वास्तुशांतिः - अध्याय ६

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


ततोगङ्गाद्यावाहनम ।

सर्वेसमुद्राः सरितस्तीर्थनिजलदानदाः ।

आयांतुममशांत्यर्थं दुरितक्षयकारकाः ॥१॥

ततः - कलशस्यमुखेविष्णुः कंठेरुद्रःसमाश्रितः । मूलेतस्यस्थितोब्रह्मामध्येमातृगणाः स्मृताः ॥१॥

कुक्षौतुसागराः सर्वेसप्तद्वीपावसुंधरा ।

ऋग्वेदोथयजुर्वेदः सामवेदोप्यथर्वणः ॥२॥

अंगैश्चसहिताः सर्वेकलशं तु समाश्रिताः ।

इत्यभिमंत्र्य ।

देवदानवसंवादेमथ्यमानेमहोदधौ ॥३॥

उत्पन्नो सितदाकुंभविधृतोविष्णुना स्वयम ।

त्वत्तोये सर्वतीर्थानिदेवाःसर्वेत्वयिस्थिताः ॥४॥

त्वयितिष्ठंतिभूतानि त्वयिप्राणाः प्रतिष्ठिताः ।

शिवः स्वयंत्वमेवासिविष्णुस्त्वंचप्रजापतिः ॥५॥

आदित्यावसवोरुद्राविश्वेदेवाः सपैतृकाः ॥

त्वयितिष्ठंति सर्वेपियतः कामफलप्रदाः ॥६॥

त्वत्प्रसादादिमंयज्ञंकर्तुमीहेजलोद्भव ।

सान्निध्यंकुरुमेदेवप्रसन्नोभवसर्वदा॥७॥

इति कलशंप्रार्थ्यतस्योपरिसुवर्णमयीं कृकलासाकारस्वरूपां वास्तुप्रतिमामग्न्युत्तारणपूर्वकंसन्निधय

पट्टवस्त्रैराच्छाद्यततस्तंसकलदेवाधिष्ठितावयवमधोमुखमीशानकोण

शिरसंनैऋत्यकोणस्थितपादं च यथाकारंवास्तुपुरुषंध्यायेत ।

अग्न्युत्तारणमंत्राः प्राणप्रतिष्ठामंत्रास्तु पूर्वमुक्ताः । ततः ।

वास्तोष्पतेइतिमंत्रस्यवसिष्ठऋषि स्त्रिष्टुपूछंदोवास्तुदेवतावृषवास्तुस्थापनेविनियोगः ।

ॐ वास्तोष्पतेप्रतिजानी ह्यस्मान्त्स्वावेशोऽअनमीवोभवानः ।

यत्त्वेमहेप्रतितन्नोजुषस्वशन्नोभवद्विपदेशञ्चतुष्पदे१ ॐ भूर्भुवःस्वः भोवास्तुपुरुष महाबलपराक्रम

सर्वदेवश्रितशरीरब्रह्म पुत्रसकलब्रह्माण्डधारिन न भगवन्निहागच्छइहतिष्ठ ।

आगच्छभगवन्वास्तोसर्वदेवैरधिष्ठित ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP