द्वितीयप्रश्ने - सप्तदशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ॥१॥
प्रतिगृह्वीयाच्च ॥२॥
एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यास -
नावसथयानपयोदधिधानाशफरीप्रियङ्‌गुस्त्र -
ङ्‌मार्गशाकान्यप्रणोद्यानि सर्वेषाम् ॥३॥
पितृदेवगुरुभृत्यभरणेऽप्यन्यत् ॥४॥
वृत्तिश्चेन्नान्तरेण शूद्रात् ॥५॥
पशुपालक्षेत्रकर्षककुलसंगतकारयि -
तृपरिचारका भोज्यान्नाः ॥६॥
वणिक्‍चाशिल्पी ॥७॥
नित्यमभोज्यम् ॥८॥
केशकीटावपन्नम् ॥९॥
रजस्वलाकृष्णशकुनिपदोपहतम् ॥१०॥
भ्रूणघ्नाऽवेक्षितम् ॥११॥
भावदुष्टम् ॥१२॥
गवोपघ्रातम् ॥१३॥
शुक्तं केवलमदधि ॥१४॥
पुनः सिद्धम् ॥१५॥
पर्युषितमशाकभक्षस्नेहमांसमधूनि ॥१६॥
उत्सृष्टपुंश्वल्यभिशस्तानपदेश्यदण्डिकतक्षककदर्यबन्धनिकचि -
कित्सकमृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् ॥१७॥
अपङ्‌क्‍त्यानां प्राग्दुर्वालात् ॥१८॥
वृथान्नाचमनोत्थानव्यपेतानि ॥१९॥
समासमाभ्यां विषमसमे पूजातः ॥२०॥
अनर्चितं च ॥२१॥
गोश्च क्षीरमनिर्दशायाः सूतके ॥२२॥
अजामहिष्योश्च ॥२३॥
नित्यमाविकमपेयमौष्ट्रमैकशफं च ॥२४॥
स्यन्दिनीयमसूसंधिनीनां च ॥२५॥
विवत्सायाश्व॥२६॥
पञ्चनखाश्वाशल्यकशशश्वाविद्गोधाखडगकच्छपाः ॥२७॥
उभयतोदत्केश्यलोमैकशफकलविङकप्लवचक्रवाकहंसाः ॥२८॥
काककङकगृध्रश्येना जलजा रक्तपाद -
तुण्डा ग्राम्यकुक्कुटसूकराः ॥२९॥
धेन्वनडुहौ च ॥३०॥
अपन्नदन्नवसन्नवृथामांसानि ॥३१॥
किसलयक्याकु (किम्पाकु )लशुननिर्यासाः ॥३२॥
लोहिता व्रश्वनाः ॥३३॥
निचुदारुबकबलाकाशुकमद्‌गुटिट्टिभ -
मास्थालनक्तंचरा अभक्ष्याः ॥३४॥
भक्ष्याः प्रतुदविष्किरजालपादाः ॥३५॥
मत्स्याश्वाविकृताः ॥३६॥
वध्याश्व धर्मार्थे ॥३७॥
व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥३८॥
इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां
सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP