धियाsसदनिदं प्रजहात्यघनुद्धि या ॥१९॥
अज नमोsजनमोहनमोह न: प्रिय नियोजन तेन यतेन ते ॥
य इह वेदनिवेदनि वेद वेत्त्यजपदं जपदन्तपदं पदम् ॥२०॥
एवं स्तुत्वा निजप्रज्ञापरिणामावधीश्वरम् ॥
माहात्म्यं वक्तुमाजह्वे श्रीदत्तस्य तदीरित: ॥२१॥
अथ शाण्डिल्यनामासीद्ब्रह्मर्पिर्वै महामुनि: ॥
वेदवेदाङ्गशास्त्रज्ञ स्वाश्रमोचितकर्मकृत् ॥२२॥
भक्त्या परमयोपास्तश्रीदत्तपदयङ्कूज: ॥
सज्ञानगर्भवैराग्योपरत्याढ्योsपि दैवत: ॥२३॥
विद्यामलभमानोsसौ चतुर्वेदेषु तर्कत: ॥
भूत्वा भिन्नमति: स्मृत्वा गुरुद्वारा श्रुतीरिताम् ॥२४॥
विद्याप्राप्तिमथर्वाणमुपसन्नो महामतिम् ॥
सोsभिवाद्याह भगवन्ब्रह्मविधामधीहि मे ॥२५॥
वरं निगूढां सत्सेव्या श्रेयोsवाप्स्याम्यहं यया ॥
शास्ति स्निग्धं विनीतं हि श्रीगुरुर्गुह्यमप्युत ॥२६॥
इति शिष्येण सोsथर्वा संपुष्ट: प्राह सोम्य ताम् ॥
श्रद्धाभक्तिध्यानयोगादवेहि त्यागपूर्वकम् ॥२७॥
त्रिकालं बाधराहित्यं जगद्धाधैकसाक्षिकम् ॥
सत्यत्वमस्य विज्ञेयं ब्रह्मणोsविक्रियस्य हि ॥२८॥
विदिताविदितान्यत्वं त्रिपुटीपरिवर्जितम् ॥
स्वयंप्रकाशरूपं तज्ज्ञानलक्ष्मास्य केवलम् ॥२९॥
देशत: कालवस्तुभ्यां परिच्छेदो यतोsस्य नो ॥
विभोरेकस्य चानन्तलक्ष्म सर्वात्मकस्य च ॥३०॥
सत्यं ज्ञानमनन्तं चेत्युक्तं तद्ब्रह्मलक्षणम् ॥
इदमेकं चाद्वितीयं यत्सदा भेदवर्जितम् ॥३१॥
तच्छब्दलक्ष्येsस्मिन्नोतं प्रोतं चैतत्तादाश्रयम् ॥
यस्मिञ्ज्ञाते सर्वमिदं विज्ञातं भवति ध्रुवम् ॥३२॥
अस्याभिन्ननिमित्तोपादानत्वं चैक्यसिद्धये ॥
प्रकृत्यधिष्ठात्रैक्यं च प्रतिज्ञातमनेन हि ॥३३॥
अन्यथा सर्वविज्ञानमेकविज्ञानत: कथम् ॥
सूत्रे प्रतिज्ञादृष्टान्तानुपरोधादितीरितम् ॥३४॥
सच्चिदानन्दैकरसं परं ब्रह्मामृतं तु तत् ॥
आत्मशक्तिप्रधान: सन्सर्वज्ञो निखिलेश्वर: ॥३५॥
देव: सर्वान्तरात्मैको भूतावासो निगूढक: ॥
योगैकगम्यो यो विश्वं सृजत्यवति हन्ति च ॥३६॥
अन्तर्यामी च मायावी स तु तच्छाब्दवाचक: ॥
योsस्मत्प्रत्ययशब्दाभ्यालम्ब: कामादिदूषक: ॥३७॥
तव्द्योमवत्सर्वगतमद्वितीयं निरञ्जनम् ॥
सन्मात्रं निष्कलं शान्तमप्रमेयमजं शिवम् ॥३८॥
अयं त्वंपदवाच्योsन्त:करणच्छिन्नबोधक: ॥
देहेन्द्रियमन:प्राणाहंकारेभ्यो विलक्षण: ॥३९॥
साक्षी विशुद्ध: कूटस्थ: प्रत्यक्त्वंपदलक्ष्यक: ॥
धीदीपो निर्विकारो धीवृत्तिव्याप्योsपि केवल: ॥४०॥
प्रत्यक्परोक्षादिवैरं तयोर्हित्वा चिदात्मताम् ॥
गृहीत्वा लक्षितां शुद्धां भूमैक्यज्ञानतो भवेत् ॥४१॥
वाग्धीनिवृत्त्यानाप्त्या च फलव्याप्तिर्निवारिता ॥
एवमात्मस्थमात्मानं योगेन श्रवणादिना ॥४२॥
जानात्यैक्यं स मुक्त: सन्कृतकृत्यो भवेद्ध्रुवम् ॥
आत्मविज्ञानेन सोम्य शोकस्यान्तं गमिष्यसि ॥४३॥
इदं श्रद्धत्स्व माशोची: शोकस्यान्तं गमिष्यसि ॥
अत्र योगं प्रवक्ष्यामि येनात्माssशु प्रसीदति ॥४४॥
योग: स्यात्प्रत्यगात्मैक्यमष्टावङ्गानि तस्य तु ॥
देहेन्द्रियादौ विरक्तिर्यमो मिथ्यात्ववीक्षणात् ॥४५॥
स्वात्मतत्त्वेsनुरक्तिर्नियम: सत्यत्वनिश्चयात् ॥
बाह्याथादौंसीन्यतोsन्तर्दृष्टिस्थापनमासनम् ॥४६॥
पूरश्चिदन्वयादानं कुम्भकस्तत्स्थिरीकृति: ॥
रेचको मायिकत्याग: प्राणायामस्त्रिधोदित: ॥४७॥
प्रत्याहारो गोस्वभावदृष्ट्यार्थासक्त्यभावदृक् ॥
धारणा स्वात्मनिष्ठा स्याद्वीतदुर्भावनं दृढा ॥४८॥
ध्यानं ब्रह्माहमस्मीति दृक्प्रवाहोsन्यवर्जनात् ॥
देहात्मवत्परात्मत्वदृक् समाधिर्हि सुस्थिरा ॥४९॥
परिपक्वकषायाणां योगोsयं शीघ्रमुक्तिद: ॥
किंचित्पक्वकषायाणां योगोsयं शीघ्रमुक्तिद: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां प्रथमाष्टके ज्ञानकाण्डे शाण्डिल्याथर्वसंवादे सम्यगात्मयाथात्म्यो नाम षष्ठोsध्याय: ॥६॥श्रीदत्त:॥
इति श्रीदत्तपुराणे सम्यगात्मयाथात्म्यो नाम प्रथमाष्टके षष्ठोsध्याय: ॥१।६॥

N/A

References : N/A
Last Updated : May 06, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP