वास्तुशांती - ग्रहदेवतास्थापन

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.

While entering a new house, as per the Vedic tradition, a Vastushanti homam (shanti) is performed, this acts as a remedy for whatever malific influences are present in the house and removes the vastu.


प्रत्येक ग्रहाचे व अन्य देवतांचे आवाहन करावे. ( अक्षता वहाव्यात ) प्रत्येक मंत्रापूर्वी ॐ म्हणावा.

१. ॐ आसत्येनरजसावर्तमानो निवेशयन्नमृतंमर्त्यंच ।
हिरण्ययेनसवितारथेनादेवोयाति भुवनाविपश्यन्‍ ॥१॥
ॐ भूभुर्वः सुवः । कलिंगदेशोदभव, काश्यपगोत्र,
सूर्य इह आगच्छ, इह तिष्ठ, सूर्याय नमः ।
सूर्यं आवाहयामि । स्थापयामि । पूजयामि ।

प्रत्येक वेळी कंसातील भाग म्हणावा. त्या - त्या देवतेचे नाव उच्चारावे.

मम संमुखो भूत्वा मम पूजां गृहाण वरदो भव ।
अस्यां प्रतिमायां / पूगीफले सूर्याय नमः ।

सूर्यं आवाहयामि । हा भाग प्रत्येक वेळी म्हणावा. याप्रमाणे प्रत्येक वेळी म्हणण्याची पद्धत आहे.

२. ॐ आप्यायस्व समेतुते विश्वतः सोमवृष्णियं ।
भवावजस्यसंगथे ॥२॥
ॐ भूभुर्वः सुवः । यमुनातीरोदभव, आत्रेय गोत्र,
सोम इह आगच्छ, इह तिष्ठ, सोमाय नमः ।
सोमं आवाहयामि । स्थाप० पूजयामि ।

३. ॐ अग्निर्मूर्धा दिवः ककुत्पतिः प्रथिव्या अयं ।
अपा रेता सि जिन्वति ॥३॥
ॐ भूभुर्वः सुवः । अवंती समुदभव, भारदवाजगोत्र,
भौम, इह आगच्छ, इह तिष्ठ, भौमाय नमः ।
भौमं आवाहयामि । स्थाप० पूज० ।

४. ॐ यदबुध्यस्वाग्नेप्रतिजागृह्येनमिष्टापूर्तेस सृजेथामयंच ।
पुनः कृण्व स्त्वापितरंयुवानमन्वाता सीत्वयितंतुमेतं ॥४॥
ॐ भूभुर्वः सुवः । मगधदेशोदभव, आत्रेय गोत्र,
बुध, इह आगच्छ, इह तिष्ठ, बुधाय नमः,
बुधं आवाहयामि । स्थाप० पूज ० ।

५. ॐ बृहस्पतेअतियदर्यो अर्हादद्युमदिवभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवसर्तप्रजाततदस्मासुद्रविणंधेहि चित्रं ॥५॥
ॐ भूभुर्वः सुवः । सिंधुदेशोदभव, आंगिरस गोत्र,
बृहस्पते इह आगच्छ, इहतिष्ठ, बृहस्पतये नमः ।
बृहस्पतिं आवाहयामि । स्थाप० पूज० ।

६. ॐ शुक्रंतेअन्यद्यजतंते अन्यद्विषुरुपे अहनीद्यौरिवासि ।
विश्वाहिमाया अवसिस्वधावोभद्रातेपूषन्निहरातिरस्तु ॥६॥
ॐ भूभुर्वः सुवः । भोजकट देशोदभव, भार्गवगोत्र,
शुक्र, इह आगच्छ, इहतिष्ठ, शुक्राय नमः,
शुक्रं आवाहयामि । स्थाप० पूज० ।

७. ॐ शंनोदेवीरभिष्टय आपोभवंतुपीतये ।
शंयोरभिस्रवंतुनः ॥७॥
ॐ भूभुर्वः सुवः । सौराष्ट्रदेशोद्‍ भव, काश्यप गोत्र,
शनैश्चर, इह आगच्छ, इहतिष्ठ, शनैश्चराय नमः
शनैश्वरं आवाहयामि । स्थाप० पूज० ।

८. ॐ कयानश्चित्र आभुवदूतीसदावृधः सखा ।
कयाशचिष्ठयावृता ।
ॐ भूभुर्वः सुवः । राठिनापुरोदभव, पैठीणसि
गोत्र, राहो इह आगच्छ, इहतिष्ठ, राहवे नमः,
राहुं आवाहयामि । स्थाप० पूज० ।

९. ॐ केतुंकृण्वन्नकेतवेपेशोमर्याअपेशसे ।
समुषद्भिरजायथाः ।
ॐ भूभुर्वः सुवः । अंतर्वेदिसमुदभव, जैमिनिगोत्र,
केतो, इह आगच्छ, इहतिष्ठ, केतवे नमः,
केतुं आवाहयामि । स्थाप० पूज०

प्रत्येक ग्रहाच्या उजव्या बाजूस अधिदेवतांचे आवाहन करावे.

१. ॐ त्र्यंबकं यजामहे सुगंधिंपुष्टिवर्धनम्‍ ।
उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात्‍ ॥१॥
ॐ भूर्भुवः सुवः । ईश्वराय नमः । ईश्वरं आवाहयामि ।

२. ॐ गौरीर्मिमायसलिलानितक्षत्येक पदी
द्विपदीसा चतुष्पदी । अष्टापदीनवपदी
बभूवुषीसहस्राक्षरा परमेव्योमन्‍ ॥२॥
ॐ भूर्भुवः सुवः । गौर्यै नमः । गौरीं आवाहयामि ।

३. ॐ यदक्रंदः प्रथमंजायमान उद्यन्त्समुद्रादुतवा पुरीषात्‍ ।
श्येनस्यपक्षाहरिणस्यबाहू उपस्तुत्यंमहिजात ते अर्वन्‍ ॥३॥
ॐ भूर्भुवः सुवः । स्कंदाय नमः । स्कंदं आवाहयामि ।

४. ॐ विष्णोरराटमसिविष्णोः पृष्ठमसि विष्णोश्र्न्यपत्रेस्थो
विष्णोस्युरसि विष्णोर्ध्रुवमसिवैष्णवमसि विष्णवेत्वा ॥४॥
ॐ भूर्भुवः सुवः । नारायणाय नमः ।
नारायणाय आवाहयामि ।

५. ॐ ब्रह्मादेवानांपदवीः कवीनामृषिर्विप्राणांमहिषोमृगाणां ।
श्येनोगृध्राणा स्वधितिर्वनाना सोमः पवित्रमत्येतिरेभन्‍ ॥५॥
ॐ भूर्भुवः सुवः । ब्रह्मणे नमः । ब्रह्माणं आवाहयामि ।

६. ॐ सजोषाइंद्रसगणोमरुदिभः सोम पिबवृत्रहन्‍ शूरविद्वान्‍ ।
जहिशत्रू रपमृधोनुदस्वाथाभयंकृणुहि विश्वतोनः ॥६॥
ॐ भूर्भुवः सुवः । इंद्राय नमः । इंद्र आवाहयामि ।

८. ॐ कार्षिरस्यपापांमृध्रं ।
ॐ भूर्भुवः सुवः । कालाय नमः । कालं आवाहयामि ।

९. ॐ चित्रावसोः स्वस्तितेपारमशीय ।
ॐ भूर्भुवः सुवः । चित्रगुप्ताय नमः ।
चित्रगुप्त आवाहयामि ।

प्रत्येक ग्रहाच्या डाव्या बाजूस प्रत्यधिदेवतांचे आवाहन करावे.

१. ॐ अग्निंदूतंवृणीमहे होतारंविश्ववेदसं ।
अस्ययज्ञस्य सुक्रतुम्‍ ॥१॥
ॐ भूर्भुवः सुवः । अग्नये नमः । अग्निं आवाहयामि ।

२. ॐ अप्सुमेसोमोअब्रवीदंतर्विश्वानि भेषजा ।
अग्निंच विश्वशंभुवमापश्चविश्वभेषजीः ॥२॥
ॐ भूर्भुवः सुवः । अदभ्यो नमः । अपः आवाहयामि ।

३. ॐ स्योनापृथिविभवानृक्षरानिवेशनी ।
यच्छानः शर्मस प्रथाः ॥३॥
ॐ भूर्भुवः सुवः । भूम्यै नमः । भूमिं आवाहयामि ।

४. ॐ इदंविष्णुर्विचक्रमे त्रेधानिदधेपदं ।
समूढमस्यपा सुरे ॥४॥
ॐ भूर्भुवः सुवः । विष्णवे नमः । विष्णुं आवाहयामि ।

५. ॐ इंद्रंवो विश्वतस्परिहवामहेजनेभ्यः ।
अस्माकमस्तुकेवलः ।
ॐ भूर्भुवः सुवः । इंद्राय नमः । इंद्रं आवाहयामि ।

६. ॐ इंद्राणीमासुनारिषुसुपत्नी महमश्रवं ।
नह्यस्या अपरंचनजरसामरते पतिः ॥६॥
ॐ भूर्भुवः सुवः । इंद्राण्यै नमः । इंद्राणीं आवाहयामि ।

७. ॐ प्रजापतेनत्वदेतान्यन्यो विश्वाजातानिपरिताबभूव ।
यत्कामास्ते जुहुमस्तन्नोअस्तुवय स्यामपतयोरयीणां ॥७॥
ॐ भूर्भुवः सुवः । प्रजापतये नमः ।
प्रजापतिं आवाहयामि ।

८. ॐ आयंगौः पृश्निरक्रमीदसनन्मातरं पुनः ।
पितरंच प्रयन्त्सुवः ॥८॥
ॐ भूर्भुवः सुवः । सर्पेभ्यो नमः । सर्पान्‍ आवहयामि ।

९. ॐ ब्रह्मजज्ञानं प्रथमंपुरस्ताद्विसीमतः सुरुचोवेन आवः ।
सबुध्नियाउपमाअस्यविष्ठाः सतश्चयोनिमसतश्चविवः ॥९॥
ॐ भूर्भुवः सुवः । ब्रह्मणे नमः । ब्रह्माणं आवाहयामि ।

क्रतुसंरक्षक देवतांचे. आवाहन करावे.

१. ॐ गणानांत्वागणपति हवामहेकाविकवीनामुपमश्रवस्तमं ।
ज्येष्ठराजंब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः
सीदसादनं ॥१॥
ॐ भूर्भुवः सुवः । गणपतये नमः ।
गणपतिं आवाहयामि ।

२. ॐ जातवेदसेसुनवामसोममरातीयतो निदहातिवेदः ।
सनः पर्षदतिदुर्गाणि विश्वानावेव सिंधुदुरितात्यग्निः ॥२॥
ॐ भूर्भुवः सुवः । दुर्गायै नमः । दुर्गां आवाहयामि ।

३. ॐ वायोशत हरीणांयुवस्वपोष्याणां ।
उतवातेसहस्त्रिणोरथ आयातुपाजसा ॥३॥
ॐ भूर्भुवः सुवः । वायवे नमः । वायुं आवाहयामि ।

४. ॐ घृतंघृतपावानः पिबतवसांवसापावानः पिबतां
तरिक्षस्यहविरसिस्वाहात्वांतरिक्षाय ॥४॥
ॐ भूर्भुवः सुवः । आकाशाय नमः ।
आकाशं आवाहयामि ।

५. ॐ यावांकशामधुमत्यश्विनासूनृतावती ।
तयायज्ञंमिमिक्षतं ॥५॥
ॐ भूर्भुवः सुवः । आश्विभ्यां नमः ।
अश्विनौ आवाहयामि ।

६. ॐ क्षेत्रस्यपतिनावय हितेनेवजयामसि ।
गामश्वंपोषयित्न्वासनोमृडातीदृशे ॥६॥
ॐ भूर्भुवः सुवः । क्षेत्रपालाय नमः ।
क्षेत्रपालं आवाहयामि ।

७. ॐ वास्तोष्पतेप्रतिजानीह्यस्मान्त्स्वावेशो अनमीवोभवानः ।
यत्त्वेमहेप्रतितन्नोजुषस्वशंनएधिद्विपदेशंचतुष्पदे ॥७॥
ॐ भूर्भुवः सुवः । वास्तोष्पतये नमः ।
वास्तोष्पतिं आवाहयामि ।

आठ लोकपालांचे ( दिक्पालांचे ) आवाहन करावे.

१. ॐ त्रातारमिंद्रमवितारमिद्रं हवे हवे सुहव शूरमिंद्रं ।
हुवेनुशक्रं पुरुहूतमिंद्र स्वस्तिनोमघवाधात्विंद्रः ॥
ॐ भूर्भु वः सुवः । इंद्राय नमः । इंद्रं आवाहयामि ।

२. ॐ अग्नेनयसुपथाराये अस्मान्विश्वानिदेववयुनानिविद्वान्‍ ।
युयोध्यस्मज्जुहुराणमेनोभूयिष्ठांते नम उक्तिंविधेम ॥
ॐ भूर्भु वः सुवः । अग्नये नमः । अग्निं आवाहयामि ।

३. ॐ सुगंनः पथामभयंकृणोतुयस्मिन्नक्षत्रेयम एतिराजा ।
यस्मिन्नेनमभ्यषिंचंतदेवास्तदस्यचित्र हविषायजाम ॥
ॐ भूर्भुवः सुवः । यमाय नमः । यमं आवाहयामि ।

४. ॐ असुन्वंतमयजमानमिच्छस्तेनस्येत्यां तस्करस्यान्वेषि ।
अन्यमस्मदिच्छसात इत्यानमोदेविनिऋते तुभ्यमस्तु ॥
ॐ भूर्भुवः सुवः । निऋतये नमः ।
निऋतिं आवाहयामि ।

५. ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भिः ।
अहेडमानोवरुणे हबोध्युरुश समान आयुः प्रमोषीः ॥
ॐ भूर्भुवः सुवः । वरुणाय नमः । वरुणं आवाहयामि ।

६. ॐ वायोशत हरीणांयुवस्वपोष्याणां ।
उतवाते सहस्रिणोरथ आयातु पाजसा ॥
ॐ भूर्भुवः सुवः । वायवे नमः । वायुं आवाहयामि ।

७. ॐ वय सोव्रते तवमनस्तनुषुबिभ्रतः ।
प्रजावंतो अशीमहि ।
ॐ भूर्भुवः सुवः । सोमाय नमः । सोमं आवाहयामि ।

८. ॐ अभित्वादेवसवितरीशानंवार्याणां ।
सदावन्भागमीमहे ॥
ॐ भूर्भुवः सुवः । ईशानाय नमः । ईशानं आवाहयामि ।


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP