आनन्दभैरवी उवाच
तत्र वीरो यजेत् कान्तां परकीयामथापि वा ।
स्वीयामलङ्कार युक्तां सुन्दरीं चारुहासिनीम् ॥३२॥

मदनानलतप्ताङीमासवानन्दं विग्रहाम् ।
योगिनीं कौलिनीं योग्यां धर्मशीलां कुलप्रियाम् ॥३॥

दीक्षितां लोलवदनां वदनाम्भोजमोहिनीम् ।
नानादेशस्थितां कन्यां युवतीं परिपूजयेत् ॥३४॥

जापिकां मन्दहास्यां च मन्दमन्द गतिप्रियाम् ।
कृशाङीमतिसौन्दर्यामलङ्ककलेवराम् ॥३५॥

कोटिकन्याप्रदानेन यत्फलं लभते नरः ।
तत्फलं लभते सद्यः कामिनीपरिपूजनात् ॥३६॥

ततः षोडशकन्याश्च योगिन्यो योगसिद्धये ।
पूजयेत् परया भक्त्या वस्त्रालङ्कारभूषणैः ॥३७॥

नानाविधैः पिष्टकान्नैः पक्वान्नैः प्राणसम्भवैः ।
दधिअदुग्धघृतैश्चापि नवनीतैः सशर्करैः ॥३८॥

उपलाखण्डमिश्रान्नैः नानारसफलान्वितैः ।
चूडादिभिर्नारिकेलैः कपिलैर्नागङाकैः ॥३९॥

नानागन्धफलैश्चैव नानागन्धसमन्वितैः ।
मृगनभिचन्दनैश्च श्रीखण्डैर्नवपल्लवैः ॥४०॥

पूजयेत्ताः प्रयत्नेन जलजैः स्थलजैस्तथा ।
नानासुगन्धिपुष्पैश्च रक्तचन्दनकुङ्‌कुमैः ॥४१॥

पूजयेत् शून्यगृहे च निर्जने विपिने तथा ।
कुलदेवीं समानीय स्वागतं प्रवदेदनु ॥४२॥

अर्घादकेन संशोध्यामृतीकरणमाचरेत् ।
शक्तिञ्चाभिमुखीं नीत्वा वीरयोगी भवेद्‌ध्रुवम् ॥४३॥

शक्तिं च षोडशी देवीं कुलचक्रप्रियां शुभाम् ।
महाशक्ति श्रृणु प्राणवल्लभे श्रीकलावतीम् ॥४४॥

ब्राह्मणी क्षत्रिया वैश्या शूद्रा वेश्या च सुन्दरी ।
कुलभूषासमाक्रान्ता मानिनी नातिपिङला ॥४५॥

रजकी नटकी कौला श्यामाङी स्थूलविग्रहा ।
सङ्केगमना भार्या विदग्धा रञ्जकी तथा ॥४६॥

खटकी कोलकन्या च कुलमार्गप्रवर्तिका ।
सर्वाङसुन्दरी भव्या चारुनेत्रा हसन्मुखी ॥४७॥

यद्यद्‌दीक्षारतास्तास्तु देया दीक्षा तदा प्रभो ।
सूक्ष्मतन्त्रानुसारेण कथितं पूर्वसूचितम् ॥४८॥

सर्वाङसुन्दरी शुद्धा शुद्धलोककुलोद्‌भवा ।
युवती योगनिरता सा देवी डाकिनी मता ॥४९॥

तामानीय महामन्त्रं दापयेष्टिसिद्धये ।
ततस्ताः पूजनीयास्तु दीक्षाहीनास्तु नाचरेत् ॥५०॥

श्रीकृष्णराममन्त्रं तु दापयेत्सत्त्वसिद्धये ।
ताभ्य आदौ ततो मृत्युञ्जयमन्त्रं ततश्चरेत् ॥५१॥

आनन्दभैरवीबीजं देवीं शक्तिं स्वबीजकम् ।
अथवा सिद्धमन्त्रं तु श्रीविद्यायाः प्रदापयेत् ॥५२॥

किं वा केवलामायां तु क्रोधारुणकराकृतिम् ।
ज्वलन्तीं मूलपद्मे तु स्वयम्भूकुसुमाकराम् ॥५३॥

एतद्‌भूतां महामायां तस्मै दत्त्वा जयी भवेत् ।
आदौ वामकर्णपुटे अग्निवारं परे त्रयम् ॥५४॥

अतः शिक्षां सदानन्ददीक्षान्ते कारयेद्‌ बुधः ।
दीक्षामूलं जपं सर्वं दीक्षामूलं गुरोः कृपा ॥५५॥

दीक्षामाश्रित्य मायां या जपेत् सा खेचरी परा ।
तस्याः पूजनमात्रेण प्रसन्नाहं न संशयः ॥५६॥

जगतां जगदीशानां नारीरुपेण संस्थितिः ।
अहं नारी न सन्देहः सुन्दरी कुत्सिता परा ॥५७॥

सुन्दरीपालनार्थाय विनाशायाशु कुत्सिता ।
साधकस्य भ्रान्तिरुपा संहिताः परिभावयेत् ॥५८॥

या परा मोक्षदा विद्या सुन्दरी कामचारिणी ।
भाविनी सा भवानी च तां विद्या परिपूजयेत् ॥५९॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP