संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|उत्तरार्चिकः|षष्ठप्रपाठकः| प्रथमोऽर्द्धः षष्ठप्रपाठकः प्रथमोऽर्द्धः द्वितीयोऽर्द्धः तृतीयोऽर्द्धः षष्ठप्रपाठकः - प्रथमोऽर्द्धः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमोऽर्द्धः Translation - भाषांतर सुषमिद्धो न आ वह देवां अग्ने हविष्मते ।होतः पावक यक्षि च ॥१३४७॥मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।अद्या कृणुय्हूतये ॥१३४८॥नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।मधुजिह्वं हविष्कृतं ॥१३४९॥अग्ने सुखतमे रथे देवां ईडित आ वह ।असि होता मनुर्हितः ॥१३५०॥यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।सुवाति सविता भगः ॥१३५१॥सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः ।ये नो अंहोऽतिपिप्रति ॥१३५२॥उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।महो राजान ईशते ॥१३५३॥उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः ।अव ब्रह्मद्विषो जहि ॥१३५४॥पदा पणीनराधसो नि बाधस्व महां असि ।न हि त्वा कश्च न प्रति ॥१३५५॥त्वमीशिषे सुतानामिन्द्र त्वमसुतानां ।त्वं राजा जनानां ॥१३५६॥आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु ।सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥१३५७॥स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः ।प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत्॥१३५८॥स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन्॥१३५९॥मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१३६०॥अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं ।विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं ॥१३६१॥उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव ॥१३६२॥कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्॥१३६३॥पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।द्विषस्तरध्या ऋणया न ईरसे ॥१३६४॥अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।गोजीरया रंहमानः पुरन्ध्या ॥१३६५॥अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।वाजां अभि पवमान प्र गाहसे ॥१३६६॥परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥१३६७॥एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥१३६८॥इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥१३६९॥सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते ।तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥१३७०॥उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥१३७१॥उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं ।अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥१३७२॥अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं ।दूरेदृशं गृहपतिमथव्युं ॥१३७३॥तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् ।दक्षाय्यो यो दम आस नित्यः ॥१३७४॥प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।त्वां शश्वन्त उप यन्ति वाजाः ॥१३७५॥आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।पितरं च प्रयन्त्स्वः ॥१३७६॥अन्तश्चरति रोचनास्य प्राणादपानती ।व्यख्यन्महिषो दिवं ॥१३७७॥त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते ।प्रति वस्तोरह द्युभिः ॥१३७८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP