प्रथमाश्वासः - श्लोक १ ते २५

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे

शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः ।

यत्पादकल्पतरुपल्लवशेखरेषु

लीलास्वयंवररसं लभते जयश्रीः ॥१॥

 

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं

वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।

स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं

हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥२॥

चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं

लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।

कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं

बालं नीलममी वयं मधुरिमस्वाराज्यभाराध्नुमः ॥३॥

बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं

प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।

आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं

ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥४॥

मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं

मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।

विषयविषामिषग्रसनगृध्नुषि चेतसि मे

विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥५॥

मुकुलायमाननयनाम्बुजं विभो-

र्मुरलीनिनादमकरन्दनिर्भरम् ।

मुकुरायमाणमृदुगण्डमण्डलं

मुखपङ्कजं मनसि मे विजृम्भ्ताम् ॥६॥

कमनीयकिशोरमुग्धमूर्तेः

कलवेणुक्वणितादृताननेन्दोः ।

मम वाचि विजृम्भतां मुरारे-

र्मधुरिम्णः कणिकापि कापि कापि ॥७॥

मदशिखण्डिशिखण्डविभूषणं

मदनमन्थरमुग्धमुखांबुजम् ।

व्रजवधूनयनाञ्चलवञ्चितं

विजयतां मम वाङ्मयजीवितम् ॥८॥

पल्लवारुणपाणिपङ्कजसङ्गिवेणूरवाकुलं

फुल्लपातलपाटलीपरिवादिपादसरोरुहम् ।

उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं

वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥९॥

अपाङ्गरेखाभिरभङ्गुराभि-

रनङ्गलीलारसरञ्चिताभिः ।

अनुक्षनं वल्लवसुन्दरीभि-

रभ्यर्चमानं विभुमाश्रयामः ॥१०॥

हृदये मम हृद्यविभ्रमाणां

हृदयं हर्षविशाललोलनेत्रम् ।

तरुणं व्रजबालसुन्दरीणां

तरलं किञ्चन धाम सन्निधत्ताम् ॥११॥

निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां

कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।

प्रणमदभयदानप्रौढगाढोद्धताभ्यां

किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥१२॥

प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां

प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।

पतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां

प्रभवतु हृदये नः प्राणनाथः किशोरः ॥१३॥

माधुर्यवारिधिमदान्धतरङ्गभङ्गी-

शृङ्गारसंकलितशीतकिशोरवेषम् ।

आमन्दहासललिताननचन्द्रबिम्ब-

मानन्दसंप्लवमनुप्लवतां मनो मे ॥१४॥

अव्याजमञ्जुलमुखाम्बुजमुग्धभावै-

रास्वाद्यमाननिजवेणुविनोदनादम् ।

आक्रीडितामरुणपादसरोरुहाभ्या-

मार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥१५॥

मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।

ललितानि यदीयनि लक्ष्माणि व्रजवीथिषु ॥१६॥

मम चेतसि स्फुरतु वल्लवीविभो-

र्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।

कमलावनेचरकलिन्दकन्यका-

कलहंसकण्ठकलकूजितादृतम् ॥१७॥

तरुणारुणकरुणामयविपुलायतनयनं

कमलाकुचकलशीभरपुलकीकृतहृदयम् ।

मुरलीरवतरलीकृतमुनिमानसनलिनं

मम खेलति मदचेतसि मधुराधरममृतम् ॥१८॥

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-

हर्षाकुलव्रजवधूमधुराननेन्दोः ।

आरब्धवेणुरवमादिकिशोरमूर्ते-

राविर्भवन्ति मम चेतसि कोऽपि भावाः ॥१९॥

कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं

क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।

पुनः प्रसृतिचापलं प्रणियिनीभुजायन्त्रितं

मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥२०॥

 

स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं

प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।

श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं

मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥२१॥

विचित्रपत्राङ्कुरशालिबाला-

स्तनान्तरं मौनिमनोन्तरं वा ।

अपास्य वृन्दावनपादपास्य-

मुपास्यमन्यन्न विलोकयामः ॥२२॥

सार्धं समृदैरमृतायमानै-

राध्यायमानैर्मुरलीनिनादैः ।

मूर्धाभिषिक्तं मधुराकृतीनां

बालं कदा नाम विलोकयिष्ये ॥२३॥

शिशिरीकुरुते कदा नु नः

शिखिपिञ्छाभरणश्शिशुर्दृशोः ।

युगलं विगलन्मधुद्रव

स्मितमुद्रामृदुना मुखेन्दुना ॥२४॥

कारुण्यकर्बुरकटाक्षनिरीक्षणेन

तारुण्यसंवलितशैशववैभवेन ।

आपुष्णता भुवनमद्भुतविभ्रमेण

श्रीकृष्णचन्द्र शिशिरी कुरु लोचनं मे ॥२५॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP