पञ्चमोऽध्यायः - श्लोक १६१ ते १८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


स्वयं प्रत्यंमुखोभूत्वा प्रांगमुखं यजमानकम । स्वशाखोत्तेन मंत्रेण आगमोक्तेन वा तथा ॥१६१॥

स्नापयेत्कुम्भतोयेन मंत्रैः पौराणिकैस्तथा वैदिकैर्वा तथा मन्त्रैः सवस्त्रस्थः कुटुम्बवान ॥१६२॥

सदापुत्रमेतस्य यजमानस्य ऋत्विजः । सुरास्त्वाममिषिञ्चन्तु ये च सिद्धाः पुरातनाः ॥१६३॥

ब्रह्मा विष्णुश्च शंभुश्च साध्याश्च समरुद्गणाः । आदित्या वसवो रुद्रा अश्चिनौ च भिषिगवरौ ॥१६४॥

अदितिर्देवता च स्वाहा सिद्धिःसरस्वती । कीर्तिर्लक्षुर्मीर्द्युतिःश्रीश्च सिनीवाली कुहूस्तथा ॥१६५॥

दितिश्च सुरसा चैव विनता क्द्रुरेव च । देव पत्न्यश्च याःप्रोक्ता देवमातर एव च ॥१६६॥

सर्वास्त्वाममिषिञ्चन्तु शुभाश्चप्सरसां गणाः। नक्षत्राणि मुहूर्ताश्च याश्चहोरात्रसन्धयः ॥१६७॥

संवत्सरा दिनेशाश्च कलाकाष्ठाक्षणा लवाः। सर्वे त्वामभिषिञ्चन्तु कालस्या वयवाःशुभाः ॥१६८॥

एते चान्ये च मुनयो वेदव्रतपरायणाः। सशिष्यस्तेऽभिषिञ्चन्तु सदानाश्च तपोधनाः ॥१६९॥

वैमानिकाःसुगरणाःसरवैःसागरैःसह । मुनयश्च महाभागःनागाःकिम्पुरुपाःखगाः ॥१७०॥

वैखानसा महाभागा द्विजा वैहायनाश्च ये । सप्तर्षयःसदाराश्च ध्रुवस्थानानि यानि च ॥१७१॥

मरीचिरत्रिःपुलहःपुलस्त्यःऋतुंगिराः। भृगुःसनत्वकुमारश्च सनकोऽथ सनन्दनः॥१७२॥

सनातनश्च दक्षश्च जैगीषव्यो भलन्दनः। एकतश्च त्रितो जाबालिकश्यपौ ॥१७३॥

दुर्वासा दुर्विनीतश्च कण्वःकात्या यनस्तथा । मार्कण्डेयो दीर्घतपाःशुनशेफ़ो विदूरथः ॥१७४॥

और्वःसंवर्तकश्चैव च्यवनोऽत्रिःपराशरः। द्वैपायनो यवक्रीतो देवराजःसहानुजः ॥१७५॥

पर्वतास्तरवो वल्ल्यःपुण्यान्यायतनानि च । प्रजापतिर्दितिश्चैव गावो विश्वस्य मातरः ॥१७६॥

वाहनानि च दिब्यानि सर्वे लोकाश्चराचराः। अग्नयःपितरस्तारा जीमूताः खं दिशो जलम ॥१७७॥

एते चान्ये च बहवो वेदव्रतपरायणाः। सेन्द्रा देवगणाः सर्वे पुण्यश्रवणकीर्तनाः ॥१७८॥

तौयेस्त्वायमिषिञ्चन्तु सर्वोत्पातनिबर्हणे । यथाभिषिक्तो मघवानेतैर्मुदितमानसैः ॥१७९॥

इत्येतैश्चार्थाकल्पैस्तु सहितैःसमरुद्गणैः। अभिषेकं प्रकुर्वीत मन्त्रैः पौराणिकैस्तथा ॥१८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP