आश्विनमास: - लक्ष्मीकुबेरपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अमावास्यायां लक्ष्मीकुबेरपूजाविधि: ॥

अमावास्या च प्रदोषव्यापिनी ग्राद्या । दिनद्वये प्रदोषव्याप्तौ सूर्यास्तोत्तरं घटिकैकमात्रव्याप्तौ च परा । पूर्वदिने एव प्रदोषव्यापिनी, न परदिने । दिनद्वये प्रदोषव्याप्त्यभावे वा लक्ष्मीपूजादौ पूर्वा । अभ्यङ्गस्नानादौ परा । तत्रामावास्यायामेव लक्ष्मीपूजनं, न चतुर्दश्याम् । अमायां प्रातरभ्यङ्गपूर्वकं पञ्चत्वगुदकस्नानं विधाय मध्याह्ने दर्शश्राद्धं विधाय सायंकाले नित्यकर्म निर्वर्त्य, दीपान् प्रज्वाल्य देवसमीपे यथाशक्तिदीपवृक्षान्निर्माय पूर्वोक्तप्रकारेण उल्कादर्शनं कृत्वा स्वलङ्कृतो लक्ष्मीपूजनं प्रतिमायामक्षतपुञ्जादौ सुवर्णादिद्रव्ये वा कुर्यात् । अथ प्रयोग: । आचम्य, देशकालौ स्मृत्वा, मम महालक्ष्मीप्रीतिद्वारा सर्वापच्छान्तिपूर्वकधनधान्यपुत्रपौत्रादिसन्तत्यैश्वर्याभिवृद्धन्यर्थं आश्विनकृष्णामायां विहितं श्रीसूक्तेन सक्तुमिघेति मन्त्रेण वा यथामिलितषोडशोपचारद्रव्यै: श्रीलक्ष्मीपूजनं कुबेरपूजनं व्यवहारसरस्वतीमशीलेखनीदेवतापूजनं च तन्त्रेण करिष्ये । आदौ० महागणपतिपूजनं कलशपूजनादि करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं विधाय देवता आवाहयेत् ।

श्रीमहालक्ष्म्यै नम: महालक्ष्मीं आवाहयामि । राजाधिराजाय० महाराजाय नम: । श्रीकुबेराय० कुबेरं आवा० । श्रीव्यवहारसरस्वत्यै० सरस्वतीं आवा० । मशीलेखनीदेवता० देवता आवा० । तदस्तु० । हिरण्यवर्णां० । सक्तुमिव० । श्रीलक्ष्मीकुबेराद्यावाहितदेवता: ध्यायामि । तांमआ० । श्रीलक्ष्मी० आसनं० । अश्वपूर्वां० । श्रीलक्ष्मी० पाद्यं० । कांसोस्मि० । श्रीलक्ष्मी० अर्ध्यं० । चन्द्राम्प्रभा० । श्रीलक्ष्मी० आचमनीयं० । आदित्यव० । श्रीलक्ष्मी० स्नानं० । आप्याय० । दधिक्रा० । घृतंमि० । मधुवाता० । स्वादु: प० इत्यादिभि: पञ्चामृतस्नानं० । पञ्चोपचारै: पूजां कृत्वा श्रीसूक्तादिना अभिषेक: । उपैतु० । श्रीलक्ष्मी० वस्त्रं० । आचमनीयं० । क्षुत्पिपासा० । श्रीलक्ष्मी० आभूषणं० । गन्धद्वारां० । श्रीलक्ष्मी० चन्दनं० । अक्षताश्च० अक्षतान्० । अहिरिव० सौभाग्यद्रव्यं० । लाजान्, धान्यानि स० । मनस:का० । श्रीलक्ष्मी० पुष्पाणि । कर्दमेन० । श्रीलक्ष्मी० धूपमा० । आप:स० । श्रीलक्ष्मी० दीपं द० । आर्द्रांपुष्क० । श्रीलक्ष्मी० पृथुकादि नैवेद्यं० । उत्तरापोशनं० । ह०, मु०, करोद्वर्तनं० । इदं फलं० फलानि० । पूगीफलं० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । श्रियेजा० कर्पूरदीपं० । आर्द्रांयष्क० । नमस्कारान्० । तांमआव० । प्रदक्षिणां० । यःशुचि:० । पुष्पाञ्जलिं० । एवं सम्पूज्य, प्रार्थयेत्-नमस्ते सर्वदेवानां वरदासि हरिप्रिया । या गतिस्त्वत्प्रपन्नानां सा मे भृयात्त्वदर्चनात् ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥ इति लक्ष्मीं प्रार्थ्य, कुबेरं प्रार्थयेत्-धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पद: ॥ ततो दीपस्वरूपां लक्ष्मीं भावयित्वा, प्रार्थयेत्‌विश्वरूपस्प भार्यासि पद्मे पद्मालये शुभे । महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् । सुखरात्रिं प्रभातेऽद्य तन्मेऽलक्ष्मीर्व्यपोहतु ॥ या रात्रि: सर्वभूतानां या च देवेष्ववस्यिता । संवत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥ माता त्वं सर्वभूतानां देवानां सृष्टिसम्भवा । आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥ कृतस्य क० ब्राह्मणान् गन्धादि० । भूयसीं द० दातु० । यस्प स्मृत्या० । अनेन मया कृतेन पूजनेन लक्ष्मीकुबेराद्यावाहितदेवता: प्रीयन्ताम् ॥ ततो विविधमधुरपव्कानादिना विप्रान् सम्भोज्य स्वयं सुहृद्युतो भुञ्जीत । अत्र रात्रावेव भोजनं विहितं बालातुराणां तु दिवैव । तां रात्रिं द्यूतविनोदादिना नयेत् ॥

॥ अलक्ष्मीनिष्कासनविधि: ॥

अर्धरात्रसमये नारीभि: शूर्पडिण्डिमवादनपुर:सरं गृहाङ्गणात् अलक्ष्मीं निष्कासयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP