अर्थशास्त्रम् अध्याय ०५ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
नियुक्तः कर्मसु व्यय.विशुद्धम् उदयं दर्शयेत् ॥

५.०२
आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यम् आत्ययिकम् उपेक्षितव्यं वा कार्यं "इदम् एवम्" इति विशेषयेच् च ॥

५.०३
मृगया.द्यूत.मद्य.स्त्रीषु प्रसक्तं न_एनम् अनुवर्तेत प्रशंसाभिः ॥

५.०४
आसन्नश् च_अस्य व्यसन.उपघाते प्रयतेत, पर.उपजाप.अतिसंधान.उपधिभ्यश् च रक्षेत् ॥

५.०५
इङ्गित.आकारौ च_अस्य लक्षयेत् ॥

५.०६
काम.द्वेष.हर्ष.दैन्य.व्यवसाय.भय.द्वन्द्व.विपर्यासम् इङ्गित.आकाराभ्यां हि मन्त्र.संवरण.अर्थम् आचरति प्राज्ञः ॥

५.०७
दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्का.स्थाने न_अतिशङ्कते, कथायां रमते, परिज्ञाप्येष्व् अवेक्षते, पथ्यम् उक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये न_उपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसने_अभ्युपपद्यते, तद्.भक्तीन् पूजयति, गुह्यम् आचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्ट.ज्ञानम् ॥

५.०८
एतद् एव विपरीतम् अतुष्टस्य, भूयश् च वक्ष्यामः ॥

५.०९
संदर्शने कोपः, वाक्यस्य_अश्रवण.प्रतिषेधौ, आसन.चक्षुषोर् अदानम्, वर्ण.स्वर.भेदः, एक.अक्षि.भ्रुकुट्य्.ओष्ठ.निर्भोगः, स्वेद.श्वास.स्मितानाम् अस्थान.उत्पत्तिः, पर.मन्त्रणम्, अकस्माद्.व्रजनम्, वर्धनम् अन्यस्य, भूमि.गात्र.विलेखनम्, अन्यस्य_उपतोदनम्, विद्या.वर्ण.देश.कुत्सा, सम.दोष.निन्दा, प्रतिदोष.निन्दा, प्रतिलोम.स्तवः, सुकृत.अनवेक्षणम्, दुष्कृत.अनुकीर्तनम्, पृष्ठ.अवधानम्, अतित्यागः, मिथ्या.अभिभाषणम्, राज.दर्शिनां च तद्.वृत्त.अन्यत्वम् ॥

५.१०
वृत्ति.विकारं च_अवेक्षेत_अप्य् अमानुषाणाम् ॥

५.११
"अयम् उच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज, "क्रौञ्चो_अपसव्यम्" इति कणिङ्को भारद्वाजः, "तृणम्" इति दीर्घश् चारायणः, "शीता शाटी" इति घोट.मुखः, "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः, "रथ.अश्वं प्राशंसीत्" इति पिशुनः, प्रति.रवणे शुनः पिशुन.पुत्रः ॥

५.१२
अर्थ.मान.अवक्षेपे च परित्यागः ॥

५.१३
स्वामि.शीलम् आत्मनश् च किल्बिषम् उपलभ्य वा प्रतिकुर्वीत ॥

५.१४
मित्रम् उपकृष्टं वा_अस्य गच्छेत् ॥

५.१५
तत्रस्थो दोष.निर्घातं मित्रैर् भर्तरि च_आचरेत् ।

५.१५
ततो भर्तरि जीवे वा मृते वा पुनर् आव्रजेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP