पञ्चमोऽध्यायः - श्लोक ८१ ते १००

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


पापयक्ष्मा पीतवर्णः सूर्यरश्मीति मन्त्रतः । रक्तवर्णस्तथा रोगः शिरो मे इतिकोणके ॥८१॥

द्विपदोऽहिर्वायुकोणे रक्तो नमोऽस्तुसर्पेभ्यश्च । मुख्यो रक्तवपुः कार्य इषेत्वा इति पूजयेत ॥८२॥

भल्लाटकः कृष्णवर्णो बण्महाँअसि मन्त्रततः । सोमः श्चैतश्चोत्तरे च वयंसोमेति मन्त्रतः ॥८३॥

सर्प्पः कृष्णवपुःपूज्य उदुत्य जातवेदसम । अदितिः पीतवर्णा तु उतनोऽहिर्बुघ्न्यमन्त्रतः ॥८४॥

दितिः पीता अदितिद्यौर्मन्त्रेणेशानकोणके । ईशान क्रमेणैव स्थाप्याः पूज्याः स्वमन्त्रतः ॥८५॥

नाममन्त्रेन वा स्थाप्याः पूजाश्चैव यथाक्रमम । भूर्भुवः स्वेति मन्त्रेण प्रण वाद्येन नावकैः ॥८६॥

ईशाने चरकी स्थाप्या धूम्रवर्णाथ बाह्यगाः ईशावास्येति मन्त्रेण स्थाप्याः पूज्याः प्रयत्नतः ॥८७॥

विदारिका रक्तवर्णा अग्निदूतेति मन्त्रतः । पूतना पीतहरिता नमः स्वस्त्याय मंत्रतः ॥८८॥

पापराक्षसी कृष्णाभा वायव्यैरिति मन्त्रतः । बहिरेव च पूर्वादिक्रमेण च ततोऽर्चयेत ॥८९॥

रक्तकृष्ण्स्कन्धघटी एह्यत्र मयमंत्रतः । अर्यमा दक्षिणे कृष्ण अर्यम्णा च बृहस्पतिः ॥९०॥

पश्चिमे रक्तवर्णस्तु जम्भकः परिकीर्तितः । सरोभ्यो भैरवं मंत्रं समुच्चार्य प्रपूजयेत ॥९१॥

पिलिपिच्छकः पीतवर्णः कारम्भमरेति मंत्रतः । भीमरुपस्तथेशायने यमाय त्वेति स्क्तकः ॥९२॥

त्रिपुरारिः कृष्णवर्णस्त्र्यंबके त्वग्निकोणके । अग्निजिह्रस्तु नैऋत्य असुन्वंतेति पीतकः ॥९३॥

कराला रक्तवर्णा तु वातोहत्वाहणास्थितः । हेतुकः पूर्वदिक्कृष्णो हेमन्ते ऋतुना तथा ॥९४॥

अग्निवेतालके याम्ये कृष्णोऽग्नि दूतमित्यपि । कालाख्यः पश्चिमे कृष्णो वरुणस्यात्तभन तथा ॥९५॥

एकपादः पीतवर्णः कुविद्गेंति चोत्तरे । ईशानपूर्वयोर्मध्ये गन्धमाल्यश्च पीतकः ॥९६॥

गंधद्वारेति मन्त्रेण पूज्यमानोऽन्तरिक्षके । नैऋत्यां बुद्धिमध्यस्थो ज्वालास्यः श्वेतरुपधृक ॥९७॥

महीद्योरितिमंत्रेन पूजनीयो विधानतः । या बाह्यदेवताः प्रोक्ता प्रासादे ताः प्रपूजयेत ॥९८॥

दुर्गे देवालये चैव शल्योद्धारे तथैव च । विशेषेणैव पूजाश्च चतुःषष्टिपदं तथा ॥९९॥

कलशे स्थापयेदेव वरुणं वरुणौ ततः । कलशं पूरयेत्तीर्थवारिणा सर्वबीजकैः ॥१००॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP