वास्तुशांतिः - अध्याय ७

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


भगवन्कुरुकल्याणंगृहेस्मिन्सन्निधोभव ॥१॥ ॐ वास्तुपुरुष इहस्वागतोभव सुप्रसन्नोभव वरदो भव इत्यावाह्य। ततोंगदेवताः शिख्यादीन प्रत्येकंप्रणवादिनमोन्तेनमंत्रेणगंधादिभिर्मिलितोपचारैर्यथोक्तप्रकारेण वा एकत्रकांडानुसमयेन पदार्थानुसमयेन वा पूजयेत ।

तद्यथा। ॐ शिखिने नमः इदंपाद्यम ।

एषोऽर्घः । इदमाचमनीयम ।

इदंस्नानम । इदंगंधम । एतानक्षतान । इमानि पुष्पाणिएषधूपःएषदीपः ।

एतानिनानाविधानिनैवेद्यानि ।

इदमाचनीयम ।

इदंतांबूलम ।

इमां दक्षिणां च समर्पयामि ।

एवंप्रयोगेण शिखिनंसंपूज्य क्रमेण पर्जन्यादीन्संपूजयेत१ ॐ पर्जन्यायनमः २ ॐ जयंतायनमः३ ॐ कुलिशायुधायनमः ४ ॐ सूर्याय० ५ ॐ सत्याय० ६ भृशाय० ७ ॐ आकाशाय० ८ ॐ वायवे० ९ ॐ पूष्णे० १० ॐ वितथाय० ११ ॐ गृहक्षताय० १२ ॐ यमाय० १३ ॐ गंधर्वाय० १४ ॐ भृंगराजा० १५ ॐ मृगा० १६ ॐ पितृभ्यो० १७ ॐ दौवारिकाय० १८ ॐ सुग्रीवाय० १९ ॐ पुष्पदंताय० २० ॐ वरुणाय० २१ ॐ असुराय० २२ ॐ शोकाय० २३ ॐ पापाय० २४ ॐ रोगाय० २५ ॐ अहये० २६ ॐ मुख्याय० २७ ॐ भल्लाटाय० २८ ॐ सोमाय० २९ ॐ सर्पाय० ३० ॐ अदितये ३१ ॐ दितये० ३२ ॐ अद्भयो० ३३ ॐ सावित्राय० ३४ ॐ जयाय० ३५ ॐ रुद्राय० ३६ ॐ अर्यम्णे० ३७ ॐ सवित्रे० ३८ ॐ विवस्वते० ३९ ॐ विबुधाधिपाय० ४० ॐ मित्रायनमः ४१ ॐ राजयक्ष्मणे० ४२ ॐ पृथ्वीधराय० ४३ ॐ आपवत्साय ४४ ॐ ब्रह्मणेनमः ४५ मण्डलबाह्ये ॐ चरक्यैनमः १ ॐ विदर्यै० २ ॐ पूतनायै० ३ ॐ पापराक्षस्यै० ४ ॐ स्कंदायनमः १ ॐ अर्यम्णेनमः २ ॐ जृंभकाय० ३ ॐ पिलिपिच्छाय० ४ ॐ गणेशाय० ५ ॐ दुर्गायै० ६ ॐ वाताय० ७ ॐ बिभत्साय० ८ ॐ उग्रसेनाय० ९ ॐ डामराय० १० ॐ महाकालाय० ११ ॐ अश्विभ्यांनमः १२ ॐ इंद्राय० १ ॐ अग्नये० २ ॐ यमाय० ३ ॐ निऋतये० ४ ॐ वरुणाय० ५ ॐ वायवे० ६ ॐ कुबेराय० ७ ॐ ईशानायनमः ८ ॐ रुद्रायनमः ९ ॐ भूम्यैनमः १० एवं वास्तुमंडलदेवतानांपूजनंकृत्वा ।

इहस्थापितदेवताभ्यो इमानिगन्धाक्षतपुष्पधूपदीपाच्छादननैवेद्यतांबूलदक्षिणादीनि समर्पयामि नमः ।

यथाविभागंपूजनंवः स्वाहानमम इतिजलमुत्सृजेत ।

इत्यंगदेवताः संपूज्यक्षमाप्य प्रधानवास्तुपुरुषं पुरुषसूक्तेनषोडशोपचारैः संपूजयेत ॥

एवं पूजयित्वाबलिदानंकुर्यात ।

ॐ एह्येहिभगवनवास्तो इमंमयोपनीतंबलिंगृहाण ममगृहमच्छिद्रंकुरु सकलदुष्टग्रहभूतपिशाचवेतालब्रह्मराक्षसेभ्योरक्षरक्षस्वाहा इतिमंत्रेणसतांबूलदक्षिणाकंबलिंदत्त्वाप्रार्थयेत ॥

यज्ञभागंप्रतीक्षस्वपूजांचैवबलिंमम ।

नमोनमस्तेदेवेशममस्वस्तिकरोभव ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP