चतुर्विंशः पटलः - शवसाधकस्य विधिनिषेध-कथनम्

योगविद्यासाधनम्


भूतले शवमास्थाय ब्रह्माचारी दिवा शुचिः ॥१२४॥

निशायां पञ्चतत्त्वेन दिवसेऽष्टाङसाधनम् ।
जितेन्द्रियो निर्विकारो वित्तवानपरो नरः ॥१२५॥

शवं संसाधयेद्धीश्चिन्तालस्यविवर्जितः ।
चिन्ताभिर्जायते लोभो लोभात् कामः प्रपद्यते ॥१२६॥

कामाद्भवति सम्मोहो मोहादालस्य सञ्चयः ।
आलस्यदोषजालेन निद्रा भवति तत्क्षणात् ॥१२७॥

महानिद्राविपाकेन मृत्युर्भवति निश्चितम् ।
अपक्षनिद्राभङेन क्रोधी भवति निश्चितम् ॥१२८॥

तत्क्रोधाच्चित्तविकलो विकलात् श्वासवर्द्धनः ।
वृथायुः क्षयमाप्नोति विस्तरे श्वाससंक्षये ॥१२९॥

बलबुद्धिक्षयं याति बुद्धिहीनो जडात्मकः ।
जडभावेन मन्त्राणां जपहीनो भवेन्नरः ॥१३०॥

जपहीने श्वासनाशः श्वासानाशे तनुक्षयम् ।
अतस्तनुं समाश्रित्य जपनिष्ठो भवेत् शुचिः ॥१३१॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP