तृतीयं बाम्हणं - भाष्यं १६

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- अथान्यो गुण: सुवर्णवत्तालक्षणो विधीयते । असावपि सौस्वर्यमेव । एतावान्विशेष: । पूर्वं कण्ठगतमाधुर्यमिदं तु लाक्षणिकं सुवर्णशब्दवाच्यम् । तस्य हैतस्य साम्नो य: सुवर्णं वेद भवति हास्य सुवर्णम् । सुवर्णशब्दसामान्यत्स्वरसुवर्णयोर्लौकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थ: । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्न: सुवर्णं वेदेति पूर्ववत्सर्वम् ॥२॥

श्रुति :--- तस्य हैतस्य साम्नो य: प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राण: प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहु: ॥२७॥

अर्थ :--- त्या या सामाच्या प्रतिष्ठेला जो जाणतो तो प्रतिष्ठित होतो. त्याची वाक हीच प्रतिष्ठा आहे. ज्याअर्थीं वाक - मध्यें प्रतिष्ठित होऊन हा प्राण गीतिभावास प्राप्त होतो त्या अर्थीं सामाची प्रतिष्ठा वाक. कित्येक तो अन्नांत प्रतिष्ठित होऊन गायिला जातो, असें म्हणतात.

भाष्यं :--- तथा प्रतिष्ठागुणं विधित्सन्नाह । तस्य हैतस्य साम्नो य: प्रतिष्ठां वेद । प्रतितिष्ठत्यस्यामिति प्रतिष्ठा वाक्तां प्रतिष्ठां साम्नो गुणं यो वेद स प्रतितिष्ठति ह । “तं यथा यथोपासते” इति श्रुतेस्तदगुणत्वं युक्तम् । पूर्ववत्फलेन प्रतिलोभिताय का प्रतिष्ठेति शुश्रुषव आह । तस्य वै साम्नो वागेव । वागिति जिव्हामूलीयादीनां स्थानानामाख्या । सैव प्रतिष्ठा ॥

भाष्यं :--- तदाह वाचि हि जिव्हामूलीयादिषु हि यस्मात्प्रतिष्ठित: सन्नेष प्राण एतद्नानं गीयते गीतिभावमापद्यते । तस्मात्साम्न: प्रतिष्ठा वाक् ॥

भाष्यं :--- अन्ने प्रतिष्ठितो गीयते इत्यु हैकेऽन्य आहु: । इह प्रतितिष्ठतीति युक्तम् । अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्याद्वाग्वा प्रतिष्ठाऽन्नं वेति ॥२७॥

श्रुति :--- अथात: पवमानानामेवाभ्यारोह: । स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत् । असतो मा सद्नमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति स यदाहासतो मा सद्नमयेति मृत्युर्वा असत्सदमृतं मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवीतदाह तमसो मा जोतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्नामृतं गमयामृतं मा कुर्वित्येवैतदाह मृत्योर्मा‍ऽमृतं गमयेति नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मने‌ऽन्नाद्यमागायेत्तस्मादु तेषु वरं वृणीत यं कामं कामयेत त स एष एवंविदुद्नाता‌ऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैतल्लोकजिदेव न हैवालोक्यताया आशाऽस्ति य एवमेतत्साम वेद ॥२८॥

॥ इति प्रथमाध्यायस्य तृतीयं ब्राम्हणम ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP