वास्तुशांतिः - अध्याय १०

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


ॐ केताचमासुकेताचपुरस्ताद्गोपायेतामित्यग्निर्वेकेतादित्यः सुकेततौप्रपद्येताभ्यांनमोस्तुतौमापुरस्ताद्गोपायेतायम ।१। अथदक्षिणदिश्युपतिष्ठते ।

दक्षिणतोगोपायमानं चमारक्षमाणाचदक्षिणतोगोपायेतामित्यहर्वै गोपायमान रात्रीरक्षमाणातेप्रपद्येताभ्यांनमोस्तुतेमादक्षिणतोगोपायेतामिति २ अथ पश्चिमदिश्युपतिष्ठते ।

अथपश्चाद्दीदिविश्च माजागृविश्चपश्चात गोपायेतामित्यन्नंवैदीदिविः प्राणोजागृविस्तौप्रपद्येताभ्यो नमोस्तुतौमापश्चाद्गोपायेतामिति ३ अथोत्तरदिश्युपतिष्ठते ।

अथोत्तरतोऽस्वप्नश्च मानवद्राणश्चोत्तरतोगोपायेतामितिचंद्रमावाअस्वप्नोवायुरनद्राणस्तौप्रपद्येताभ्यां नमोस्तुतौमोत्तरतोगोपायेतामिति ४ ततोगीतवादित्रादिबहुजनैः सहगृहेआगत्य द्वारशालायां घृतेनवसोर्ध्दारांकुर्यात ।

ततोवास्तुमंडले ब्रह्मस्थाने सुरूपांदिव्याभरणभूषितांस्त्रीरूपांपृथिवींघ्यात्वा धरायैनम इतिमंत्रेणप्रपूजयेत ।

सर्वदेवमयं वास्तुवास्तुदेवमयंपरमितिपठेत ।

ततोगृहंप्रागादितस्त्रिगुणीकृतरक्तसूत्रेणराक्षोघ्नेनसूक्तेनपावमानेनचवेष्टयेत छिन्नेसूत्रेऽशुभम ।

ततोदुग्धपूर्णया तथैवजलपूर्णयाचस्तनकुम्भ्यापूर्वोक्तसूक्तद्वयेन ऋचंवाचमित्यनेनचधाराद्वयम अविच्छिन्नंकुर्यात कृणुष्वपाजःप्रसितिन्नपृथ्वींयाहिराजेवामवाँ २॥ऽइभेन॥

तृष्वीमनुप्रसतिन्दूणानोस्तासिविध्यरक्षसस्तपिष्ठैः १ तवभ्रमासऽआशुयापतंत्यनुस्पृशधृषताशोशुचानः ।

तपूष्यग्नेजुह्वापतंगानसंदितोविसृजविष्वगुल्काः २ प्रतिस्पशोविसृजतूर्णितमोभवापायुर्विशोऽअस्याऽअदब्धः ।

योनोदूरेऽअघशर्ठसोयोऽअन्त्यग्नेमाकिष्टे व्यथिरादधर्षीत ३ उदग्नेतिष्ठप्रत्यातनुष्वन्यमित्राँ२ऽओषतात्तिग्महेते ॥

योनोऽअरातिर्ठसमिधानचक्रेनीचातंधक्ष्यतसन्नशुष्कम ४ ऊध्द्वाभवप्प्रतिविध्दयाध्दयस्मदाविष्कृष्वदैव्यान्यग्ने ॥

अवस्थिरातनुहियातुजूनांजामिमजामिम्प्रमृणीहिशत्रून ।

अग्नेष्ट्वातेजसासादयामि ५ इतिरक्षोघ्नसूक्तम ।

ॐ पुनन्तुमादेवजनाः पुनन्तुमनसाधियः ।

पुनन्तुविश्वाभूतानि जातवेदः पुनीहिमा ।

आप्यायस्वसमेतुतेविश्वतः सोमवृष्ण्यम ॥

भावावाजस्यसङगथे २ शिरोमेश्रीर्यशोमुखंत्विषिः केशाश्चश्मश्रूणि ॥

राजामेप्राणोऽअमृतर्ठ सम्राट्चक्षुर्विराट्श्रोत्रम ३ जिह्वामेभद्रंवाङ्महोमनोमन्युःस्वराड्भामः ॥

मोदाःप्रामोदाऽअंगुलीरंगानिमित्रम्मेसहः ४ बाहूमेबलमिन्द्रियर्ठहस्तौमेकर्म्मवीर्यम ॥

आत्माक्षत्रमुरोमम ५ पृष्ठीर्म्मेराष्ट्रमुदरर्ठसौग्रीवाश्चश्रोणी ॥

ऊरूऽअरत्नीजानुनीविशोमेंगानिसर्वतः ६ नाभिर्मेचित्तंविज्ञानम्पायुर्म्मेपचितिर्भसत ॥

आनंदनंदावांडौभगः सौभाग्यंपसः जंघाभ्यां पद्भयांधर्मोस्मिविशिराजाप्रतिष्ठितः ७ पयःपृथिव्यांपयऽओषधीषुपयोदिव्यन्तरिक्षेपयोधाः ॥

पयस्वतीः प्प्रदिशः संतुमह्यम ८ इति पावमानसूक्तम ।

ॐ ऋचंवाचम्प्रपद्येमनोयजुः प्रपद्येसामप्राणम्प्रपद्येचक्षुः श्श्रोत्रम्प्रपद्येव्वागोजः सहौजोमयिप्राणापानौ १ यन्मेच्छिद्द्रञ्चक्षुषोहृदयस्यमनसो व्वातितृणम्बृहस्पतिंर्म्मेतद्दधातु ॥

शन्नोभवतुभुवनस्ययस्पतिंः २ भूर्भुवःस्वःतत्संवितुर्व्वरेण्यं०३कयानश्चित्रऽआभुंवदूतीसदावृंधःसखां ॥

कयाशचिंष्ठयावृता ४ कस्त्वांसत्योमदांनाम्मर्ठहिंष्ठोमत्सदन्धंसः ॥

दृढचिंदारुजेव्वसुं ५ अभीषुणःसखींनामविताजंरितृणाम ॥

शतम्भवास्यूतिभिंः ६ कयात्त्वन्नंऽऊत्याभिप्प्रमंन्दसेवृषन ॥

कयांस्तोतृब्भ्यऽआभंर ७ इन्द्रोव्विश्वंस्यराजति शन्नोंऽअस्तुद्विपदेशञ्चतुंष्पदे ८ शन्नोमित्रःशंवरुणःशन्नोभवत्त्वर्य्यमा ॥

शन्नऽइन्द्रोबृहस्पतिः शन्नोव्विष्णुंरुरुक्रमः ९ शन्नोव्वातःपवताशन्नस्तपतुसूर्य्यः शन्नःकनिंक्रदद्देवः पर्ज्जन्न्योंऽअभिवर्षतु १० आहानिशम्भवन्तुनः शर्ठ० रात्रीःप्प्रतिधीयताम ॥

शन्नऽइन्द्राग्नीभवतामवोंभिः शन्नऽइन्द्राव्वरुणारातहव्या शन्नऽइन्द्रापूषणाव्वाजसातौशमिन्द्रा सोमांसुवितायशँय्योः ११ शन्नोदेवीरभिष्टंयऽआपोभवन्तुपीतये ॥ शंय्योरभिस्त्रवन्तुनः १२ स्योनापृथिविनोभवानृक्षरानिवेशनी ॥

यच्छानः शर्म्मसप्प्रथाः १३ आपोहिष्ठामयोभुवस्तानऽऊर्ज्जेदधातन ॥

महेरणायचक्षसे १४ योवःशिवतमोरसस्तस्यभाजयतेहनः ॥

उशतीरिवमातरः १५ तस्माऽअरङ्गमामवोयस्यक्षयायजिन्न्वथ ॥

आपोजनयथाचनः १६ द्यौ ‍ शान्तिरन्तरिक्षर्ठ० शान्ति पृथिवीशांन्तिराप शान्तिरोषधय शांतिर्व्वनस्पतय शांतिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तित्सर्व्वर्ठ शान्तित्शान्तिंरेवशान्ति सामाशार्न्तिरेधि १७ दृतदृर्ठ हंमामित्रस्यंमाचक्षुषासर्वाणिभूतानिसमीक्षन्ताम ॥

मित्रस्याहञ्चक्षुषासर्वाणिभूतानिसमीक्षे ।

मित्रस्यचक्षुषासमीक्शामहे १८ दृतेदृर्ठ हमाज्योक्तेसन्दृशिजीव्व्यासम १९ नमस्तेहरसेशोचिषेनमस्तेऽअस्त्वर्च्चिषे ।

अन्न्यांस्तेंऽअस्मत्तपन्तुहेतौअ पावकोऽअस्मब्भ्यर्ठ शिवाभंव २० नमस्तेऽअस्तुव्विद्युतेनमस्तेस्तनयित्त्क्नवें ॥

नमस्तेभगवन्नस्तुयतःस्वःसमीहसे २१ यतोयतःसमीहसेततोंनोऽअभ्यंकुरु ॥

शन्न कुरुप्प्रजाब्भ्योभयन्नत्पशुब्भ्य २२ सुमित्रियानऽआपऽओषंधयसन्तुदुर्म्मियास्तस्मै सन्तुयोस्मान्द्देष्टियञ्चव्वयन्द्दिष्मः २३ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत ॥

पश्येमशरदःसहतञ्जीवेमशरदः शतर्ठ श्रृणुयामशरद शतंप्रब्रवामशरदः शतमदीनाःस्यामशरदः शतम्भूयश्चशरदःशतात २४ इतिऋचंवाचंसूक्तम ॥

ततोयजमानःस्थिरेलग्ने स्थिरांशेवागृहस्याग्नेयकोणे आकाशपदेजानुपरिमितखातंखात्वातंगोमयेनोपलिप्य शुक्लचंदनपुष्पाक्षता दिभिरलंकृत्यशाल्यादिसप्तधान्यानिदध्योदनसुवर्णशैवालतृणानिचप्रक्षिप्य ततोनवंकुंभमेकंजलपूर्णं शुक्लगंधाक्षतपुष्पादिभिरर्चितं यजमानोहस्तद्वयेनादायजानुभ्यामवनींगत्वा ॐ नमोवरुणाय इतितज्जलेनखातंपूरयेत ।

ततः ॐ वरुणस्योत्तम्भनमसिवरुणस्यस्कम्भसर्जनीस्थोवरुणस्यऽऋतसदन्यसिवरुणस्यऽऋतसदनमसिवरुणस्यऽऋतसदनमासीद १ वरुणःप्राविताभुवंमित्रोविश्वाभिरूतिभिः ।

करतांनः सुराधसः २ उरुर्ठहिराजाव्वरुणश्चकार० ३ इमम्मेव्वरुणश्रुधीहवमद्याचमृडय ।

त्वामवस्युराचके ४ इतिमंत्रैर्गर्तमभिमंत्रयेत्तत्रावर्त्तेप्रदक्षिणेपुष्पेचोर्ध्वमुखेशुभम ।

वैपरीत्येत्वशुभम ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP