सप्तदशः पटलः - अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा

शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्


आनन्दभैरवी उवाच
अथ वक्ष्ये महादेव अथर्ववेदलक्षणम् ।
सर्ववर्णस्य सारं हि शक्त्याचारसमन्वितम् ॥१॥

अथर्वदादुत्पन्नं सामवेदं तमोगुणम् ।
सामवेदाद्यजुर्वेदं महासत्त्वसमुद्‌भवम् ॥२॥

रजोगुणमयं ब्रह्मा ऋग्वेदं यजुषः स्थितम् ।
मृणालसूत्रसदृशी अथर्ववेदरुपिणी ॥३॥

अथर्वे सर्ववेदाश्च जलखेचरभूचराः ।
निवसन्ति महा विद्या कुलविद्या महर्षयः ॥४॥

समाप्तिपत्रशेषार्थं समीपं लोकमण्डले ।
शक्तिचक्रसमाक्रान्तं दिव्यभावात्मकं शुभम् ॥५॥

तत्रैव वीरभावञ्च तत्रैव पशुभावकम् ।
सर्वभावात् परं तत्त्वमथर्वं वेदपत्रकम् ॥६॥

द्विबिन्दुनिलयस्थानं ब्रह्माविष्णुशिवात्मकम् ।
चतुर्वेदान्वितं तत्त्वं शरीरं दृढानिर्मितम् ॥७॥

चतुर्विंशतितत्त्वानि सन्ति गात्रे मनोहरे ।
ब्रह्मा रजोगुणाक्रान्तः पूरकेनाभिरक्षति ॥८॥

विष्णुः सत्त्वगुनाक्रान्तः कुम्भकैः स्थिरभावनैः ।
हरस्तमोगुणाक्रान्तो रेचकेणापि विग्रहम् ॥९॥

अथर्ववेदचक्रस्था कुण्डली परदेवता ।
एतन्माया तु यो नैव ब्रह्मविष्णुशिवेन च ॥१०॥

शरीरं देवनिलय्म भक्तं ज्ञात्वा प्रवक्ष्यति ।
सर्ववेदमयी देवी सर्वमन्त्रस्वरुपिणी ॥११॥

सर्वयन्त्रात्मिका विद्या वेदविद्याप्रकाशिनी ।
चैतन्या सर्वधर्मज्ञा स्वधर्मस्थानवासिनी ॥१२॥

अचैतन्या ज्ञानरुपा हेमचम्पकमालिनी ।
अकलङ्का निराधारा शुद्धज्ञानमनोजवा ॥१३॥

सर्वसङ्कटजन्त्री च सा शरीरं प्रपाति हि ।
तस्याः कार्यमिदं विश्वं तस्याः पुण्यानि हन्ति हि ॥१४॥

तस्याचैतन्यकरणे सदा व्याकुलचेतसः ।
महात्मानः प्रसिद्धयन्ति यदि कुर्वन्ति चेतनाम् ॥१५॥

तस्या अनुग्रहादेव किं न सिद्धयति भूतले ।
षण्मासाभ्यासयोगेन चैतन्या कुण्डली भवेत् ॥१६॥

सा देवी वायवी शक्तिः परमाकाशवाहिनी ।
तारिणी वेदमाता च बहिर्याति दिने दिने ॥१७॥

द्वादशाङ्‌गुलमानेन आयुः क्षरति नित्यशः ।
द्वादशाङ्‌गुलवायुश्च क्षयं कुर्यादि‌दने दिने ॥१८॥

यावद्‍ यावद्‍ बहिर्याति कुण्डली परदेवता ।
तावत्तावत्खण्डलयं भवेद्धि पापमोक्षणम् ॥१९॥

यदा यदा न क्षरति वायवी सूक्ष्मरुपिणी ।
बाह्यचन्द्रे महादेव आग्नेयी सोमण्डले ॥२०॥

मूलाधारे कामरुपे ज्वलन्ती चण्डिका शिखा ।
यदा शिरोमण्डले च सहस्त्रदलपङ्कजे ॥२१॥

तेजोमयीं सदा याति शिवं कामेश्वरं प्रभुम् ।
अच्युताख्यं महादेवं तदा ज्ञानी स योगिरट्‌ ॥२२॥

यदि क्षरति सा देवी बाह्रचन्द्रे मनोलये ।
तदा योगं समाकुर्यात् यावत् शीर्षण गच्छति ॥२३॥

यदि शीर्षे समागम्यामृतपानं करोति सा ।
वायवी सूक्ष्मदेहस्था सूक्ष्मालयप्रिया सती ॥२४॥

तदेव परमा सिद्धिर्भक्तिमार्गो न संशयः ।
चतुर्वेद ज्ञानसारं अथर्व परिकीर्तितम् ॥२५॥

अथर्ववेदविद्या च देवता वायवी मता ।
तस्याः सेवनमात्रेण रुद्ररुपो भवेन्नरः ॥२६॥

केवलं कुम्भकस्था सा एका ब्रह्मप्रकाशिनी ।
भैरव उवाच
केन वा वायवी शक्तिः कृपा भवति पार्वति ॥२७॥

स्थिरचेता भवेत् केन विवेकी वा कथं भवेत् ।
मन्त्रसिद्धिर्भवेत् केन कायसिद्धिः कथं भवेत् ॥२८॥

विस्तार्य वद चामुण्डे आनन्दभैरवेश्वरी ।
आनन्दभैरवी उवाच
श्रृणुष्वैकमनाः शम्भो मम प्राणकुलेश्वर ॥२९॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP