सौन्दर्यलहरी - श्लोक ५१ ते ६०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


५१
शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी
सखीपु स्मेरा ते मयि जननि दृष्टि: सकरुणा ॥५१॥

५२
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्ट: स्मरशरविलासं कलयत: ॥५२॥

५३
विभक्तत्रैवर्ण्यं व्यतिकरितनीलाञ्जनतया
विभति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुन: स्त्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरतान्
रज: सत्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥५३॥

५४
पवित्रीकर्तुं न: पशुपतिराधीनहृदये
दयामित्रैर्नैत्रेररुणधवलश्याममरुचिभि: ।
नद: शोणो गङ्गातपनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥५४॥

५५
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहु: सन्तो धरणिधरराजन्य तनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत:
परित्रातुं मन्ये परिह्रतनिमेषास्तव दृश: ॥५५॥

५६
तवापर्णे कर्णे जपनयनपैशुन्यचकिता
निलीयन्ते तोये नियमितनिमेषा: शफरिका:
इयं च श्रीर्बध्दछदपुटकपाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥५६॥

५७
दृशा द्राघीयस्या दरदलितनीलोत्पलरुच
दवीयांस दीनं स्नपय कृपया मामपि शिव ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हम्यें वा समकरनिपातो हिमकर: ॥५७॥

५८
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङघ्य विलस
न्नपाङव्यासङ्गो दिशति शरसंधानधिषणाम् ॥५८॥

५९
स्फुरद्नण्डाभोगप्रतिफलतताटङ्कयुगलं चतुश्चकं
मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मार: प्रथमपतये सज्जितवते ॥५९॥

६०
सरस्वत्या: सूक्तीरमृतलहरी कौशलहरी:
पिवन्त्या शर्वाणि श्रवणचुलकाभ्यामविरलम ।
चमत्कारश्लाघा चलितशिरस: कुण्डलगणो
झणत्कारैस्तारै: प्रतिवचनमाचष्ट इव ते ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP