संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उपमालंकारः| लक्षण १३ उपमालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २३ उपमालंकारः - लक्षण १३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १३ Translation - भाषांतर यथा-‘ नीवीं नियम्य शिथिलामुषसि प्रकाश-मालोक्य वारिजदृश: शयनं जिहासो: । नैवावरोहति कदापि च मानसान्मे नाभेर्निभा सरसिजोदरसोदराया: ॥’अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानां-शहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च तत्रोपमा प्रतीयमाना । अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेनप्रतीयमानाया: स्मृतेरुपस्कारिका । एवं प्रतिभटप्रतिमल्लदिशब्दानां तदी-यन्यग्भवनतदीयशोभारूपसर्वस्वापहरणादे: प्रयोजनस्य सत्तात्सादृश्य-वति लक्षणैव, न व्यञ्चना । मुख्यार्थस्य बाधात् । प्रयोजने पुनर्व्यञ्जनैवेति । क्कचिव्द्यड्रयापि चेयमुपमालंकार: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP