संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उपमालंकारः| लक्षण १२ उपमालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २३ उपमालंकारः - लक्षण १२ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १२ Translation - भाषांतर लक्ष्यतायं यथा-‘ सर्प इव शान्तमूर्ति: श्वेवायं मानपरिपूर्ण: । क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम् ॥’इत्यत्रोपमानमहिम्रा शान्तमूर्त्यादिशब्दैर्विरुद्धा धर्मा लक्ष्यन्ते । इयं चोपमा मुख्यार्थस्य क्कचित्साक्षादुपस्कारिणी क्कचिच्चोपस्कार-कान्तरोपस्कारणद्वारा । तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता ।परम्परया यथा-‘ नदन्ति मददन्तिन : परिलसन्ति वाजिव्रजा: पठन्ति बिरुदावलीमहितमन्दिरे बन्दिन: । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युति: ॥’अत्र मुख्यार्थस्य राजविषयाया: कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारिकानयनकोणशोणद्युतेर्युगान्तदहनोपमा । इयं चेवयथावादिशव्दैर्वाचकै:प्रतिपादिता वाच्यालंकार : । लक्ष्यापि चालंकुर्वाणा दृश्यते । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP