सौन्दर्यलहरी - श्लोक ११ ते २०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


११
चतुर्भि: श्रीकंठै: शिवयुवतिभि: पञ्चभिरपि
प्रपन्नाभि: शंभोर्नवभिरपि मूलप्रकृतिभि: ।
त्रयश्चत्वारिंशत वसुदलकलाश्च त्रिवलय-
त्रिरेखाभि: साधं तव शरणकोणा: परिणता: ॥११॥

१२
त्वदियं सौंदर्य तुहिनगिरिकन्ये तुलयितुं
कवींद्रा: कल्पन्ते कथमपि विरिञ्चिप्रभृतय: ।
यदालोक्यौत्सुक्यात् अमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवी ॥१२॥

१३
नरं वर्षीयांस नयनविरसं नर्मसु जडं
तवापाड्गालोके पतितमनुधावन्ति शतश: ।
गलद्वेणीबन्धा: कुचकलशविस्त्रस्तसिचया
हठात त्रुट्यत काञ्च्यो विगलितदुकूला युवतय: ॥१३॥

१४
क्षितो षटपंचाशत् द्विसमधिकपंचाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपंचाशदनिले ।
दिवि द्वि: षट त्रिशन्मनसि च चतु:षष्टिरित ये
मयूरखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥

१५
शरजज्योत्स्नां शुभ्राशशियुतजटाजूमुकुटां
वरत्रासत्राणस्फटिकघुटिकापुस्तककराम् ।
सकृन्नं त्वां नत्वा कथमपि सतां सन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणा भणितय: ॥१५॥

१६
कवीन्द्राणां चेत: कमलवनबालातरुचिं
भजन्ते ये सन्त: कतिचिदरुणामेव भवतीम् ।
विरिञ्चिप्रेयस्यास्तरुणतरशृड्गालहरी-
गभीराभिर्वाग्भिर्विदधति सतां रज्जनममी ॥१६॥

१७
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिमि-
र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति य: ।
स कर्ता काव्यानां भवति महतां भङ्गिसुमगै
र्वचोभिर्वाग्देवीवदनकमलामोदमधुरै: ॥१७॥

१८
तनुच्छायाभिस्ते तरुणतरणी श्रीसरणिभि
र्दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति य: ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयना:
सहोर्वश्या वश्या: कति कति न गीर्वाणगणिका: ॥१८॥

१९
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषी ते मन्मथकलाम् ।
स सद्य: संक्षोमं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥१९॥

२०
किरन्तीमङ्गेभ्य: किरणनिकुरम्बामृतरसं
ह्रदि त्वामाधत्ते हिमकरशिलामूर्तिमिव य: ।
स सर्पाणां दर्प शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान दृष्टया सुखयति सुधाधारसितया ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP