तृतीयं बाम्हणं - भाष्यं ७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  तथैव घ्राणादिदेवता उद्नीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति क्र्मेण परिक्षितवन्त: । देवानां चैतन्निश्चितमासीत । वागादिदेवता: क्रमेण परीक्ष्यमाणा: कल्याणविषयविशेषात्मसंबंधासङगहेतोरासुरपाप्मसंसर्गादुद्नीथनिर्वर्तनासमर्था: । अतोऽनभिधेया असतो मा सद्नमयेत्यनुपास्याश्चाशुद्धत्वादितराव्यापकत्वाच्चेति ॥

भाष्यं :---  एवमु खल्वनुक्ता अप्येतास्त्वगादिदेवता: कल्याणाकल्याणकार्यदर्शनादेवं वागादिवदेवैना: पाप्मनाऽविध्यन्पाप्मना विद्धवन्त इति यदुक्तं तत्पाप्मभिरुपासृजन्पाप्मभि: संसर्गं कृतवन्त इत्येतत ॥३॥४॥५॥६॥

श्रुति :--- अथ हेममासन्यं न उदगायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेत वै न उदगात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविव्यत्सन्स यथाऽश्मानमृत्वा लोष्ठो विध्व सेतैव हैव विध्व समाना विष्वञ्चो विनेशुस्ततो देवा अभवन्पराऽसुरा भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं  वेद ॥७॥

भाष्यं :--- वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणा: सन्तो देवा: क्रमेण अथानन्तरं हेममित्यभिनयप्रदर्शनम । आसन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुस्त्वं न उद्नायेति । तथेत्येवं शरणमुपगतेभ्य: स एष प्राणो मुख्य उदगायदित्यादि पूर्ववत । पाप्मनाऽविव्यत्सन्वेधनं कर्तुमिष्टवन्त: । ते च सोषासंसर्गिणं सन्तं मुख्यं प्राणं स्वेनाऽऽसङगदोषेण वागादिषु लब्धप्रसरा: तदभ्यासानुव्रुत्त्यासंश्लिष्यमाणा विनेशुर्विनष्टा विध्वस्ता: ॥
 
भाष्यं :--- कथमिवेति द्दष्टान्त उच्यते । स यथा स द्दष्टान्तो यथा लोकेऽश्मानं पाषाणमृत्वा गत्वा प्राप्य लोष्ट: पांसुपिण्ड: पाषाणचूर्णनायाश्मनि निक्षिप्त: स्वयं विध्वंसेत विस्त्रंसेत विचूर्णीभवेत । एवं हैव यथाऽयं द्दष्टान्त एवमेव विध्वंसमाना विशेषेण ध्वंसमाना विष्वञ्चो नानागतयो विनेशुर्विनष्टा यतस्ततस्तस्मादसुरविनासाद्देवत्वत्प्रतिबन्धभूतेभ्य: स्वाभाविकासङगजनितपाप्मभ्यो वियोगादसंसर्गधर्मिमुख्यप्राणास्रयबलाद्देवा वागादय: प्रकृता अभवन ॥

भाष्यं :--- किमभवन । स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम । पूर्वमप्यग्न्याद्यात्मान एव सन्त: स्वाभाविकेन पाप्मना तिरस्कृतविज्ञाना: पिण्डमात्राभिमाना आसन । ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थ: । किं च ते प्रतिपक्षभूता असुरा: पराऽभवन्नित्यनुवर्तते । पराभूता विनष्टा इत्यर्थ: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP