सौन्दर्यलहरी - श्लोक २१ ते ३०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


२१
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्माट्व्यां मृदितमलमायेन मनसा
महान्त: पश्यन्तो दधति परमानंदलहरीम् ॥२१॥

२२
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं वाञ्छ्न कथयति भवानि त्वामिति य: ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रम्हेन्द्रस्फुटमुकुटनीराजितपदाम् ॥२२॥

२३
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीराधं शंभोरपरिमपि शङ्के हृतमभूत ।
यदेतत्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यान्म्रं कुटिकशशिचूडालमुकुटम् ॥२३॥

२४
जगत्सूते धाता हरिरवित रुद्र: क्षपयते
तिरस्कुर्वन्नेतस्त्वमपि वपुरीशस्तिरयति ।
सदापूर्व: सर्व तदिदमनुगृह्याति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयो: ॥२४॥

२५
त्रायाणां देवाणां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता हयेते शश्वन्मुकुलितकरोत्तंसमुकुटा: ॥२५॥

२६
विरिञ्चि: पश्चत्वं व्रजति हरिराप्रोन्ति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम ।
वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा
महासंहारेऽस्मिविरन्हरति सति त्वत्पतिरसौ ॥२६॥

२७
जपो जल्प: शिल्पं सकलमपि मुद्राविरचनं
गति: प्रादक्षिण्यभ्रमणमशनाद्याहुतिविधी: ।
प्रणाम: संवेश: सुखमखिलमात्मार्पणदृशा
समर्यापर्यायस्तेव भवतु यन्मे विलसितम् ॥२७॥

२८
सुधामप्याखाद्य प्रतिभयजरामृत्युहरणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषद: ।
करालं यत्क्ष्वेलं कवलित्वत: कालकलना
न शंभोस्तन्मूलं जनानि तव ताटङकमहिमा ॥२८॥

२९
किरीटं वैरिश्चं परिहर पुर: कैटभभिद:
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवत्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥२९॥

३०
स्वदेहोद्भूतार्भिर्घृणिभिरणिमाद्याभिरभितो ।
निषेधे नित्यं त्वामहामिति सदा भावयति य:॥
किमाश्चर्य तस्य त्रिनयनसमृध्दिं तृणयतो ।
महासंवर्ताग्निर्विरयचयति नीराजनविधिम् ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP