चतुर्विंशः पटलः - अष्टांगयोगनिरूपणम्

योगविद्यासाधनम्


अष्टाङधारणेनैव सिद्धो भवति नान्यथा ।
अष्टाङलक्षणं वक्ष्ये साक्षात् सिद्धिकरं परम् ॥१३२॥

जन्मकोटिसहस्त्राणाम फलेन कुरुते नरः ।
यमेन लभ्यते ज्ञानं ज्ञानांत कुलपतिर्भवेत् ॥१३३॥

यो योगेशः स कुलेशः शिशुभावस्थनिर्मलः ।
नियमेन भवेत पूजा पूजया लभते शिवम् ॥१३४॥

यत्र कल्याण सम्पूर्णा सम्पूर्णः शुचिच्यते ।
आसनेन दीर्घजीवी रोगशोकविवर्जितः ॥१३५॥

ग्रन्थिभेदनमात्रेण साधकः शीतलो भवेत् ।
प्राणायामेन शुद्धः स्यात् प्राणवायुवशेन च ॥१३६॥

वशी भवति देवेश आत्मारामेऽपि लीयते ।
प्रत्याहारेण चित्तं तु चञ्चलं कामनाप्रियम् ॥१३७॥

तत्कामनाविनाशाय स्थापयेत् पदपङजे ।
धारणेन वायुसिद्धिरष्ट सिद्धिस्ततः परम् ॥१३८॥

अणिमासिद्धिमाप्नोति अणुरुपेण वायुना ।
ध्यानेन लभते मोक्षं मोक्षेण लभते सुखम् ॥१३९॥

सुखेनानन्दवृद्धिः स्यादानन्दो ब्रह्माविग्रहः ।
समाधिना महाज्ञानी सूर्याचन्द्रमसोर्गतिः ॥१४०॥

महाशून्ये लयस्थाने श्रीपदानन्दसागरः ।
तत्तरङे मनो दत्त्वा परमार्थविनिर्मले ॥१४१॥

श्रीपदमूर्तिमाकल्प्य ध्यायेत् कोटिरवीन्दुवत् ।
श्रीमूर्तिं कोटिचपलां समुज्ज्वलां सुनिर्मलाम् ॥१४२॥

ध्यायेद्योगी सहस्त्रारे कोटिसूर्येन्दुमन्दिराम् ॥१४३॥

श्रीविद्यामतिसुन्दरीं त्रिजगतामानन्दपुञ्जेश्वरीं
कोट्यर्कायुत तेजसि प्रियकरीं योगादरीं शाङ्करीम् ।
तां मालां स्थिरचञ्चला गुरुघनां व्यालाचलां केवलां
ध्यायेत् सूक्ष्मसमाधिना स्थिरमतिः सश्रीपतिर्गच्छति ॥१४४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णय पाशवकल्पे षट्चक्रसारसङ्केते योगविद्याप्रकरणे मन्त्रसिद्धिशक्त्युपाये भैरवीभैरवसंवादे चतुर्विशं पटलः ॥२४॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP