शत्रूणां हननं तदा कुलगतं सञ्चारवातं मुदा
रोगानां परिमर्दन प्रभुपदे भक्त्यर्थिनां ज्ञापनम् ।
आहलादं ह्रदयाम्बुजेऽमृतधनं तीर्थागमं शोकहं
सूक्ष्मार्थं गणयेत्ततः प्रचपला वाग्देवतादर्शनम् ॥४८॥

आथर्वे पत्रमध्ये निवसति कमला कोमला वाद्यदात्री
आगन्तव्यादिवार्ता कथयति सहसा सर्वदा मङुलानि ।
नित्यावश्यं प्रतापं प्रियगनहितां प्रेमभावाश्रयत्त्वं
नित्यं कान्तामुखाम्भोरुहविमलमधुप्रेमपानाभिलाषम् ॥४९॥

मेषे तृप्तिमुपैति सिंह इषुभिः कुम्भेन तेषाम फलं
लाभं कुञ्चरघातकेषु रजतं चौर्यण यद्यद्गतम् ।
एवं कास्यविहारणं शतपले सूर्योदयात्तिष्ठति
प्रातः कालफलाफलं कथयति श्रीकेशरीमध्यगः ॥५०॥

पश्यादेकशतं पलेन्दुधनुषा व्याप्तं यदा भूतले
वित्तानां हरणं तदा जलगते मित्रस्य राज्यदिकम् ।
दूरस्थादिकथागतादिसमयं शत्रोर्महापीडनं
वाञ्छावर्गकुलोदय समुदयात् सूर्यस्य चागण्यते ॥५१॥

शेषे चैकशते फले समुदिते कुम्भो महदुर्बली
दारिद्रयस्त कथा कदा सुविषयं विद्यार्थभूषञ्च यम् ।
लाभं देशविदेशकार्यगमनं शीघ्रं धनाद्यागमं
देवानां खलु दर्शनार्थकथनं व्यामोहसन्नाशनम् ॥५२॥

वारे शुक्रे शनिगतदिन लवटाहौ च सूर्ये
नित्यं ज्ञानोदयनिजपथ आयुषां निर्णयं तत् ।
अष्टौ वर्गानुदयति मुदा प्राप्य वीरो महत्त्वं
लोको दोषं प्रथमखचरे चायुषां पृष्टमात्रम् ॥५३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्ननार्थबोधनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे द्वादशः पटलः ॥१२॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP