संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उपमालंकारः| लक्षण ८ उपमालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २३ उपमालंकारः - लक्षण ८ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ८ Translation - भाषांतर अत्र प्राधान्येन व्यड्रये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपा-दकस्य भालस्थमृगमदपड्कविषयकस्याड्काभेदारोपस्याड्कसादृश्यरूपदोषमूल-कत्वादुपमात्रालंकार: ।रसोपस्कारिका तु ‘दरदलदरविन्द-’ इत्यत्र प्रागेवोदाह्लता " रसप-देनासंलक्श्यक्रमस्योपलक्षणाद्भावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा-‘ नैवापयाति ह्लदयादधिदेवतेव ’ , ‘ वन्यकुरड्रीव वेपते नितराम्’ इत्यादिषु प्रागुदाह्लतेषु ।वाच्यवस्तूपस्कारिका यथा-‘ अमृतद्रवमाधुरीभृत: सुखयन्ति श्रवसी सखे गिर: । नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥ ’अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोप- स्कारिका ।वाच्यालंकारोपस्कारिका यथा-शिशिरेण यथा सरोरुहं दिवसेनामृतरशिममण्डलम् । न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥’अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागोवाभिहितम् ।अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधनस्यैवाल्मका-सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदीत विशेध: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP