पञ्चमोऽध्यायः - श्लोक २२१ ते २४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


रुपेणेति रौप्येण पदस्यायेति वस्त्रजैः । संस्नाप्य तीर्थपयसा ततः शुद्धोदकेन च ॥२२१॥

सम्मार्ज्य शुभ्रवस्त्रेण गन्धेनालिप्य सर्वतः । ब्रह्मादीन पूजयेत्तत्र नाममन्त्रेण वा तथा ॥२२२॥

उपचारैः षोड शभिर्मूलमघ्मशिरःस्वपि । स्नपन चाभिषेकन्तु वेदमन्त्रैश्च कारयेत ॥२२३॥

आब्रह्मन्निति नन्दायां भद्रं कर्णेति वै तथा । जात वेदसेति तथा यमाय त्वेति मंत्रकैः ॥२२४॥

पूर्णादर्वीति पूर्णायां क्रमेणापि समाचरेत । मूलमध्येऽपि च तथा नामभिर्मतमंत्रकैः ॥२२५॥

ब्रह्मजज्ञानमिति च विष्णो रराटमेव च । नमस्ते रुद्र इति च इमं देवेति संजपेत ॥२२६॥

शीर्षे चावाहनं कार्य तद्विष्णोः परमम्पदम । इदं विष्णुर्विच क्रमे त्रेधा निदधे पदम ॥२२७॥

समख्ये देव्या धिया इति च त्र्यम्बकं यजामहेति च । मूर्द्धानं दिवेत्यृचया सम्पूज्य च यथाविधि ॥२२८॥

तेभ्यो हिरण्यं दत्वा च वस्त्रालंकारवाससी । ततस्तु पुण्यघोषेण शिलान्यास प्रकल्पयेत ॥२२९॥

ततस्तु लग्ने सम्प्राप्ते पञ्चवाद्यानि वादयेत । नन्दां प्रगृह्य च शिलां तत्राधारशिलां न्यसेत ॥२३०॥

तत्रोपरि न्यसेत्सप्तकलशं मन्त्रमन्त्रितम । सर्वौषधिजलोपेत पारदाज्यमधुप्लुतम ॥२३१॥

पिहितं रत्नगर्भं च तेजोराशिभिरन्वितम । सदाशिवस्वरुपी च ध्यात्वा पञ्चोपचारकैः ॥२३२॥

सम्पूज्य दीपं विन्यस्य वाम भागेऽथ गर्तकैः । तत्रोपरि न्यसेन्नन्दां संपूज्य च यथाविधि ॥२३३॥

नाभिर्मेति च मन्त्रेण स्थिरो भवेति वै तथा । प्रार्थनां च ततः कुर्यादागामोक्तेन मन्त्रवित ॥२३४॥

नन्दे त्वं नन्दिनी पुसां त्वामत्र स्थापयाम्यहम । प्रासादे तिष्ठ संत्दृष्टा यावच्चन्द्रार्कतारकाः ॥२३५॥

आयुष्कामाञ्छ्रियं देहि देववासिनि नन्दिनि । अस्मिन्रूक्षा त्वया कार्या प्रासादे यत्नतो मम ॥२३६॥

महापद्मं न्यसेत्तत्र पूजयेद्रत्नगर्भितम । तत्र भद्रां च संस्थाप्य पूजयेन्नाममंत्रकैः ॥२३७॥

भद्रंकर्णेति ऋचया स्थापयेद्वारुणैस्तथा । भद्रे त्व सर्वदा भद्रं लोकानाम कुरु काश्यपि ॥२३८॥

आयुर्दाकामदा देवि सुखदा च सदा भव । त्वामत्रस्थापयाम्यद्यगृहेऽस्मिन्भद्रदायिनी ॥२३९॥

आधारोपरि विन्यस्य कलशं शंखसज्ञकम । कोणे विधिवज्जयां संस्थापयेत्ततः ॥२४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP