आज्ञाचक्रं फलं सिद्धं विद्यानाथ वदामि तत् ।
येन विज्ञातमात्रेण सर्वज्ञो भवति ध्रुवम् ॥३५॥

अकस्मात् शक्तिमाप्नोति विद्यारत्नं ददामि तत् ।
रव्यादिसप्तवारञ्च कृते भद्रविवर्धनम् ॥३६॥

शन्यादिसत्पवारं च त्रेतायां सौख्यवर्द्धनम् ।
गुर्वादिसप्तवारञ्च द्वापरे धर्मसाधनम् ॥३७॥

शुक्रादिवारसप्तञ्च कलौ युगफलप्रदम् ।
अतः शुक्रादिपर्यन्तं गणयीयं विचक्षणैः ॥३८॥

गणयेत् सप्तवारञ्च मध्ये चतुद्र्दले सुधीः ।
पूर्वादिक्रमतो वारान् गणयेद् तन्त्रवित्तमः ॥३९॥   न्

निजवारो यत्र पत्रे समाप्तिस्तूद्भवञ्च तत् ।
तद्भराशिं समानीय वर्णभेदं समानयेत् ॥४०॥

सामान्यफलमूलञ्च वदार्णादिपत्रभेदतः ।
आज्ञाचक्रं शुभं मन्त्री आज्ञाचक्रं विचारयेत् ॥४१॥

तत्फलाफलमाहात्म्य श्रृणु सङ्केपण्डित ॥४२॥

आनन्दभैरव उवाच
दले पूर्वभागे आकारार्थ इन्दुस्फुटे राज्यलाभं हकारान्तशब्दम् ।
सामानार्थभावं विशिष्टार्थयोगं क्रतुक्षेमयुक्तं तथा पुत्रलाभम् ॥४३॥

दयायुक्त भूषाश्र्यत्वं जयत्वं
समाप्नोति मर्त्यो विवाहं सुवाहम् ।
सुखं नाथ लोकानुरागं सुभोगं
विभाधावकानां समाप्ते क्षणादिम् ॥४४॥

पद्मे दक्षिणपत्रके प्रियपदा मोददह भास्वरं
नानालक्षणदुःखदं शुचिपदा आन्दोलितस्तैरहम् ।
माहेन्द्रामृत योगरगहननं साक्षाद्यमारोपणं
चित्तानां परिचञ्चलं खलगुणाहलादेन सामोदितम् ॥४५॥

पात्रार्थलाभं यदि वाध एव प्रगच्छति क्रूरखलप्रतापः ।
तथापि हन्तुं न च वर्णमध्ये क्षमः स्वसिद्धं भजते क्षमादि ॥४६॥

रसार्थप्रश्नं कुरुते यदि स्याद् वारो चारो गृहमध्यभागे ।
स्वकीय इन्दुप्रियवद् धुवम् मनोगतं सौख्यविवर्धनञ्च ॥४७॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP