प्रास्तविकविलासः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.प्रास्तविकविलासः काव्याचे कवी आहेत,जगन्नाथपण्डित.


दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः करुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥१॥
पुरा सरसि मानसे विकचसरसालिस्खल-
त्परागसुरभिकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम्‌ ॥२॥
तृष्णालोललविलोचने कलयति प्राचीं चकोरीगणे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति ।
मौने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किन्नु विधौ विधातुमुचितो धाराधराडम्बरः ॥३॥
अयि दल्दरविन्द स्यन्दमानं मरन्दं
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गः ।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्‌
परिमलमयमन्यो बान्धवो गन्धवाहः ॥४॥
समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥५॥
तावत्कोकिल विरसान्यापय दिवसान्‌ वनान्तरे निवसन्‌ ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥६॥
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदाऽपि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥७॥
कमलिनिन मलिनीकरोषि चेतः
किमिति बकैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते
जगति भवन्तु चिरायुषो मिलिन्दाः ॥८॥
येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम्‌ ॥९॥
अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्गर्लं फणिनः पुष्णासि परिमलोद्गारैः ॥१०॥
पाटीर तव पटीयान्‌ कः परिपाटीमिमासुरीकर्तुम्‌ ।
यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्‌ ॥११॥
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुशे चेत्‌ ।
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति ॥१२॥
उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवात्‌ ।
अन्तः साक्षाद्द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥१३॥
स्वच्छन्दं दलदरविन्द ते मरन्दं
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानतह हरिदन्तराणि नेतुं
नैवान्यो जगति समीरणात्प्रवीणः ॥१४॥
याते मय्य चिरान्निदाधमिहिरज्वालाशतैः शुष्कतां
गन्ता कं प्रति प्रान्थसंततिरसौ संतापमालाकुला ।
एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते ।
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥१५॥
आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्ति ।
संकोचमञ्चति सर्स्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥१६॥
मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनिन संस्थाः ।
लोकानामेव मुदे महितोऽप्यात्माऽमुनार्थितां नीतः ॥१७॥
गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः ।
शिरसा वदन्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥१८॥
यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम्‌ ॥१९॥
अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुरुमे ।
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चे‌द्‌ भ्रमर धन्योऽसि ॥२०॥
तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम्‌ ॥२१॥
पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृत्तं च खलु शूकैः
उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥२२॥
एकस्त्वं गहनेऽस्मिन्‌ कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥२३॥
तरुकुलसुषमापहरां जनयन्तीं जगति जीवजातार्तिम्‌ ।
केन गुणेन भवानीतात हिमानीमिनां वहसि ॥२४॥
कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः ।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥२५॥
अमरतरुकुसुमसौरभसेवनसंपूरनकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥२६॥
पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
माकन्द न पप्रपेदे मधुपेन तवोपमा जगति ॥२७॥
तोयैरल्पैरपि करुणया भीमभानौ निदाधे
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां
धारासारानपि विकिरता विश्वतो वारिदेन ॥२८॥
आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥२९॥
न यत्र स्थेमानं दधुरतिव्हयभ्रान्तनयना
गलद्दानोद्रेजभ्रमदलिकदम्बाः करटिनः ।
लिठन्मुक्ताभारे भवति परलोकं गतवते
हरेरद्य द्वारे शिवशिव शिवानां कलकललः ॥३०॥
दधानः प्रेमाणं तरुषु समभावेन विपुलां
न मालाकारोऽसावकृत करुणां बालबकुले ।
अयं तु द्रागुद्यत्कुस्सुमनिकराणां परिमलै-
र्दिगन्तानातेने मधुपकुलझ्ङ्कारभरितान्‌ ॥३१॥
मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं मांसला
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किन्तु मनागयं जनयति स्वान्ते ममाधिश्चिरं
ज्वलालीवलयीवभवन्नकरुणो दावानलो घस्मरः ॥३२॥
ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपिउ यश्चातक-
स्त्वां ध्यायन्‌ घनवासरान्‌ कथमपि द्राखीयसो नीतवान्‌ ।
दैवाल्लोचनगोचरेण भवता तस्मिन्निदामी यदि
स्वीचक्ते करकानिपातनकृपा तत्कं प्रति ब्रूमहे ॥३३॥
दवदहनजटालज्वालजालाहतानां
परिगलितलतानां म्लायतां भूरुहाणाम्‌ ।
अयि हलधर शैलश्रेणिशृङ्गेषु तोयं
वितरसि वहु कोऽयं श्रीमदस्तावकीनः ॥३४॥
शृण्वन्‌ पुरः परुषगर्जितमस्य हन्त
रे पान्थ विह्वलमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवनोऽयं
नाकर्णितः किमु सखे भवतामम्बुवाहः ॥३५॥
सौरभ्यं भुवनत्रयेऽपि विदितम सैत्यं तु लोकोत्तरं
कीर्तिः किं च दिगङ्गनाङ्गणगता किं त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्डा ते सुन्दरान्‌
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥३६॥
नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो घनः ॥३७॥
समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं
निवासः पद्मायाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्न्तिरियम्‌ ॥३८॥
साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान्निद्राति नारायणः ।
एवं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम्‌ ॥३९॥
किं खलु रत्नैरेतैः किंम पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम्‌ ॥४०॥
इयत्यां संपत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाधे चण्डांशौ किरति परितोऽङ्गारनिकरा-
न्कृशीभृतः केषामहह परिहर्तासि खलु ताम्‌ ॥४१॥
अयि रोषमुरीकरोषि नो चे-
त्किमपि त्वं वारिधे वदामः ।
जलधेन तवार्थिना विमुक्ता-
न्यपि तोयानि महान्न हा जहासि ॥४२॥
न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जह्नुजायाः ।
न युक्तमेतत्तु पुरो यदस्यास्तङ्गभङ्गान६ प्रकटीकरोषि ॥४३॥
पौलोमीपतिकानने विलसतां गीर्वाणभूमिरुहां
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्निरे ।
तस्मिन्नद्य मधुव्रते विधिवशान्माद्वीकमाकाङ्क्षति
त्वं चेदञ्चसि लोभमम्बुज तदा त्वां प्रति ब्रूमहे ॥४४॥
भुक्ता मृणालपटली भ्वता निपीता-
न्यबूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥४५॥
प्रारंभे कुसुमाकरस्य परितो यसोल्लसन्मञ्जरी-
पुञ्जे मञ्जुगुञ्जितानि रचयंस्तानातनोरुत्सवान्‌ ।
तस्मिन्नथ रसालशाखिनि दशां दैवात्कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं बूगस्त्वदन्योऽस्ति कः ॥४६॥
एणीगणेषु गुरुग्र्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि कानएऽस्मिन्‌ ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुंधरायाः ॥४७॥
जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणा हरिणाली हन्यतां न कथम्‌ ॥४८॥
येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥४९॥
स्थितिं नो रे दद्याः क्षण्मपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥५०॥
गिरिगह्वरेषु गुरुगर्वगुम्फितः
गजराजपोत न कदापि संचरे ।
यदि बुध्यते हरिशिशुः स्तनंधयः
भविता करुणुपरिशेषिता मही ॥५१॥
निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारः बकुलमपि कुत्रापि निदधे ।
इदं कः जानीते यदयमिह कोणान्तरगतः
जगज्जालं कर्ता कुसुमभरसोरभ्यभरितम्‌ ॥५२॥
यस्मिन्‌ खेलति सर्वतः परिचलत्कल्लोलकोलाहलै-
र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलास्यकललीकारक्रियाकोविदः
क्रीडे क्रीडतु कस्य केलिकलहत्यक्तार्णवः राघवः ॥५३॥
लूनं मत्तगजै; कियत्कियदपि ्च्छिन्नं तुषारार्दितः
शिष्तं ग्रीष्मजभीष्मभानुकिरणौर्भस्मीकृतं काननम्‌ ।
एषा कोणगता मुहुः परिमलरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥५४॥
स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतं
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
स्त्यं नन्दन किं त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खान्डवरङ्गताण्डवतटो दूरेऽस्तु वैश्वानरः ॥५५॥
स्वस्वव्यापृतिमग्न्मानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटिताररपुटो यास्याम्यहं पञ्जरात्‌ ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकाअरः फणिग्रामणीः ॥५६॥
रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुला-
मेतामम्बुधिकामिनीं व्यवसिताः संगाहितुं वा कथम्‌ ।
अत्रैवोच्छलदब्म्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्रावेव रसातलं पुनरसौ यातो गजग्रामणीः ॥५७॥
पिव स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानादत्से किमिति हृदयतापं परिहर-
न्नयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥५८॥
धीरध्वनिबिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवाअरणाम्बुदध्या मध्येजठरं समुच्छलति ॥५९॥
वेतण्डकण्डूतिपांडित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥६०॥
नीरान्निर्मलतो जनिर्मधुरता रमामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत्प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥६१॥
लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्धते वैरम्‌ ॥६२॥
विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चति द्विरदानां रदा इव ॥६३॥
औदार्यं भुवनत्रयेऽपि विदितं स्म्भूतिरम्भोनिधे-
र्षासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥६४॥
एको विश्वसतां हराम्यपघृण प्राणानहं प्राणिना-
मित्येवं परिचिन्त्य मात्ममन्सि व्याधानुतापं कृथाः ।
भूपानं भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साअधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥६५॥
विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥६६॥
अन्या जगद्धितमयी मनसः प्रवृत्ति-
रन्यैष कापि रचना वचनात्रलीनाम्‌ ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव गिरां दवीयः ॥६७॥
आपद्गतः खलुः महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम्‌ ।
कालागुरुर्दहनमध्यगतः समन्ता-
ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥६८॥
विश्वाभ्रामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकंपृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥६९॥
लीलालुण्ठितशारदापुरमहासंपन्नराणां  ।
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः ।
अद्यश्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहान्बां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥७०॥
गीर्भिर्गुरुणां परुषाक्षराभि-
स्तिरस्कृता यान्ति नरा महत्त्वम्‌ ।
अलब्धशाणोत्कषणा नृपाणां
न जातु मौलौ मणयौ वसन्ति ॥७१॥
वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भ्जतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥७२॥
सत्पुरुषः खलु हिताचरणैरमन्द-
मानन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारै-
रिन्दुर्विकासयति कैरविणीकुलानि ॥७३॥
परार्थव्यासङ्गादुपजहदतह स्वार्थपरता-
मभेदैकत्वं यो वहति गुणभूतषु सततम्‌ ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यौ नित्यं स जयतितरां कोऽपि पुरुषः ॥७४॥
वंशभुवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
न नि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमान‌म्‌ ॥७५॥
अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥७६॥
उप्कारमेव तनुते विपद्गतः सद्गुणो नितराम्‌ ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥७७॥
वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम्‌ ॥७८॥
पुरो गीर्वाणानां निजभुजबलाहोपुरुशिका-
महो कारंकारं पुरभिदि शरं संमुखयतः ।
स्मरस्य स्वर्बालानयनसुममालार्चनपदं
वपुः सद्यो भालानलभसितजालास्पदमभूत्‌ ॥७९॥
किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतन्दकारोदयः ।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वद खेददानकुशलो दुर्वासनासंचयः ॥८१॥
निष्णातोऽपि च वेदान्ते सधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मग्नो मैनाक इव मार्दवम्‌ ॥८२॥
नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्‌ ।
शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्दनद्रुमाः ॥८३॥
परोपस्र्पणानन्तचिन्तानलशिखाशतैः ।
अचुम्बितान्तःकरणाः सधु जीवन्ति पादपाः ॥८४॥
शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन्‌ द्रादूर्णायुरिव सज्जनो जयति ॥८५॥
खलः सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमनमारुतः केन वर्ण्यताम्‌ ॥८६॥
परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीरितं नितराम्‌ ।
ललिताम्बर्मिव सज्जनमाकह्व इव दूषयन्ति खलाः ॥८७॥
यशः सौरभ्यलशुनः शान्तिशैत्यहुताशनः ।
कारुण्यकुसुमाकाशः खलः सज्जनदुःखदः ॥८८॥
धत्ते भरं कुसुमपत्रफलावलीनां
ध्र्मव्यथं वहति शीतभवां रुजं च ।
यो देहमर्पयति चन्यसुखस्य हेतो-
स्तस्मै वदान्यफुरवे तरवे नमोऽस्तु  ॥८९॥
हालाहलं खलु पिपासतु कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम्‌ ।
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं तनुते मनीषाम्‌ ॥९०॥
दीनानामिह परिहाय शुष्कसस्या-
न्यौदार्यं प्रकटयतो महीधरेषु ।
औन्नत्यं परममवाप्य दुर्मदस्य
ज्ञातोऽयं जलधर तावको विवेकः ॥९१॥
गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्‌ ।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥९२॥
व्योमनि बीजाकुरुते चित्रः निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले यस्तु खले चरति सत्कारम्‌ ॥९३॥
हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम्‌ ॥९४॥
मलिनेऽपि रागपूर्णां विकसितवदनामनल्पल्जल्पेऽपि ।
त्वयि चपलेऽपि सरसां भ्रमर कथं सरोजिनीं त्यजसि ॥९५॥
स्वार्थं धननि धनिकात्प्रतिगृह्णतो य-
दास्यं भजेन्मलिनतां किमिदं विचित्रम्‌ ।
गृह्णन्‌ परार्थमपि वारिनिधेः पयोऽपि
मेघोऽपि सकलोऽपि च कालिमानम्‌ ॥९६॥
जनकः सानुविशेषो जातिः काष्टं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम्‌ ॥९७॥
कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि
स्वात्मूअस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भाषा हृदयं हरन्ति नितरां शोभातरैः संभृता-
स्तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्तनम्‌ ॥९८॥
धूमयिता दश दिशां दलितारविन्दा
देहं दहन्ति धना इव गन्धवाहाः  ।
त्वाअमन्तरेण मृदुताभ्रदलाम्रमञ्जु-
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥९९॥
भिन्ना महागिरिशिलाः करजाग्रजाग्र-
दुद्दामशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥१००॥
गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।
हरिशिशुरुत्पतितुं द्रागङ्गन्याकुञ्च्य लीयते निभृतम्‌ ॥१०१॥
॥इति श्रिमन्जगन्नाथपण्डितकृतः प्रास्ताविकविलासः संपूर्णः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP