द्वितीयप्रश्ने - चतुर्दशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


शावमाशौचं दशरात्रमनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डनाम् ॥१॥
एकादशरात्र्म क्षत्र्त्रियस्य ॥२॥
द्वादशरात्र्म वैश्यस्यार्धमासमेके ॥३॥
मासं शूद्रस्य ॥४॥
तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ॥५॥
रात्रिशेषे द्वाभ्याम् ॥६॥
प्रभाते तिसृभिः ॥७॥
गोब्राह्मणहतानामन्वक्षम् ॥८॥
राजक्रोधाच्च ॥९॥
युद्धे ॥१०॥
प्रायानाशकशस्त्राग्निविषोदको -
द्वन्धनप्रपतनैश्चेच्छताम् ॥११॥
पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥१२॥
जननेऽप्येवम् ॥१३॥
मातापित्रोस्तन्मातुर्वा ॥१४॥
गर्भमाससमारात्रीः स्त्रंसने गर्भस्य ॥१५॥
त्र्यहं वा ॥१६॥
श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥१७॥
असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥१८॥
सब्रह्मचारिण्येकाहम् ॥१९॥
श्रोत्रिये चोपसंपन्ने ॥२०॥
उक्तं वैश्यशूद्रयोः ॥२१॥
आर्तवीर्वा ॥२२॥
पूर्वयोश्व ॥२३॥
त्र्यहं वा ॥२४॥
आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥२५॥
अवरश्चेद्वर्णः पूर्ववर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र शवोक्तमाशौचम् ॥२६॥
पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्टयुप -
पस्पर्शने सचैलोदकोपस्पर्शनाच्छुध्येत् ॥२७॥
शवानुगमने च ॥२८॥
शुनश्व ॥२९॥
यदुपहन्यादित्येके ॥३०॥
उदकदानं सपिण्डैः कृतचूडस्य ॥३१॥
तत्स्त्रीणां च ॥३२॥
एके प्रत्तानाम् ॥३३॥
अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥३४॥
न मार्जयीरन् ॥३५॥
न मांसं भक्षयेयुरा प्रदानात् ॥३६॥
प्रथमृततीयसप्तमनवमेषूदकक्रिया ॥३७॥
वाससां च त्यागः ॥३८॥
अन्ते त्वन्त्यानाम् ॥३९॥
दन्तजन्मादि मातापितृभ्याम् ॥४०॥
बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यःशौचम् ॥४१॥
राज्ञां च कार्यविरोधात् ॥४२॥
ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं
स्वाध्यायनिवृत्त्यर्थम् ॥४३॥
इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां
चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP