पञ्चमप्रपाठकः - प्रथमा दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


गृणे तदिन्द्र ते शव उपमां देवतातये ।
यद्धंसि वृत्रमोजसा शचीपते ॥३९१॥
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् ।
अयं स सोम इन्द्र ते सुतः पिब ॥३९२॥
एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३९३॥
य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्या३त्रिणं तमीमहे ॥३९४॥
तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे ।
आदित्यासः समहसः कृणोतन ॥३९५॥
वेत्था हि निरृतीनां वज्रहस्त परिवृजं ।
अहरहः शुन्ध्युः परिपदामिव ॥३९६॥
अपामीवामप स्त्रिधमप सेधत दुर्मतिं ।
आदित्यासो युयोतना नो अंहसः ॥३९७॥
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥३९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP