सौन्दर्यलहरी - श्लोक ९१ ते १००

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


९१
पदन्यासक्रीडापरिचयमिवारब्धुमनस-
श्चरन्तस्ते खेलं भवनकलहंसा न जहति ।
अत: स्तेषां शिक्षां सुमगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥९१॥

९२
गतास्ते मश्चत्वं द्रुहिणहरिरुद्रेश्वरघृत:
शिव: स्वच्छच्छायाघटितकपटप्रच्छदपट: ।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृङारो रस इव दृशां दोग्धि कुतुकम् ॥९२॥

९३
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीभाषा गात्रे दृषद्विप कठोरा कुचतटे ।
भृशं तन्वी मध्ये पृथरपि वरारोहविषये
जगात्त्रातुं शंभोर्जयति करुणा काचिदरुणा ॥९३॥

९४
कलङ्क कस्तूरीरजनिकरबिम्बं जलमयं
कलाभि: कर्पूरर्मरकतकरण्डं निविडितिम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयोभूयो निवडियति नूनं तव कृते ॥९४॥

९५
पुरारातेरन्त: पुरमसि ततस्त्वच्चरण्यौ:
सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा ह्येते नीता: शतमखमुखा: सिध्दिमतुलां
तवद्वारोपान्तिस्थितिभिरणिमाद्याभिरमरा: ॥९५॥

९६
कलत्रं वैधात्रं कति कति भजन्ते न  
श्रियो देव्या; को वा न भवति पति: कैरपि धनै: ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्ग कुरबकतरोरप्यसुलभ: ॥९६॥

९७
गिरीमाहुर्देवी द्रुहिणीमागमबिदो
हरे: पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरिया कापि त्वं दुरधिगमनि:सीममहिमा
महामाया विश्वं भ्रमयसि परब्रम्हमहिषी ॥९७॥

९८
कदा काले मात: कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्यामूकानामपि च कविताकारणतया
यदादत्ते वाणी मुखकमलताम्बूलरसताम् ॥९८॥

९९
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विरह्ते
रतै: पातिव्रत्यं शिथिलयति रम्येन वपुषा ।
चिरंजीवन्नेव क्षपितपशुपाशव्यतिकर:
परानंदाभिख्यं रसयति रसं त्वद्भजनवान् ॥९९॥

१००
प्रदीपज्वालाभिर्दिवसकरनीराजनविधि:
सुधासूतेश्चंद्रो पलजललवैरर्घ्यरचना ।
स्वकीयैरम्भोभि:सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तवजननि वाचां स्तुतिरियम् ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP