वास्तुशांतिः - अध्याय ३

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


तदुत्तरपदद्वयेवामोरौशुक्लवर्णवरुण० ।

ॐ इमम्मेवरुणश्रुधीहवमद्याचमृडय ।

त्वामवस्युराचके ॥

ॐ भूर्भुवः स्वर्भोवरुणइहा० ॐ वरुणायनमः ॥२१॥

तदुत्तरपदद्वयेवामपार्श्वे पीतरक्तवर्ण असुरम ॥

ॐ येरूपाणिप्रतिमुंचमानाऽअसुराः संतः स्वधयाचरंति ॥

परापुरोनिपुरोयेभरन्त्यग्निष्ठाँल्लोकात्प्रणुदात्यस्मात ॐ भूर्भुवः स्वर्भो असुर इहा० ॐ असुरायनमः ॥२२॥

तदुत्तरपदद्वयेवामपार्श्वे कृष्णवर्णं शोकं० । ॐ असवेस्वाहा वसवेस्वाहा विश्वेभ्यः स्वाहाविवस्वते स्वाहा गणश्रियेस्वाहा गणपतयेस्वाहाभिभुवेस्वाहाधिपतये स्वाहाशूषायस्वाहा सर्ठ सर्पायस्वाहा चंद्रायस्वाहा ज्योतिषेस्वाहा मलिम्लुचायस्वा हादिवाप्तयेतेस्वाहा ॐ भू० भोः शोकइहा० ॐ शोकायनमः ॥२३॥

तदुत्तरोपरिस्थैकपदेवाममणिबंधे पीतवर्णं पापं० ।

ॐ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ२ ॥ऽअजस्त्रम ॥तस्यपूषा प्रसवेयातिविद्वान सम्पश्यन्विश्वभुवनानिगोपाः ॐ भू० भोः पाप इहा० ॐ पापायनमः ॥२४॥

तदुत्तरवायव्यकोणपदेवामप्रबाहौ रक्तवर्णंरोगं० ।

ॐ शिरोमेश्रीर्यशोमुखंत्विषिः केशाश्चश्मश्रूणि राजामेप्राणोऽअमृत सम्राट चक्षुर्विराटश्रोत्रम ॥

ॐ भू० भोरोगैइहा० ॐ रोगायनमः ॥२५॥

तत्प्रागेकपदे वामप्रबाहौरक्तवर्णम अहिं० ।

ॐ नमोस्तुसर्पेभ्योयेके च पृथिवीमनु ॥

येऽअन्तरिक्षेयेदिवितेम्यःसर्पेभ्योनमः ॥

ॐ भूर्भुवःस्वर्भोअहे इहा० अहयेनमः ॥२६॥

तत्प्राक्पदेततोपिदक्षिणे चेतिपदद्वये रक्तवर्णंमुख्यं० ।

ॐ इषेत्वोर्जेत्वावायवस्थदेवोवः सविता प्रार्थयतुश्रेष्ठतमायकर्मणऽआप्याध्वमघ्न्याऽइन्द्रायभागम्प्रजावतीरनमीवाअयक्ष्मामावस्तेनईशतमाघ शर्ठ० सोध्रुवाअस्मिन गोपतौस्यातबह्वीर्यजमानस्यपशून्पाहि ।

ॐ भूर्भुवः स्वर्भोमुख्य इहा० ॐ मुख्यायनमः ॥२७॥

तत्प्राक्पदद्वयेवामबाहौ कृष्णवर्णंभल्लाटम ।

ॐ बण्महाँ २॥ असि सूर्य बळादित्यमहाँ २ ॥असि॥

महते सतो महिमापनस्यतेध्दादेव महाँ २ ॥असि॥

ॐ भूर्भुवःस्यर्भोभल्लाटइहा० भल्लाटायनमः ॥२८॥

तत्प्राक्पदद्वयेश्वेतवर्णंसोमं० ।

ॐ वय सोमव्रतेतवमनस्तनूषुबिभ्रतः ।

प्रजावन्तः सचेमहि ॐ भू० भोः सोमइहा० ॐ सोमायनमः ॥२९॥

तत्प्राक्पदद्वयेवामांसेकृष्णवर्णं सर्पं० ॥

ॐ उदुत्यंजातवेदसंदेवंवहंतिकेतवः ॥

दृशेविश्वायसूर्यस्वाहा ॐ भू० भोः सर्पइहा० ओंसर्पायनमः ॥३०॥

तत्प्राकूपदद्वये वामश्रोत्रेपीतवर्णामदितिं० ॐ उतनोहिर्बुघ्न्यः श्रृणोत्वज एकपात्पृथिवीसमुद्रः ।

विश्वेदेवा ऋतावृधोहुवानस्तुता मंत्राः कविशस्ता श्रवन्तु ॐ भू० अदितेइहा० ॐ अदितयेनमः ॥३१॥

तत्प्रागुपरिस्थेपदे वामनेत्रेपीतवर्णी दितिं० ।

ओं अदितिर्द्यौरदितिरन्तरिक्षमदितिर्मातासपितासपुत्रः ।

विश्वेदेवा अदितिः पंचजनाऽअदितिर्जातमदितिर्जनित्वम ।

ॐ भू० भोदितेइहा० ओंदितयेनमः ॥३२॥

ततः शिखिपदाघःस्थितकोणपदेमुखेशुक्लवर्णंआपं० ।

ॐ आपोअस्मान्मातरः शुन्धयन्तुघृतेननोघृतवः पुनंतु ।

विश्वहिरिप्रंप्रवहंतिदेवीरुदिदाभ्यः शुचिरापूतऽएमि ॐ भूर्भुवः स्वर्भो आप इहागगच्छत० ।

ॐ अभ्द्योनमः ॥३३॥ आग्नेयेवायुकोणपदादधः कोणपदेदक्षिणहस्ते शुक्लवर्णं सावित्रं० ।

ॐ उपयामगृहीतोसिसावित्रोसिचनोद्याश्च नोधाऽअसिचनोमयिधेहि ।

जिन्वयज्ञंजिन्वयज्ञपतिंभगायदेवायत्वासवित्रेओंभू० भोः सावित्र इहा० ॐ सार्वित्रायनमः ॥३४॥

नैऋत्येपितृपदाधःकोणपदेमेढ्रे श्वेतवर्णंजयं० ।

ओंमर्म्माणितेवर्मणाछादयामिसोमस्त्वा राजामृतेनानुवस्ताम ॥

उरोर्वरीयोवरुणस्तेकृणोतुजयन्तन्त्वानुदेवामदंतु ।

ॐ भूर्भोजयइहा० ॐ जयायनमः ॥३५॥

वायव्ये रोगपदाधःकोणपदेवामहस्तेरक्तवर्णंरुद्रं० ।

ॐ सुत्रामाणंपृथिवींद्यामनेहसर्ठ सुशर्माणमदितिर्ठ सुप्रणीतिम ॥ दवींनावर्ठ स्वरित्रामनागसमस्त्रवन्तीमा रुहेसास्वस्तये ॐ भू० भोरुद्रइहा० ॐ रुद्रायनमः ॥३६॥

ततोमध्यगत नवकोष्ठकसंलग्नपूर्वपदत्रयेदक्षिणहस्तेनकृष्णवर्णं अर्यम्णं० । ॐ अर्य्यम्णंबृहस्पतिमिद्रं दानाय चोदय वाचंविष्णु सरस्वती सवितारंचवाजिनर्ठस्वाहा ॐ भू० भोअर्यमन्निहा० ॐ अर्यम्णेनमः ॥३७॥

तद्दक्षिणाग्नेयकोणपदे दक्षिणहस्तेरक्तवर्णं सवितारं० ।

ॐ उपयामगृहीतोसिसावित्रोसिचनोधाश्चनोधाऽअसिचनोमयिधेहि ।

जिन्वयज्ञंजिन्वयज्ञपतिं भगायदेवायत्वासवित्रे ॐ भू० सवितरिहा० ॐ सवित्रेनमः ॥३८॥

तदधः पश्चिमपदत्रये जठरदक्षिणभागे शुक्लवण विवस्वंतम ॐ विवस्वन्नादित्यैषतेसोमपीथस्तस्मिन्मत्स्व श्रदस्मैनरोव्वचसेदधातनयदाशीर्दादंपतिर्वाममश्रुतः ।

पुमान्पुत्रोजायतेव्विंदते व्वस्वधाव्विश्वाहारपऽएधतेगृहे ।

ॐ भू० भोविवस्वन्निहा० ॐ विवस्वतेनमः ॥३९॥

तत्पश्चिमनैऋत्यकोणपदेवृषणयोःरक्तवर्णं विबुधाधिपं० ।

ॐ इंद्रंसुत्रामास्वाँ २॥ऽअवोभिः सुमृडीकोभवतुविश्ववेदाः ।

बाधतांद्वेषोऽअभयंकृणोतु सुवीर्यस्य पतयः स्याम ।

ॐ भू० भोविबुधाधिप इहा० ॐ विबुधाधिपायनमः ॥४०॥

तदुत्तरपदत्रये जठरवामभोगेश्वेतवर्णंमित्रं० ।

ॐ तन्मित्रस्यवरुणस्याभिचक्षेसूर्योरूपं कृणतेद्योरुपस्थे ।

अनन्तमन्यद्रुशदस्यपाजः कृष्णमन्यध्दरितः संभरन्ति ।

ॐ भू० भोमित्र इहा० ।

ॐ मित्रायनमः ॥४१॥

तदुत्तरैकपदेवामहस्तेरक्तंराजयक्ष्माणं० ।

ॐ अभिगोत्राणिसहसागाहमानोदयो वीरःशतमन्युरिन्द्रः ॥

दुश्च्यवनः पृतनाषाडयुध्योस्माकसेनाऽअवतुप्रयुत्सु ॥

ॐ भू० भोराजयक्ष्मनिहा० ॐ राजयक्ष्मणेनमः ॥४२॥

तत्प्राक्पदत्रये वामहस्ते रक्तवर्णंपृथिवीधरं० ।

ॐ पृथिवीछन्दः अन्तरिक्षंछन्दः द्यौश्छंदः समाश्छंदः नक्षत्राणिच्छंदः वाक्छंदः मलश्छंदः कृषिश्छंदः हिरण्यंछन्दःगौश्र्छन्दःअजाछन्दः अश्वश्छन्दः ।

ॐ भू० भोपृथ्वीधरइहा० ॐ पृथ्वीधरायनमः ॥४३॥

तत्प्रागीशानकोणपदे उरसिशुक्लवर्णम आपवत्सं० ॐ आतेवत्सोमनोयमत्परमाच्चित्सधस्थात अग्नेत्वांकामयागिर ॥

ॐ भूर्भुवःस्वर्भोआपवत्स इहा० ॐ आपवत्सायनमः ॥४४॥

मध्येनवपदे वास्तोर्हृदयेनाभौचपीतश्वेतवर्णं ब्रह्माणं० ।

ॐ आब्रह्मन्ब्राह्मणोब्रह्मवर्च्चसीजायतामाष्टेराजन्यः शूरऽइषव्योतिव्याधीमहारथोजायतांदोग्ध्रीधेनुर्वोढानानाशुः सप्तिः पुरंधिर्योषाजिष्णूरथेष्ठाः सभेयोयुवास्ययजमानस्यवीरोजायतान्निकामेनिकामेनः पर्जन्योवर्षतुफलवत्योनऽओषधयः पच्यंतांयोगक्षेमोनः कल्पताम ॐ भूर्भुवः स्वर्भोब्रह्मन्निहागच्छइहतिष्ठ ।

ब्रह्माणमावाहयाअमिस्थापयामि ॐ ब्रह्मणेनमः ॥४५॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP