तृप्तिदीपः - श्लोक ८१ ते १००

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.

 


स्वतः अपरोक्षजीवस्य ब्रह्मत्वम् अभिवाञ्छतः । नश्येत् सिद्ध अपरोक्षत्वम् इति युक्तिः महति अहो ॥८१॥

वृद्धिम् इष्टवतः मूलम् अपि नष्टम् इति ईदृशम् । लौकिकं वचनं सार्थं सम्पन्नं त्वत् प्रसादतः ॥८२॥

अन्तःकरण संभिन्न बोधः जीवः अपरोक्षताम् । अर्हति उपाधि सद्भावान् न तु ब्रह्म अनुपाधितः ॥८३॥

न एवं ब्रह्मत्व बोधस्य सोपाधि विषयत्वतः । यावत् विदेह कैवल्यम् उपाधेः अनिवारणात् ॥८४॥

अन्तःकरण साहित्य राहित्याभ्यां विशिष्यते । उपाधिः जीवभावस्य ब्रह्मतायाः च न अन्यथा ॥८५॥

यथाविधिः उपाधिः स्यात् प्रतिषेधः तथा न किम् । सुवर्णलोह भेदेन शृङ्खलात्वं न भिद्यते ॥८६॥

अतत् व्यावृत्ति रूपेण साक्षात् विधिमुखेन च । वेदान्तानां प्रवृत्तिः स्यात् द्विधा इति आचार्यभाषितम् ॥८७॥

अहम् अर्थ परित्यागात् अहं ब्रह्म इति धीः कुतः । न एवं अंशस्य हि त्यागः भागलक्षणया उदितः ॥८८॥

अन्तःकरण संत्यागात् अवशिष्टे चिदात्मनि । अहं ब्रह्म इति वाक्येन ब्रह्मत्वं साक्षिणी ईक्ष्यते ॥८९॥

स्वप्रकाशः अपि साक्षि एव धी वृत्त्या व्याप्यते अन्यवत् । फलव्याप्यत्वम् एवास्य शास्त्रकृद्भिः निवारितम् ॥९०॥

बुद्धि तत्स्थ चिदाभासौ द्वौ अपि व्याप्नुतः घटम् । तत्र अज्ञानं धिया नश्येत् आभासेन घटः स्फुरेत् ॥९१॥

ब्रह्मणि अज्ञाननाशाय वृत्ति व्याप्तिः अपेक्षिता । स्वयं स्फुरण रूपत्वात् न आभास उपयुज्यते ॥९२॥

चक्षुः दीपौ अपेक्ष्येते घट आदि दर्शने यथा । न दीपदर्शने किन्तु चक्षुः एकम् अपेक्ष्यते ॥९३॥

स्थितः अपि असौ चिदाभासः ब्रह्मणि एकी भवेत् परम् । न तु ब्रह्मणि अतीशयं फलं कुर्यात् घट आदिवत् ॥९४॥

अप्रमेयम् अनादिं च इति अत्र श्रुत्या इदम् ईरितम् । मनसा एव इदम् आप्तव्यम् इति धीव्याप्यता श्रुता ॥९५॥

आत्मानं चेत् विजानीयात् अयम् अस्मि इति वाक्यतः । ब्रह्म आत्म व्यक्तिम् उल्लिख्य यः बोधः सः अभिधीयते ॥९६॥

अस्तु बोधः अपरोक्षः अत्र महावाक्यात् तथा अपि असौ । न दृढः श्रवण आदीनाम् आचार्यैः पुनः ईरणात् ॥९७॥

अहं ब्रह्म इति वाक्यार्थबोधः यावत् दृढी भवेत् । शम आदि सहितः तावत् अभ्यसेत् श्रवण आदिकम् ॥९८॥

बाधं सन्ति हि अदार्ढ्यस्य हेतवः श्रुति अनेकता । असम्भाव्यत्वम् अर्थस्य विपरीत च भावना ॥९९॥

शाखाभेदात् कामभेदात् श्रुतं कर्माणि अथ अन्यथा । एवम् अत्र अपि मा आशङ्की इति अतः श्रवणम् आचरेत् ॥१००॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP