प्रथमाश्वासः - श्लोक ५१ ते ७५

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


अहिमकरकरनिकरमृदुमृदितलक्ष्मी-

सरसतरसरसिरुहसदृशदृशि देवे ।

व्रजयुवतिरतिकलहविजयिनिजलीला-

मदमुदितवदनशशिमधुरिमणि लीये ॥५१॥

करकमलदलदलितललिततरवंशी

कलनिनदगलदमृतघनसरसि देवे ।

सहजरसभरभरितदरहसितवीथी-

सततवहदधरमणीमधुरिमणि लीये ॥५२॥

कुसुमशरशरसमरकुपितमदगोपी-

कुचकलशघुसृणरसलसदुरसि देवे ।

मदलुलितमृदुहसितमुषितशशिशोभा-

मुहुरधिकमुखकमलमधुरिमणि लीये ॥५३॥

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-

ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।

आतम्रामधरामृते मदकलामम्लानवंशीरवे-

ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥५४॥

तत्कैशोरं तच्च वक्त्रारविन्दं

तत्कारुण्यं ते च लीलाकटाक्षाः ।

तत्सौन्दर्यं सा च मन्दस्मितश्रीः

सत्यं सत्यं दुर्लभं दैवतेषु ॥५५॥

विश्वोपप्लवशमनैकबद्धदीक्षं

विश्वासस्तवकितचेतसां जनानाम् ।

पश्यामः प्रतिनवकान्तिकन्दलार्द्रं

पश्यामः पथि पथि शैशवं मुरारेः ॥५६॥

मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-

र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।

वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-

र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥५७॥

पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ

पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।

बाहूदोहदभाजनं मृगदृशां माधुर्यधारा गिरो

वक्त्रं वाग्विभवातिलङ्घितमाहो बालं किमेतन्महः ॥५८॥

बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं

वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।

शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं

चित्रं चित्रमहो विचित्रतमहो चित्रं विचित्रं महः ॥५९॥

अग्रे समग्रयति कामपि केलिलक्ष्मी-

मन्यासु दिक्ष्स्वपि विलोचनमेव साक्षी ।

हा हन्त हस्तपथदूरमहो किमेत-

दासीत् किशोरमयमम्ब जागत्रयं मे ॥६०॥

चिकुरं बहुलं विरलं भ्रमरं

मृदुलं वचनं विपुलं नयनम् ।

अधरं मधुरं वदनं ललितं

चपलं चरितन्तु कदाऽनुभवे ॥६१॥

परिपालय नः कृपालयेत्-

यसकृज्जल्पितमात्मबान्धबः ।

मुरली मृदुलस्वनान्तरे

विभुराकर्णयिता कदा नु नः ॥६२॥

कदा नु कस्यां नु विपद्दशायां

कैशोरगन्धिः करुणाम्बुधिर्नः ।

विलोचनाभ्यां विपुलायताभ्यां

व्यालोकयिष्यन् विषयीकरोति ॥६३॥

मधुरमधरबिम्बे मञ्जुलं मन्दहासे

शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।

विपुलमरुणनेत्रे विश्रुतं वेणुनादे

मरकतमणिनीलं बालमालोकये नु ॥६४॥

माधुर्यादपि मधुरं मन्मथतातस्य किमपि किशोरम् ।

चापयादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥६५॥

वक्षःस्थले च विपुलं नयनोत्पले च

मन्दस्मिते च मृदुलं मदजल्पिते च ।

बिम्बाधरे च मधुरं मुरलीरवे च

बालं विलासनिधिमाकलये कदा नु ॥६६॥

आर्द्रावलोकितदयापरिणद्धनेत्र-

माविष्कृतस्मितसुधामधुराधरोष्ठम् ।

आद्यं पुमांसमवतंसितबर्हिबर्ह-

मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥६७॥

मारः स्वयं नु मधुरद्युतिमण्डलं नु

माधुर्यमेव नु मनोनयनामृतं नु ।

वाणीमृजा नु मम जीवितवल्लभो नु

बालोऽयमभ्युदयते मम लोचनाय ॥६८॥

बालोऽयमालोलविलोचनेन

वक्त्रेण चित्रीकृतदिङ्मुखेन ।

वेषेण घोषोचितभूषणेन

मुग्धेन दुग्धे नयनोत्सुकं नः ॥६९॥

आन्दोलिताग्रभुजमाकुलनेत्रलील-

मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।

शिञ्जानभूषणशतं शिखिपिञ्छमौलिं

शीतं विलोचनरसायनमभ्युपैति ॥७०॥

पशुपालपालपरिषद्विभूषणं

शिशुरेष शीतलविलोललोचनः ।

मृदुलस्मितार्द्रवदनेन्दुसम्पदा

मदयन्मदीयहृदयं विगाहते ॥७१॥

तदिदमुपनतं तमालनीलं

तरलविलोचनतारकाभिरामम् ।

मुदितमुदितवक्त्रचन्द्रबिम्बं

मुखरितवेणुविलासजीवितं मे ॥७२॥

चापल्यसीम चपलानुभवैकसीम

चातुर्यसीम चतुरानानशिल्पसीम ।

सौरभ्यसीम सकलाद्भुतकेलिसीम

सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥७३॥

मादुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती

वशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।

मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां

मात्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥७४॥

तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।

राधापयोधरोत्सङ्गशायिने शेषशायिने ॥७५॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP