उपमालंकारः - लक्षण १२

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


लक्ष्यतायं यथा-
‘ सर्प इव शान्तमूर्ति: श्वेवायं मानपरिपूर्ण: । क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम्‍ ॥’

इत्यत्रोपमानमहिम्रा शान्तमूर्त्यादिशब्दैर्विरुद्धा धर्मा लक्ष्यन्ते । इयं चोपमा मुख्यार्थस्य क्कचित्साक्षादुपस्कारिणी क्कचिच्चोपस्कार-कान्तरोपस्कारणद्वारा । तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता ।

परम्परया यथा-
‘ नदन्ति मददन्तिन : परिलसन्ति वाजिव्रजा: पठन्ति बिरुदावलीमहितमन्दिरे बन्दिन: । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युति: ॥’

अत्र मुख्यार्थस्य राजविषयाया: कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारिका

नयनकोणशोणद्युतेर्युगान्तदहनोपमा । इयं चेवयथावादिशव्दैर्वाचकै:प्रतिपादिता वाच्यालंकार : । लक्ष्यापि चालंकुर्वाणा दृश्यते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP