वास्तुशांती - देवतावंदन आणि संकल्प

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.

While entering a new house, as per the Vedic tradition, a Vastushanti homam (shanti) is performed, this acts as a remedy for whatever malific influences are present in the house and removes the vastu.


देवतावंदन -
ॐ श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । शची पुरंदराभ्यां नमः । उमामहेश्वराभ्यां नमः । मातापितृभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । एतत्कर्मप्रधानदेवताभ्यो नमः । आदित्यादिनवग्रहदेवताभ्यो नमः । अविघ्नमस्तु ।

देवताध्यान -
सुमुखश्चैकदन्तश्च, कपिलो गजकर्णकः । लम्बोदरश्च विकटो, विघ्ननाशो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो, भालचन्द्रो गजाननः । द्वादशैतानि नामानि, यः पठेच्छृणुयादपि ॥
विद्यारंभे विवाहे च, प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव, विघ्नस्तस्य न जायते ॥
शुक्लांबरधरं देवं, शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्, सर्वविघ्नोपशान्तये ॥
सर्वमडलमाडल्ये, शिवे सर्वार्थसाधिके । शरण्ये त्र्यंम्बके गौरि, नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु, नास्ति तेषाममडलम् । येषां ह्रदिस्थो भगवान् , मडलायतनं हरिः ॥
तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां, कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो ह्रदयस्थो जनार्दनः ॥
विनायकं गुरुं भानुं, ब्रह्मविष्णुमहेश्वरान् । सरस्वतीं प्रणम्यादौ, सर्वकार्यार्थसिद्धये ॥
अभीप्सितार्थसिद्धयर्थं, पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै, गणाधिपतये नमः ॥
सर्वेष्वारब्धकार्येषु, त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

आता पुढीलप्रमाणे देशकालादिकांचा उच्चार करावा.

देशकालोच्चारण -
श्रीमदभगवतो, महापुरुषस्य, विष्णोराज्ञया, प्रवर्तमानस्य, अद्य ब्रह्मणो, द्वितीये परार्धे, विष्णुपदे, श्रीश्वेतवाराहकल्पे, वैवस्वतमन्वन्तरे, कलियुगे, प्रथमचरणे, भरतवर्षे, भरतखण्डे, जम्बुद्वीपे, दण्डकारण्ये देशे, गोदावर्याः, दक्षिणे तीरे, शालिवाहनशके, अमुकनामसंवत्सरे, अमुक अयने, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, अमुकनक्षत्रे, अमुकस्थिते वर्तमान चन्द्रे, अमुकस्थिते श्रीसूर्ये, अमुकस्थिते देवगुरौ, शेषेषु ग्रहेषु, शुभपुण्यतिथौ

( १ पंचांगाप्रमाणे अयनादिकांचा उच्चार गुरुजींनी करावा. )

एवढे म्हणून झाल्यावर डाव्या हाताने अक्षता असलेल्या उजव्या हातात पळीने पाणी घ्यावे आणि पुढील संकल्प म्हणावा. संकल्प पूर्ण झाल्यावर हातातील पाणी अक्षतांसह ताम्हनात सोडावे.

कर्त्याने - अमुक गोत्रोत्पन्नः अमुक शर्मा अहं ( स्वतःच्या गोत्राचा व स्वतःच्या नावाचा उच्चार करावा. )

संकल्प - मम आत्मनः, श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं, अस्माकं, सकलकुटुंबानां, क्षेम, स्थैर्य, आयुः -, आरोग्यादि, अभिवृद्धयर्थं, समस्तानां, अभ्युदयार्थं, ( द्विपद, चतुष्पद, सहितानां ) शांत्यर्थं, पुष्टयर्थं, तुष्टयर्थं, सकलानां गृह्यकर्म आचराणसमये, निर्विघ्नता प्राप्तिपूर्वक, धनधान्यादि, अभिवृद्धयर्थं, कायिक, वाचिक, मानासिक, पीडापरिहारार्थं, तथाच, भवन निर्माणकाले, सूचित, संभाव्य, सकल अरिष्टानां, परिहारपूर्वक, गुल्मलतादि छेदन, कृमि, कीटक, जलचर - प्राणिघातादि, दोष परिहारार्थं, भूत, प्रेत, पिशाच यक्ष, राक्षसादि, जनित, विविधविघ्न, निवारणार्थं, अमेध्य ( घाणेरडे ) कर्मवशात्, जातदोष परिहारार्थं, तथाच, अस्मिन् क्षेत्रमध्ये, चोर, पाखंड, पतित, म्लेंच्छ, शूद्रादीनां, प्रवेशेन, सूचित, विविध दोषाणां, निरसनपूर्वक, तथाच तेषां, मूत्रपुरीषादि, अश्रुपात, जातदोषाणां, निरसनार्थं, तथाच क्षुद्रजनानां दृष्टिदोषबाधा निवारणार्थं, अस्मिन् वास्तौ मम सपरिवारस्य चिरकाल सुखनिवास सिद्धिपूर्वकं, सर्वसंकट, नानाविध, रोग, क्लेश, स्वजनवियोग, धनक्षयादि दुःखानां निरसनार्थं, सर्वविधसंपदः, प्राप्तिपूर्वक, पुत्रपौत्रादि धनधान्यसमृद्धिपूर्वक, अस्य वास्तोः शुभता प्राप्त्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं, देशकालादि अनुसारतः, यथा संभवद्रव्यैः, यथाशक्ति, कल्पोक्त विधिना, ब्राह्मणदवारा अद्य गृहप्रवेशांगभूतां, सग्रहमखां, वास्तुशांतिं करिष्ये ।

( पुनः हातात पाणी घ्यावे. )

निर्विघ्नार्थं महागणपतिपूजनं, मंगलार्थं स्वस्तिपुण्याहवाचनं, हिंसानिवारणार्थं, मातृकापूजनं, कर्मसमृद्धयर्थं, नांदीश्राद्धं, याग निष्पत्त्यर्थं आचार्यादि वरणं च करिष्ये ।

( हातात पाणी ताम्हनात समोर सोडावे )

ततः यजमानद्वारानांदीश्राद्धांतंकर्मसमापयेत् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP