प्रथमाश्वासः - श्लोक २६ ते ५०

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


कदा वा कालिन्दीकुवलयदलश्यामलतराः

कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।

कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः

किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥२६॥

अधीरमालोकितमार्द्रजल्पितं

गतं च गंभीरविलासमन्थरम् ।

अमन्तमालिङ्गितमाकुलोन्मद-

स्मितं च ते नाथ वदन्ति गोपिकाः ॥२७॥

अस्तोकस्मितभरमायतायताक्षं

निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।

निस्सीमस्तबकितनीलकान्तिधारं

दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥२८॥

मयि प्रसादं मधुरैः कटाक्षै-

र्वशीनिनादानुचरैर्विधेहि ।

त्वयि प्रसन्ने किमिहापरैर्न-

स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥२९॥

निबद्धमुग्धाञ्जलिरेष याचे

नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।

दयाम्बुधे देव भवत्कटाक्ष-

दाक्षिण्यलेशेन सकृन्निषिञ्च ॥३०॥

पिञ्छावतंसरचनोचितकेशपाशे

पीनस्तनीनयनपङ्कजपूजनीये ।

चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे

चापल्यमेति नयनं तव शैशवे नः ॥३१॥

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि

यच्चापलं च मम वागविवादगम्यम् ।

तत् किं करोमि विरणान्मुरलीविलास-

मुग्धं मुखाम्बुजमुदीक्षतुमीक्षणाभ्याम् ॥३२॥

पर्याचितामृतरसानि पदार्थभङ्गी-

फल्गूनि वल्गितविशालविलोचननानि ।

बाल्याधिकानि मदवल्लवभावितानि

भावे लुठन्ति सुदृशां तव जल्पितानि ॥३३॥

पुनः प्रसन्नेन मुखेन्दुतेजसा

पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।

तदेव लीलामुरलीरवामृतं

समाधिविघ्नाय कदा नु मे भवेत् ॥३४॥

भावेन मुग्धचपलेन विलोकनेन

मन्मानसे किमपि चापलमुद्वहन्तम् ।

लोलेन लोचनरसायनमीक्षणेन

लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥३५॥

अधीरबिम्बाधरविभ्रमेण

हर्षार्द्रवेणुस्वरसम्पदा च ।

अनेन केनापि मनोहरेण

हा हन्त हा हन्त मनो धुनोति ॥३६॥

यावन्न मे निखिलमर्मदृढाभिघात-

निस्सन्धिबन्धनमुदेत्यसवोपतापः ।

तावद्विभो भवतु तावकवक्त्रचन्द्र-

चन्द्रातपद्विगुणिता मम चित्तधारा ॥३७॥

यावन्न मे नरदशा दशमी दृशोऽपि

रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।

लावण्यकेलिभवनं तव तावदेतु

लक्ष्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥३८॥

आलोललोचनविलोकितकेलिधारा-

नीराजिताग्रसरणेः करुणाम्बुराशेः ।

आर्द्राणि वेणुनिनदैः प्रतिनादपूरै-

राकर्णयामि मणिनूपुरशिञ्जितानि ॥३९॥

हे देव हे दयित हे जगदेकबन्धो

के कृष्ण हे चपल हे करुणैकसिन्धो ।

हे नाथ हे रमण हे नयनाभिराम

हा हा कदा नु भवितासि पदं दृशोर्मे ॥४०॥

अमून्यधन्यानि दिनान्तराणि

हरे त्वदालोकनमन्तरेण ।

अनाथिबन्धो करुणैकसिन्धो

हा हन्त हा हन्त कथं नयामि ॥४१॥

किमिव शृणुमः कस्य ब्रूमः कथं कृथमाशया

कथयत कथां धन्यामन्यामहो हृदयेशयः ।

मधुरमधुरस्मेरकारे मनोनयोत्सवे

कृपणकृपणा कृष्णे तृणां चिरं बत लम्बते ॥४२॥

आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।

द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥४३॥

अश्रान्तस्मितमरुणारुणाधरोष्ठं

हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।

विभ्राम्यद्विपुलविलोचनार्धमुग्धं

वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥४४॥

लीलायताभ्यां रसशीतलाभ्यां

नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।

आलोकयेदद्भुतविभ्रमाभ्यां

बालः कदा कारुणिकः किशोरः ॥४५॥

बहुलचिकुरभारं बद्धपिञ्छावतंसं

चपलवपलनेत्रं चारुबिम्बाधरोष्ठम् ।

मधुरमृदुलहासं मन्थरोदारलीलं

मृगयति नयनं मे मुग्धवेषं मुरारेः ॥४६॥

बहुलजलदच्छायाचोरं विलासभरालसं

मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।

कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं

मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥४७॥

परामृश्यं दूरे परिशदि मुनीनां व्रजवधू-

दृशां दृश्यं शशव्त् त्रिभुवनमनोहारिवपुषम् ।

अनामृश्यं वाचामनिदमुदयानमपि कदा

दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥४८॥

लीलाननाम्बुजमधीरमुदीक्षमाणं

नर्माणि वेणुविवरेषु निवेशयन्तम् ।

डोलायमाननयनं नयनाभिरामं

देवं कदा नु दयितं व्यतिलोकयिष्ये ॥४९॥

लग्नं मुहुर्मनसि लम्पटसंप्रदायि-

लेखाविलेखनरसज्ञमनोज्ञवेषम् ।

लज्जन्मृदुस्मितमधुस्नपिताधरांशु-

राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥५०॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP