ऋतुसंहारः - अथ ग्रीष्मः

कालिदास अपनी अलंकार युक्त सुंदर सरल और मधुर भाषा के लिये विशेष रूप से जाने जाते हैं। ’ऋतुसंहार’नामक काव्यमे ऋतु वर्णन अद्वितीय हैं और उनकी उपमाएं बेमिसाल है।


प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः

सदावगाहक्षतवारिसञ्चयः ।

दिनान्तरम्योऽभ्युपशान्तमन्मथो

निदाघकालः समुपागतःनिदाघकालोऽयमुपागतः प्रिये ॥१॥

निशाः शशाङ्कक्षतनीलराजयः

क्व चिद् विचित्रं जलयन्त्रमन्दिरम् ।

मणिप्रकाराः सरसं च चन्दनं

शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥२॥

सुवासितं हर्म्यतलं मनोरमं

प्रियामुखोच्छ्वासविकम्पितं मधु ।

सुतन्त्रिगीतं मदनस्य दीपनं

शुचौ निशीथेऽनुभवन्ति कामिनः ॥३॥

नितम्बबिम्बैः सुदुकूलमेखलैः

स्तनैः सहाराभरणैः सचन्दनैः ।

शिरोरुहैः स्नानकषायवासितैः

स्त्रियो निदाघं शमयन्ति कामिनाम् ॥४॥

नितान्तलाक्षारसरागलोहितैर्

नितम्बिनीनां चरणैः सुनूपुरैः ।

पदे पदे हंसरुतानुकारिभिर्

जनस्य चित्तं क्रियते समन्मथम् ॥५॥

पयोधराश्चन्दनपङ्कचर्चितास्

तुषारगौरार्पितहारशेखराः ।

नितम्बदेशाश्चलहेममेखलाः

प्रकुर्वते कस्य मनो न सोत्सुकम् ॥६॥

समुद्गतस्वेदचिताङ्गसंधयो

विमुच्य वासांसि गुरूणि सांप्रतम् ।

स्तनेषु तन्वंशुकमुन्नतस्तना

निवेशयन्ति प्रमदाः सयौवनाः ॥७॥

सचन्दनाम्बुव्यजनोद्भवानिलैः

सहारयष्टिस्तनमण्डलार्पितैः ।

सवल्लकीकाकलिगीतनिःस्वनैः

प्रबुध्यतेविबोध्यते सुप्त इवाद्य मन्मथः ॥८॥

सितेषु हर्म्येषु निशासु योषितां

सुखप्रसुप्तानि मुखानि चन्द्रमाः

विलोक्य निर्यन्त्रणमुत्सुकश्चिरं

निशाक्षये याति ह्रियेव पाण्डुताम् ॥९॥

असह्यवातोद्धतरेणुमण्डला

प्रचण्डसूर्यातपतापिता मही ।

न शक्यते द्रष्टुमपि प्रवासिभिः

प्रियावियोगानलदग्धमानसैः ॥१०॥

मृगाः प्रचण्डातपतापिता भृशं

तृषा महत्या परिशुष्कतालवः ।

वनान्तरे तोयमिति प्रधाविता

निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥११॥

सविभ्रमैः सस्मितजिह्मवीक्षितैर्

विलासवत्यो मनसि प्रसङ्गिनाम्प्रवासिनां ।

अनंगसंदीपनमाशु कुर्वते

यथा प्रदोषाः शशिचारुभूषणाः ॥१२॥

रवेर्मयूखैरभितापितो भृशं

विदह्यमानः पथि तप्तपांसुभिः ।

अवाङ्मुखो जिह्मगतिः श्वसन् मुहुः

फणी मयूरस्य तले निषीदति ॥१३॥

तृषा महत्या हतविक्रमोद्यमः

श्वसन् मुहुर्भूरिविदारिताननः ।

न हन्त्यदुरेऽपि गजान् मृगाधिपो

विलोलजिह्वश्चलिताग्रकेसरः ॥१४॥

विशुष्ककन्ठाहतशीकराम्भसो

गभस्तिभिर्भानुमतोऽभितापिताः ।

प्रवृद्धतृष्णोपहता जलार्थिनो

न दन्तिनः केसरिणोऽपि बिभ्यति ॥१५॥

हुताग्निकल्पैः सवितुर्मरीचिभिः

कलापिनः क्लान्तशरीरचेतसः ।

न भोगिनं घ्नन्ति समीपवर्तिनं

कलापचक्रेषु निवेशिताननम् ॥१६॥

सभद्रमुस्तं परिपाण्डुकर्दमं

सरः खनन्नायतपोत्रमण्डलैः

प्रदीप्तभासो रविणा वितापितोरवेर्मयूखैरभितापितो भृशं

वराहयूथो विशतीव भूतलम् ॥१७॥

विवस्वता तीक्ष्णतरांशुमालिना

सपङ्कतोयात् सरसोऽभितापितः ।

उत्प्लुत्य भेकस्तृषितस्य भोगिनः

फणातपत्रस्य तले निषीदति ॥१८॥

समुद्धृताशेषमृणालजालकं

विपन्नमीनं द्रुतभीतसारसं

परस्परोत्पीडनसंहतैर्गजैः

कृतं सरः सान्द्रविमर्दकर्दमम् ॥१९॥

रविप्रभोद्भिन्नशिरोमणिप्रभो

विलोलजिह्वाद्वयलीढमारुतः ।

विषाग्निसूर्यातपतापितः फणीहुताग्निसूर्यातपतापितः

न हन्ति मण्डूककुलं तृषाकुलः ॥२०॥

सफेनलालावृतवक्त्रसंपुटं

विनिर्गतालोहितजिह्वमुन्मुखम्विनिःसृता ।

तृषाकुलं निःसृतमद्रिगह्वराद्

गवेषमाणं महिषीकुलं जलम् ॥२१॥

पटुतरदवदाहोत्प्लुष्टशष्पप्ररोहाः

परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।

दिनकरपरितापक्षीणतोयाः समन्ताद्

विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥२२॥

श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः

कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् ।

भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्

शरभकुलमजिह्मं प्रोद्धरत्यम्बुकूपात् ॥२३॥

विकचनवकुसुम्भस्वच्छसिन्दूरभासा

प्रबलपवनवेगोद्धूतवेगेन तूर्णम् ।

तरुविटपलताग्रालिंगनव्याकुलेन

दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥

ध्वनति पवनविद्धः इद्धः पर्वतानां दरीषु

स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ।

प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन

क्षपयतिग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥२५॥

बहुतर इव जातः शाल्मलीनां वनेषु

स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।

परिणतदलशाखानुत्पतत्याशूत्पतन् प्रांशु वृक्षाद्

भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥

गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः

सुहृद इव समेता द्वन्द्वभावं विहाय ।

हुतवहपरिखेदादाशु निर्गत्य कक्षाद्

विपुलपुलिनदेशां निम्नगां संविशंति ॥२७॥

कमलवनचिताम्बुः पाटलामोदरम्यः

सुखसलिलनिषेकः सेव्यचन्द्रांशुजालःसेव्यचन्द्रांशुहारः ।

व्रजतु तव निदाघः कामिनीभिः समेतो

निशि सुललितगीतैर्हर्म्यपृष्ठे सुखेन ॥२८॥

॥इति ग्रीष्मः ॥

N/A

References : N/A
Last Updated : March 31, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP