आश्विनमास: - धात्रीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ धात्रीपूजाविधि: ॥

धात्रीसमीपं गत्वा, आचम्य देशकालौ स्मृत्वा, मम समस्तपापक्षयपूर्वकपुत्रादिसन्ततियशोबलप्रज्ञामेधासौभाग्यारोग्यविष्णुभक्तिप्रप्त्यर्थं
यथामिलितषोडशोपचारद्रव्यै: धात्रीपूजनं करिष्ये । गणतिपूजनादिसम्भारप्रोक्षणन्तं कृत्वा, ॐ धात्र्यै नम: इति नाममन्त्रेण ध्यानादिषोडशोपचारै: हरिद्राकुङ्कुमादिसौभाग्यद्रव्यसमर्पणपूर्वकं सम्पूज्य, नामन्त्रै: पुष्पामणि समर्पयेत् ।

१. धात्र्धै नम: ।
२. शान्त्यै नम: ।
३. कान्त्यै नम: ।
४. मेधायै नम: ।
५. प्रकृत्यै नम: ।
६. विष्णुपत्न्यै नम: ।
७. महालक्ष्म्यै नम: ।
८. रमायै नम: ।
९. कमलायै नम: ।
१०. इन्द्राण्यै नम: ।
११. लोकमात्रे नम: ।
१२. कल्याण्यै नम: ।
१३. कमनीयायै नम: ।
१४. सावित्र्यै नम: ।
१५. जगद्धात्र्यै नम: ।
१६. गायत्र्यै नम: ।
१७. सुधृत्यै नम: ।
१८. अव्यक्तायै नम: ।
१९. विश्वरूपायै नम: ।
२०. सुरूपायै नम: ।
२१. अव्धिभवायै नम: ।
ततो धात्रीमूले सव्येन मन्त्राभ्यां तर्पणं कार्यम् । पिता पितामहश्चान्ये अपुन्ना ये च गोत्रिण: । वृक्षयोनिगता ये च ये च कीटत्वनागता: ॥ रौरवे नरके ये च महारौरवसंज्ञके । तिर्यग्योनिगता घे च ये च ब्रह्माण्डमध्यगा: ॥
पिशाचत्वं गता ये च ये च प्रेतत्वमागता: । तेऽपिञऽबन्तु मया दत्तं धात्रीमूलेऽक्षयं पय: ॥१॥
आब्रह्मस्तंब०मातृमातामहादय: ॥२॥
ततो धात्रीं सूत्रेण वेष्टयेत् । दामोदरनिवासायै धात्र्यै देव्यै नमोऽस्तु ते । सूत्रेणानेन बद्दनामि सर्वदेवनिवासिनीम् ॥ तत: धात्र्यै नम: इति चतुर्दिक्षु अन्नबलिं दत्वा अष्टौ घृतदीपान् प्रज्वाल्य, समर्पयेत्-इमे दीपा मया दत्ता: प्रदीप्ता घृतपूरिता: । धात्रि देवि नमस्तुभ्यमत: शान्तिं प्रयच्छ मे ॥ तत: धात्रीं अष्टप्रदक्षिण: कृत्वा, नमेत्-धात्रि देवि नमस्तुभुयं सर्वपापक्षयङकरि । पुत्रान्देहि महाप्राज्ञे यशो देहि बलं च मे ॥ प्रज्ञां मेधां च सौभाग्यं विष्णुभक्तिं च शाश्वतीम् । नीरोगं कुरु मां नित्यं निष्पापं कुरु सर्वदा ॥ सर्वस्वं कुरु मां देवि धनवन्तं तथा कुरु । संवत्सरकृतं पापं दूरीकुरु ममाक्षये ॥ यस्य स्मृ० । अनेन मया कृतेन पूजनेन श्रीधात्रीदेवता प्रीयताम् । पूजासाङ्गतासिध्यर्थं श्रीमहाविष्णुप्रीत्यर्थं ब्राह्मणाय घृतपूर्णसहेमकांस्यपात्रदानं करिष्ये । ब्राह्मणं  सम्पूज्य, दानमन्त्र:-आज्यं तेज: समुद्दिष्टमाज्यं पापहरं स्मृतम् । आज्यं सुरणामाहाराआज्ये देवा:प्रतिष्ठिता: ॥ इदं घृतपूरितसहेमकांस्यपात्रं सदक्षिणाकं सताम्बूलं अमुकशर्मणे० प्रदेदे० । प्रति०, प्र० । अनेन घृत्तपूरितसहेमकांस्यपात्रदानाख्येन कर्मणा तेन श्रीमहाविष्णु: प्रीयताम् ॥

एवं शक्तेन मासपर्यन्तं प्रतिदिनं कार्यम् । अशक्तेन त्रिदिनं एकदिनं वा । उक्तविधिना पूजाकरणासम्भवे यथासम्भषं पूजयेत् । दम्पतीब्राह्मणान् सुवासिनीश्च भोजयेत् ॥

धात्रीमूले विष्णुपूजनविधि: । देशकालौ स्मृत्वा, अद्य० प्राप्त्यर्थें, धात्रीमूले महाविष्णुपूजनं करिष्ये । महाविष्णवे नम: इति नाममन्त्रेण षोडशोपचारै: सम्पूज्य, गन्धपुष्पफलयुतं विशेषार्ध्यां दद्यात् । अर्ध्यं गृहाण भगवन् सर्वकामप्रदो भव । अक्षय्या सन्ततिर्मेऽस्तु दामोदर नमोऽस्तु ते ॥ महाविष्णवे नम: इदं विशेषार्ध्यं समर्पयामि । यस्य स्मृत्या० । अनेन पूजनेन श्रीमहाविष्णु: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP