Dictionaries | References आ आहारं द्विगुणं प्रोक्तं शय्याच (निद्राच) कुचमर्दनं। नास्ति मानापमानं च धश्र्वोटं पंचलक्षणं।। Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आहारं द्विगुणं प्रोक्तं शय्याच (निद्राच) कुचमर्दनं। नास्ति मानापमानं च धश्र्वोटं पंचलक्षणं।। मराठी वाक्संप्रदाय - वाक्यप्रचार | Marathi Marathi | | (हा श्र्लोक बनविलेला दिसतो.) जो मनुष्य आडदांड असतो, ज्याला सभ्यतेचे नियम माहीत नसतात, जो धसमुसळेपणाने वागतो त्याचा आहार सामान्य मनुष्याच्या दुपटीने असतो, तो अधाशासारखा फार खातो, वेळी अवेळी झोपतो, स्त्रियांचे मागेपुढे न पाहतां कुचमर्दन करतो, व तो मानापमानाबद्दल बेफिकीर असतो. अशी या उडाणटप्पूची पाच लक्षणें असतात. Related Words आहारं द्विगुणं प्रोक्तं शय्याच (निद्राच) कुचमर्दनं। नास्ति मानापमानं च धश्र्वोटं पंचलक्षणं।। च چ(च) चकारः उद्योगे नास्ति दारिद्य्रं न च घर्मो दयापरः। नास्ति धान्यसमं प्रियम्। नास्ति नष्टे विचारः। नास्ति चू व्यंजनाक्षर च व्यञ्जनाक्षर च च व्यंजन च लारि च सारि চ ଚ ચ چ सुखं च ये शयनै च मे काकोपि जीवति चिरं च बलिं च भुंक्ते। व्यंजन अक्षर च व्यञ्जन अक्षर च चवर्गी समूलं च विनश्यति यस्म नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किं? विज्ञान-तथा-च प्रौद्योगिकी मन्त्री न पश्यति च जन्मांधः कामांधो नैव पश्यति। नास्ति प्राणात् परं प्रियं। চু ਚੂ ଚୁଚୁ સિસકારો ഛെ-ഛെ देणं नास्ति घेण नास्ति, लोभ करावा हे विनंति कां च देणें (देणं) नास्ति, घेणें (घेणं) नाति नास्ति यस्य गृहे माता, तस्य माता हरीतकी। गडं च सास्वडं चैव, स्वास्वडं च गडस्तथा ச வரிசையில் வருகிற చ వర్గానికి చెందిన চ-বর্গীয় ਚਵਰਗੀ ଚ-ବର୍ଗୀୟ ચવર્ગીય ച വർഗ്ഗമായ چ درجاتی ಚವರ್ಗೀಯ चवर्गीय सुखा भोज्या, मठा निद्रा, अती विषय लंपटा l दीर्घ द्वेषी, बहु क्रोघी, धश्र्वोटं पंचलक्षणम् ll तीर्थोदकं च वन्हिश्र्च नान्यतः शुद्धिमर्हतः। मागून पुढून बा च नवरा यथौषधं स्वादु हितं च दुर्लभम् आयुः कर्म च वित्तं च विद्या निधनमेव च।। पंचैतानि विसृज्यंते जन्मस्थस्यैव देहिनः ।। विद्या मित्रं प्रवासेपु भार्या मित्रं गृहेषु च दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः टणटण फुटाणी च हातीं नाहीं दुगाणी पडलों तरी आपलें (माझें) च नाक वर বিজ্ঞান এবং প্রযুক্তি মন্ত্রী ବିଜ୍ଞାନ ଏବଂ ପ୍ରାୟୋଗିକ ମନ୍ତ୍ରୀ ਵਿਗਿਆਨ ਅਤੇ ਤਕਨੀਕ ਮੰਤਰੀ વિજ્ઞાન અને પ્રૌદ્યોગિક મંત્રી विज्ञान आणि तंत्रज्ञान मंत्री विज्ञान आनी उद्योगीक मंत्री विज्ञान एवं प्रौद्योगिकी मंत्री ವಿಜ್ಞಾನ ಮತ್ತು ತಂತ್ರಜ್ಞಾನ ಮಂತ್ರಿ all the same withal even so however mischievous nevertheless nonetheless notwithstanding naughty yet still निजीसंस्था मुदु धश्चोंट पंचलक्षणं कुष्ठरोगः अनङ्गशेखरः अमातापुत्रः जीवनः भूमिहीनः ५ आहारविशेषज्ञः शब्दकोशः जीवाणुः नास्तिकतावादः अपारम् क्षालनकुण्डम् द्विगुणम् doubly दयेसारखा धर्म नाहीं अधिभतम् अर्थसंक्षेपः आहार विक्रेता dine आवरणहीन Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP