आनन्दभैरव उवाच
त्रैलोक्यपूजिते कान्ते इदानीं सिद्धिहेतवे ।
मन्त्रसिद्धेर्लक्षणं तु योगिनामतिदुर्लभम् ॥१॥

त्वन्मुखाम्भोरुहोल्लासनिःसृतं परमामृतम् ।
पीत्वा चकार तन्त्राणि यत्तत्र नास्ति तद्‍ वद ॥२॥

आनन्दभैरवी उवाच
निश्चयं ते प्रवक्ष्यामि आनन्दभैरवेश्वर ।
मन्त्रसिद्धेर्लक्षणं तु योगमार्गानुकूलतः ॥३॥

नित्यं चेतसि सुस्थिरे स्थितपथक्लेशादिदोषक्षयं
सर्वञ्चोत्तम मन्त्रसिद्धिकलितं संलक्षण शोभनम् ।
मृत्युनां हरणं जगत्पतिमतिं सन्दर्शनञ्चोत्तमं
योगोऽक्लेशविवर्द्धनं समुदयाच्छेशप्रयोगेष्टभाक्‍ ॥४॥

नरेन्द्राणा काये प्रविशति हठात् क्षोभयति तं ।
पुरे तेषामूद्‌र्ध्वात्क्रमणचरस्यावरपुरे ।
अधःछिद्र पश्येत खचरवनितामेलनमलं
श्रृणोति प्रध्माने जगाति जगतां कीर्तिरतुला ॥५॥

इतीह सिद्‌ध्यादिसुलक्षणेन
प्रयाति वैकुण्ठपुरीं मनोरमाम् ।
हितं यदा पश्यति सत्त्वभूभृतां
जगाद्विपक्षो निजपक्षामाश्रयेत् ॥६॥

कीर्तिर्भूषणमादि भक्तिसफला भुक्तिक्रियासंयुता
देवनामातिभक्तियुक्तह्रदयं सर्वक्रियादक्षता ।
त्रैलोक्य निजदास्यकर्मनिपुणं जित्वा चिरं जीवति
अष्टाङाभ्यसनं जगद्वशकरं चैतन्यतामुत्तमम् ॥७॥

भोगेच्छरहितं जगज्जनचमत्कारानुकल्पान्वितं
रोगानां दरणं विरक्तह्रदयं वैराग्यभक्तिप्रियम् ।
त्यागं संसरणं तथा शमदयामायाब्धिजालस्य वा
ऐश्वर्यं कवितारसं धनजनं लक्ष्मीगणं जापनम् ॥८॥

उल्लासं ह्रदयान्बुजे सुतधनं सम्माननं सत्पथं
वाच्छा सागररत्नपूर्णघटितं कान्तागणान्मोदितम् ।
सङ्केतादिमनुप्रियं हरिहरब्रह्यैकभावान्वितं
लोकानां गुरुतानिरन्तशिवानन्दैक मुद्राधरम् ॥९॥

एतदुक्तं महादेवोत्तरतन्त्रनिरुपणम् ।
मन्त्रसिद्धिलक्षणं तदुत्तमाधममध्यमम् ॥१०॥

मुनयो देवमुख्याश्च नित्य्म जन्मनि जन्मनि ।
दिवरुपं नरकुले धृत्वा त्रुप्यन्ति चानिशम् ॥११॥

तवैवापि ममैवापि तर्पणं होमभोजनम् ।
सर्वदा कुरुते साधु तन्मनो भवति ध्रुवम् ॥१२॥

एतत्प्रणावायुपाने सूक्ष्मचन्द्रनियोजने ।
कर्तव्यं प्रत्यहं कार्यं दिवारात्रौ मुहुर्मुहुः ॥१३॥

अद्यैतत् कर्म संस्कुर्यात् योगसाधनमुत्तमम् ।
यः श्रीमान् साधु सद्वक्या दुष्टमन्त्रोऽपि सिध्यति ॥१४॥

एतद्‌दोषसमूहं तु वदामि तत्त्वतः श्रृणु ।
छिन्नदिदोषदुष्टानां योगतत्त्वेन सिध्यति ॥१५॥

देवेन्द्र पाशदुष्टा च भुवनेशी सुसिद्धिदा ।
आराधिता महाविद्या वीर्यदर्पविवर्जिता ॥१६॥

एकाक्षरी वीर्यहीना वाग्भवेन महोज्ज्वला ।
तदवद्युत्तमा देवी तारसम्पुटहसिनी ॥१७॥

आविद्धा कामराजेन विद्या कामेश्वरी परा ।
शरेण पीडिता पूर्वें भुवनेश्याः प्रतिष्ठिता ॥१८॥

या कुमारी महाविद्या यया सप्तारिबोधिका ।
ताराचन्द्रस्वरुपाहं शिवशक्त्या च केवलम् ॥१९॥

भैरवीणां हि विद्यानां दोषजालं श्रृणु प्रभो ।
एतान्दोषान्प्रणश्यन्ति योगमार्गनुसारिणः ॥२०॥

यतः कुण्डलिनी देवी योगेन चेतनामुखी ।
अतो योगं सदा कुर्यात् सर्वमन्त्रप्रसिद्धये ॥२१॥

भैरवी विधिशप्ता च दग्धा कीलिता तथा ।
सैव संहाकारी मोहिता चानुमोदिता ॥२२॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP