ऋतुसंहारः - अथ हेमन्तः

कालिदास अपनी अलंकार युक्त सुंदर सरल और मधुर भाषा के लिये विशेष रूप से जाने जाते हैं। ’ऋतुसंहार’मे ऋतु वर्णन अद्वितीय हैं और उनकी उपमाएं बेमिसाल है।


नवप्रवालोद्गमसस्यरम्यः

प्रफुल्ललोध्रः परिपक्वशालिः ।

विलीनपद्मः प्रपतत्तुषारो

हेमन्तकालः समुपागतोऽयम्समुपागतः प्रिये ॥१॥

मनोहरैः कुङ्कुमरागपिङ्गैस्

तुषारकुन्देन्दुनिभैश्च हारैः ।

विलासिनीनां स्तनशालिनीनां

नालंक्रियन्ते स्तनमण्डलानि ॥२॥

न बाहुयुग्मेषु विलासिनीनां

प्रयान्ति सङ्गं वलयाङ्गदानि ।

नितम्बबिम्बेषु नवं दुकूलं

तन्वंशुकं पीनपयोधरेषु ॥३॥

काञ्चीगुणैः काञ्चनरत्नचित्रैर्

नो भूषयन्ति प्रमदा नितम्बान् ।

न नूपुरैर्हंसरुतं भजद्भिः

पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥४॥

गात्राणि कालीयकचर्चितानि

सपत्रलेखानि मुखाम्बुजानि ।

शिरांसि कालागरुभूषितानिकालागरुधूपितानि

कुर्वन्ति नार्यः सुरतोत्सवाय ॥५॥

रतिश्रमक्षामविपाण्डुवक्त्राः

प्राप्ताश्च हर्षाभ्युदयं तरुण्यःप्राप्तेऽपि हर्षाभ्युदये तरुण्यः ।

हसन्ति नोच्चैर्दशनाग्रभिन्नान्

प्रपीड्यमानानधरानवेक्ष्य ॥६॥

पीनस्तनोरुस्थलभागशोभां

आसाद्य तत्पीडनजातखेदः ।

तृणाग्रलग्नैस्तुहिनैः पतद्भिर्

आक्रन्दतीवोषसि शीतकालः ॥७॥

प्रभूतशालिप्रसवैश्चितानि

मृगाङ्गनायूथविभूषितानि ।

मनोहरक्रौञ्चनिनादितानि

सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥

प्रफुल्लनीलोत्पलशोभितानि

शरारिकादम्बविघट्टितानिसोन्मादकादम्बविभूषितानि ।

प्रसन्नतोयानि सशैवलानिसुशीतलानि

सरांसि चेतांसि हरन्ति पुंसाम् ॥९॥

पाकं व्रजन्ती हिमपातशीतैर्

आधूयमाना सततं मरुद्भिः ।

प्रिये प्रियङ्गुः प्रियविप्रयुक्ता

विपाण्डुतां याति विलासिनीव ॥१०॥

पुष्पासवामोदसुगन्धिवक्त्रो

निःश्वासवातैः सुरभीकृताङ्गः ।

परस्पराङ्गव्यतिषाङ्गशायी

शेते जनः कामशरानुविद्धः ॥११॥

दन्तच्छदैर्दन्तविघातचिह्नैः सव्रणदन्तचिह्नैः

स्तनैश्च पाण्यग्रकृताभिलेखैः ।

संसूच्यते निर्दयमङ्गनानां

रतोपभोगो नवयौवनानाम् ॥१२॥

काचिद् विभूषयति दर्पणयुक्तहस्ता

बालातपेषु वनिता वदनारविन्दम् ।

दन्तच्छदं प्रियतमेन निपीतसारं

दन्ताग्रभिन्नमपकृष्यदन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥१३॥

अन्या प्रकामसुरतश्रमखिन्नदेहा

रात्रिप्रजागरविपाटलनेत्रयुग्मारात्रिप्रजागरविपाटलनेत्रपद्मा ।

शय्यान्तरेषुस्रस्तांसदेश लुलिताकुलकेशपाशा

निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥१४॥

निर्माल्यदाम परिभुक्तमनोज्ञगन्धम्

मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः ।

पीनोन्नतस्तनभरानतगात्रयष्ट्यः

कुर्वन्ति केशरचनामपरास्तरुण्यः ॥१५॥

अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रम्

हर्षान्विता विरचिताधररागशोभाविरचिताधरचारुशोभा ।

कुर्पासकं परिदधाति नवं नताङ्गीनखक्षताङ्गी

व्यालम्बिनीललुलितालककुञ्चिताक्षी ॥१६॥

अन्याश्चिरं सुरतकेलिपरिश्रमेण

खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।

संपीड्यमानविपुलोरुपयोधरार्त्तासंहृष्यमाणपुलकोरुपयोधरान्ता

अभ्यञ्जनं विदधति प्रमदाः सुशोभम्सुशोभाः ॥१७॥

बहुगुणरमणीयो योषितां चित्तहारी

परिणतबहुशालिव्याकुलग्रामसीमः ।

विनिपतिततुषारः क्रौञ्चनादोपगीतः

प्रदिशतु हिमयुक्तः काल एषः प्रियान् वःहिमयुक्तस्त्वेष कालः सुखं वः ॥१८॥

॥ इति हेमन्तः ॥

N/A

References : N/A
Last Updated : March 31, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP