पुरश्चरणकाले तु जपान्ते नित्यकर्मणि ।
काम्यकर्मणि धर्मेषु तथैव धर्मकर्मसु ॥७६॥

गुर्वाद्यगुरुनित्येष भक्तिमाकृत्य सम्पठेत् ।
ॐ नमो गुरवे ॐ नमो गुर्वम्बपरदेवतायै ॥७७॥

सर्वधर्मस्वरुपायै सर्वज्ञानस्वरुपायै ।
ॐ  भवविभायै ॐ दक्षयज्ञविनाशिन्यै ॥७८॥

ॐ भद्रकाल्यै ॐ कपालिन्यै ॐ उमायै ॐ माहेश्वर्यै ।
ॐ सर्वसङ्कटतारिण्यै ॐ महादेव्यै नमो नमः ॥७९॥

ॐ या माया मयदानवक्षयकारी शक्तिः क्षमा कर्त्तृका
शुम्भश्रीमहिषासुरासुरबलप्रात्रोलचण्डामहा ।
भद्राद्रा रुधिरप्रिया प्रियकरी क्रोधाङरक्तोत्पला
चामुण्डा रणरक्तबीजरजनी ज्योत्स्ना मुखेन्दीवरा ॥८०॥

या जाया जयदायिनी नृगृहिणी भीत्यापहा भैरवी
नित्या सा परिक्षणं कुरु शिवा सारस्वतोत्पत्तये ।
सा मे पातु कलेवरस्य विषयाहलादेन्द्रियाणां बलं
वक्षः स्थायिनमुल्वणोज्ज्वलशिखाकारादिजीवाञ्चिता ॥८१॥

कृत्वा योगकुलान्वितं स्वभवने नित्य्म मनोरञ्जनं
नित्यं संयमत्परं परतरे भक्तिक्रियानिर्मलम् ।
शम्भो रक्षरजोऽपनीशचरणाम्भोजे सदा भावनं
विद्यार्थाप्रियदर्शन त्रिजगतां संयम्ययोगी भवेत् ॥८२॥

आकाङ्‌क्षापरिवर्जितः निजगुरोः सेवापरं पावनं
प्रेमाहलादकथाच्युत कुटिलताहिंसापमानप्रियम् ।
कालक्षेपण दोषजालरहिंत शाक्तं सुभक्तं पतिं
श्रीशक्तिप्रियवल्लभं सुरुचिरज्ञानान्तरं मानिनम् ॥८३॥

मालासूक्ष्म सुसूक्ष्मबद्धनिलयं सल्लक्षणं साक्षिणं
नानाकारणकारणं ससरणं साकारब्रह्मार्पणम् ।
नित्या सा जडितं महान्तमखिले योगासनज्ञानिनं
तं वन्दे पुरुषोत्तमं त्रिजगतामंशार्कहंस परम् ॥८४॥

मायाङ्के प्रतिभाते चारुनयानाहलादैकबीजं विधिं
कल्लोलाविकुलाकुला समतुला कालाग्निवाहानना ।
हालाहेलन कौलकालकलिका केयूरहारानना
सर्वाङा मम पातु पीतवसना शीघ्रासना वत्सला ॥८५॥

सा बालाबलवाहना सुगहना सम्मानना धारणा
खं खं खं खचराचरा कुलचरा वाचाचरा वङ्खरा ।
चं चं चं चमरीहरीभगवती गाथागताः सङुतिः
बाहौ मे परिपातु पङ्क्जमुखी या चण्डमुण्दापहा ॥८६॥

कं कं कं कमलाकला गतिफला फूत्कारफेरुत्करा
पं पं पं परमा रमा जयगमा व्यासङुमा जङुमा ।
तं तं तं तिमिरारुणा सकरुणा मातावला तारिणी
भं भं भं भयहारिणी प्रियकरी सा मे भवत्वन्तरा ॥८७॥

झं झं झं झरझर्मगतिपथस्थाता रमानन्दितं
मं मं मं मलिनं हि मां हयगती हन्त्रीं रिपूणां हि ताम् ।
भक्तानां भयहारिणी रणमुखे शत्रोः कुलाग्निस्थिता
सा सा सा भवतु प्रभावपटला दीप्ताङि‌युग्मोज्ज्वला ॥८८॥

गं गं गं गुरुपिणी गणपतेरानन्दपुञ्जोदया
तारासारसरोरुहारुणकला कोटिप्रभालोचना।
नेत्रं पातु(सदा)शिवप्रियपथा कौट्यायुतार्कप्रभा
तुण्डं मुण्डविभूषणा नरशिरोमाला विलोला समा ॥८९॥

योगेशी शशिशेखरोल्वणकथालापोदया मानवी
शीर्षं पातु ललाटकर्ण युगलन्तस्ततः सर्वदा ।
मूर्त्त मेरुशिखा स्थिता व्यवतु मे गण्डस्थलं कैवली
तुष्टं चाष्टमषष्टिकाधरतलं धात्री धराधारिणी ॥९०॥

नासाग्रद्वयगहवरं भृगुतरा नेत्रत्रयं तारिणी
केशान् कुन्तलकालिका सुकपिला कैलासशैलासना ।
कङ्कालामलमालिका सुवसना दन्तावलीं दैत्यहा
बाह्यं मन्त्रमनन्तशास्त्रतरणी सञ्ज्ञावचः स्तम्भिनी ॥९१॥

हं हं हं नरहारघोररमणी सञ्चारिणी पातु मे
शत्रूणा दलनं करोतु नियतं मे चण्डमुण्डापहा ।
भीमा सन्दहतु प्रतापतपना संवर्द्धनं वर्द्धिनी
मन्दारप्रियगन्धविभ्रममदा वैदधमोहान्तरा ॥९२॥

श्यामा पातु पतङुकोटिनिनदा हङ्कारफट्‌कारिणी
आनन्दोत्सवसर्वसारजयदा सर्वत्र सा रक्षिका ।
क्षौं क्षौं क्षौं कठिनाक्षरा क्षयकरी सर्वाङुदोषंहना
देहारेः कचहा परा कचकुचाकीलालपूराशिता ॥९३॥

घं घं घं घटघर्घरा विघटिता जायापतेः पातु मे
कल्पे कल्पा कुलानामतिभयकलितं सर्वत्र मे विग्रहम् ।
निद्रोद्रावितकालिका मम कुलं लङ्कातटाच्छादिनी
नं नं नं नयनानना सुकमला सा लाकिनी लक्षणा ॥९४॥

कुक्षौ पृष्ठतलं सदा मम धनं सा पातु मुद्रामयी
मोक्षं पातु करालकालरजकी या रञ्जकी कौतुकी ।
कृत्या नापितकन्यका शशिमुखी सूक्ष्मा मम प्राणगं
मन्दारप्रियमालया मणिमय्ग्रन्थ्या महन्मण्डिता ॥९५॥

पूज्या योगिभिरुत्सुकी भगवती मूलस्थिता सत्क्रिया
मत्ता पातु पतिव्रता मम गृहं धर्मं यशः श्रेयसम् ।
धर्माम्भोरुमध्यदर्शनिकरे काली महायोगिनी
मत्तानामतिदर्पहा हर्रशिरेमाला कला केवला ॥९६॥

मे गुह्यं जयमेव लिङमपि मे मूलम्बूजं पातु सा
या कन्या हिमपर्वतस्य भयहा पायान्नितम्बस्थलम् ।
सर्वेषां ह्रदयोदयानलशिखाशक्तिर्मनोरुपिणी
मे भक्तिं परिपातु कामकुशला लक्ष्मीः प्रिया मे प्रभो ॥९७॥

गौरी गौरवकारिणी भुवि महामाया महामोहहा ।
वं वं वं वरवारुणी सुमदिरा मे पातु नित्यं कटिम्
कूटा सा रविचन्द्रवहिनरहिताअ स्वेच्छामयी मे मुखम् ॥९८॥

एतत्स्तोत्रं पठेद्‌ यस्तु सर्वकाले च सर्वदा ।
स भवेत् कालयोगेन्द्रो महविद्यानिधिर्भवेत् ॥९९॥

मूलपद्मबोधने च मूलप्रकृतिसाधने ।
निजमन्त्रबोधने च घोरसङ्ककालके ॥१००॥

आपदस्तस्य नश्यन्ति अन्धकारं बिना रविः ।
सर्वकाले सवदेशे महापातकघातकः ॥१०१॥

स भवेद्‍ योगिनीपुत्रः कलिकाले न संशयः ॥१०२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावासननिर्णये पाशवकल्पे षट्‌चक्रे प्रकाशे भैरवभैरवीसंवादे कन्दवासिनिस्तोत्रं नाम अष्टाविंशः पटलः ॥२८॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP