उपमालंकारः - लक्षण १३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा-
‘ नीवीं नियम्य शिथिलामुषसि प्रकाश-मालोक्य वारिजदृश: शयनं जिहासो: । नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदराया: ॥’

अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानां-शहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च तत्रोपमा प्रतीयमाना । अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन

प्रतीयमानाया: स्मृतेरुपस्कारिका । एवं प्रतिभटप्रतिमल्लदिशब्दानां तदी-यन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादे: प्रयोजनस्य सत्तात्सादृश्य-वति लक्षणैव, न व्यञ्चना । मुख्यार्थस्य बाधात्‍ । प्रयोजने पुनर्व्यञ्जनैवेति । क्कचिव्द्यड्रयापि चेयमुपमालंकार: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP