Dictionaries | References

अन्तर

   { antara }
Script: Devanagari

अन्तर     

हिन्दी (hindi) WN | Hindi  Hindi
See : अंतरात्मा, मन, आड़, अंतर, दूरी, अंतर, नागा

अन्तर     

नेपाली (Nepali) WN | Nepali  Nepali
See : अन्तरात्मा, मन, दूरी, दूरी

अन्तर     

A Sanskrit English Dictionary | Sanskrit  English
अन्तर  mfn. mf()n. being in the interior, interior
near, proximate, related, intimate
lying adjacent to
distant
different from
exterior
अन्तर  n. n. the interior
a hole, opening
the interior part of a thing, the contents
soul, heart, supreme soul
interval, intermediate space or time
period
term
opportunity, occasion
place
distance, absence
difference, remainder
property, peculiarity
weakness, weak side
representation
surety, guaranty
respect, regard
देशान्तरम्   (ifc.), different, other, another e.g., another country
अन्तर   [cf.Goth.anthar, Theme anthara; Lith.antra-s, ‘the second’; Lat.alter].

अन्तर     

अन्तर [antara] a.  a. [अन्तं राति ददाति, रा-क]
Being in the inside, interior, inward, internal (opp. बाह्य); योन्तरो यमयति Śat. Br.; ˚र आत्मा Tait. Up.; कश्चनान्तरो धर्मः [S. D.] अन्तरापणवीथ्यश्च नानापण्योपशोभिताः अनुगच्छन्तु [Rām.7.64.3.]
Near, proximate (आसन्न); कृष्वा युजश्चिदन्तरम् [Rv.1.] 1.9.
Related, intimate, dear, closely connected (आत्मीय) (opp. पर); तदेतत्प्रेयः पुत्रात् ...... प्रेयोऽन्यस्मात्सर्व- स्मादन्तरतरं यदयमात्मा Śat. Br.; अयमत्यन्तरो मम Bharata.
Similar (also अन्तरतम) (of sounds and words); स्थानेऽन्तरतमः [P.I.1.5;] हकारस्य घकारोन्तरतमः Śabdak.; सर्वस्य पदस्य स्थाने शब्दतोऽर्थतश्चान्तरतमे द्वे शब्दस्वरूपे भवतः [P. VIII.1.1.] Com.
(a) Different from, other than (with abl.); योऽप्सु तिष्ठन्नद्भ्योऽन्तरः Bṛi. Ār. Up.; आत्मा स्वभावोऽन्तरोऽन्यो यस्य स आत्मान्तरः अन्यस्वभावः व्यवसायिनोऽन्तरम् [P.VI.2.166] Sk. ततोऽन्तराणि सत्त्वानि स्वादते स महाबलः [Rām.7.] 62.5. (b) The other; उदधेरन्तरं पारम् [Rām.]
Exterior, outer, situated outside, or to be worn outside (अन्तरं बहिर्योगोपसंव्यानयोः [P.I.1.36] ) (In this sense it is declined optionally like सर्व in nom. pl. and abl. and loc. sing.) अन्तरे-रा वा गृहाः बाह्या इत्यर्थः (चण्डालादिगृहाः); अन्तरे-रा वा शाटकाः परिधानीया इत्यर्थः Sk.; so अन्तरायां पुरि, अन्तरायै नगर्यै, नमोऽन्तरस्मै अमेधसाम् [Vop.]
रम् (a) The interior, inside; ततान्तरं सान्तरवारिशीकरैः [Ki.4.29,5.5;] जालान्तरगते भानौ [Ms.8.132;] विमानान्तरलम्बिनीनाम् [R.13.33;] [Mk.8.5,] [Ku. 7.62;] अपि वनान्तरं श्रयति [V.4.24;] लीयन्ते मुकुलान्तरेषु [Ratn. 1.26,] [Ki.3.58;] अन्तरात् from inside, from out of; प्राकारपरिखान्तरान्निर्ययुः Rām.; अन्तरे in, into; वन˚, कानन˚, प्रविश्यान्तरे &c. (b) Hence, the interior of any thing, contents; purport, tenor; अत्रान्तरं ब्रह्मविदो विदित्वा Śvet. Up. (c) A hole, an opening; तस्य बाणान्तरेभ्यस्तु बहु सुस्राव शोणितम्.
Soul, heart; mind; सततमसुतरं वर्णयन्त्यन्तरम् [Ki.5.18] the inmost or secret nature (lit. middle space or region); लब्धप्रतिष्ठान्तरैः भृत्यैः [Mu.3.13] having entered the heart; सदृशं पुरुषान्तरविदो महेन्द्रस्य [V.3.]
The Supreme Soul.
Interval, intermediate time or space, distance; रम्यान्तरः [Ś.4.11;] किंचिदन्तरमगमम् [Dk.6;] अल्प- कुचान्तरा [V.4.49;] क्रोशान्तरेण पथि स्थिताः H.4 at the distance of; बृहद् भुजान्तरम् [R.3.54;] अन्तरे oft. translated by between, betwixt; गीतान्तरेषु [Ku.3.38] in the intervals of singing; मरणजीवितयोरन्तरे वर्ते betwixt life and death; अस्त्रयोगान्तरेषु Rām.; तन्मुहूर्तकं बाष्पसलिलान्तरेषु प्रेक्षे तावदार्यपुत्रम् U.3 in the intervals of weeping; बाष्पविश्रामोऽप्यन्तरे कर्तव्य एव U.4 at intervals; स्मर्तव्योस्मि कथान्तरेषु भवता [Mk.7.7] in the course of conversation; कालान्तरावर्तिशुभाशुभानि H.1 v. l. See कालान्तरम्; सरस्वतीदृषद्वत्योर्यदन्तरम् [Ms.2.17,22;] द्यावापृथिव्यो- रिदमन्तरं हि व्याप्तं त्वयैकेन [Bg.11.2;] न मृणालसूत्रं रचितं स्तनान्तरे [Ś.6.18] between the breasts; [Bg.5.27;] अस्य खलु ते बाणपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः [Ś.1;] तदन्तरे सा विरराज धेनुः [R.2.2;12.29.] (b) Intervention (व्यवधान) oft. in the sense of 'through'; मेघान्तरालक्ष्यमि- वेन्दुबिम्बम् [R.13.38] through the clouds; वस्त्रं अन्तरं व्यवधायकं यस्य स वस्त्रान्तरः [P.VI.2.166] Sk.; महानद्यन्तरं यत्र तद्देशान्त- रमुच्यते; जालान्तरप्रेषितदृष्टिः [R.7.9] peeping through a window; विटपान्तरेण अवलोकयामि [Ś.1;] क्षणमपि विलम्बमन्तरीकर्तु- मक्षमा [K.36] to allow to come between or intervene; कियच्चिरं वा मैघान्तरेण पूर्णिमाचन्द्रस्य दर्शनम् [U.3.]
Room, place, space in general; मृणालसूत्रान्तरमप्यलभ्यम् [Ku.1.4;] न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् Rām.; मूषिकैः कृतेऽन्तरे [Y.1.] 147; गुणाः कृतान्तराः K.4 finding or making room for themselves; न यस्य कस्यचिदन्तरं दातव्यम् [K.266;] देहि दर्शना- न्तरम् 84. room; पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि Rām. do not give way to sorrow; तस्यान्तरं मार्गते [Mk.7.2] waits till it finds room; अन्तरं अन्तरम् Mk.2 make way, make way.
Access, entrance, admission, footing; लेभेन्तरं चेतसि नोपदेशः [R.6.66] found no admission into (was not impressed on) the mind; 17.75; लब्धान्तरा सावरणेऽपि गेहे 16.7.
Period (of time), term; मासान्तरे देयम् Ak.; सप्तैते मनवः । स्वे स्वेन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् [Ms.1.63,] see मन्वन्तरम्; इति तौ विरहान्तरक्षमौ [R.8.56] the term or period of separation; क्षणान्तरे
-रात्   within the period of a moment.
Opportunity, occasion, time; देवी चित्रलेखामव- लोकयन्ती तिष्ठति । तस्मिन्नन्तरे भर्तोपस्थितः [M.1.] अत्रान्तरे प्रणम्याग्रे समुपविष्टः; Pt.1 on that occasion, at that time; अस्मिन्नन्तरे [Dk.164;] केन पुनरुपायेन मरणनिर्वाणस्यान्तरं संभावयिष्ये [Māl.6;] कृतकृत्यता लब्धान्तरा भेत्स्यति [Mu.2.22] getting an opportunity; 9; यावत्त्वामिन्द्रगुरवे निवेदयितुं अन्तरान्वेषी भवामि [Ś.7.] find a fit or opportune time; शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा वस्तव्यम् [Pt.3.12;] waiting for a suitable opportunity or time; सारणस्यान्तरं दृष्ट्वा शुको रावणमब्रवीत् [Rām.]
Difference (between two things), (with gen. or in comp.) शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् [H.1.46;] उभयोः पश्यतान्तरम् [H.1.64,] नारीपुरुषतोयानामन्तरं महदन्तरम् 2.39; तव मम च समुद्रपल्वलयोरिवान्तरम् [M.1;] [Bg.13.34;] यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययोः Rām.; द्रुमसानुमतां किमन्तरम् [R.8.9;18.15;] rarely with instr.; त्वया समुद्रेण च महदन्तरम् [H.2;] स्वामिनि गुणान्तरज्ञे [Pt.1.11;] difference; सैव विशिनष्टि पुनः प्रधानपुरषान्तरं सूक्ष्मम् Sāṅ. [K.]
(Math.) Difference, remainder also subtraction, cf. योगोन्तरेणोनयुतोऽर्धितस्तौ राशी स्मृतौ संक्रमणाख्यमेतत् ॥ [Līlā.]
(a) Different, another, other, changed, altered (manner, kind, way &c.); (Note: that in this sense अन्तर always forms the latter part of a compound and its gender remains unaffected i. e. neuter, whatever be the gender of the noun forming the first part; कन्यान्तरम् (अन्या कन्या), राजान्तरम् (अन्यो राजा), गृहान्तरम् (अन्यद् गृहम्); in most cases it may be rendered by the English word 'another'.); इदमवस्थान्तरमारोपिता Ś.3 changed condition; [K.154;] [Mu.5;] शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे [Pt.1.] 121; जननान्तरसौहृदानि &Sacute.5.2 friendships of another (former) existence; नैवं वारान्तरं विधास्यते H.3 I shall not do so again; आमोदान् हरिदन्तराणि नेतुम् [Bv.1.15,] so दिगन्तराणि; पक्षान्तरे in the other case; देश˚, राज˚, क्रिया˚ &c. (b) Various, different, manifold (used in pl.); लोको नियम्यत इवात्मदशान्तरेषु [Ś.4.2;] मन्निमित्तान्यवस्थान्तराण्यवर्णयत् [Dk.118] various or different states; 16; sometimes used pleonastically with अन्यत् &c.; अन्यत्स्थानान्तरं गत्वा [Pt.1.]
Distance (in space); व्यामो बाह्वोः सकरयोस्ततयोस्ति- र्यगन्तरम् Ak.; प्रयातस्य कथंचिद् दूरमन्तरम् [Ks.5.8.]
Absence; तासामन्तरमासाद्य राक्षरीनां वराङ्गना Rām.; तस्यान्तरं च विदित्वा ibid.
Intermediate member, remove, step, gradation (of a generation &c.); एकान्तरम् [Ms.1.13;] द्वयेकान्तरासु जातानाम् 7; एकान्तरमामन्त्रितम् [P.VIII.1.55;] तत्स्रष्टुरेकान्तरम् [Ś.7.27] separated by one remove, See एकान्तर also.
Peculiarity, peculiar or characteristic possession or property; a (peculiar) sort, variety, or kind; व्रीह्यन्तरेप्यणुः Trik.; मीनो राश्यन्तरे, वेणुर्नृपान्तरे ibid.; प्रासङ्गो युगान्तरम् cf. also प्रधानपुरुषान्तरं सूक्ष्मम् Sāṅ. [K.37.] &c.
Weakness, weak or vulnerable point; a failing, defect, or defective point; प्रहरेदन्तरे रिपुम्, Śabdak. सुजयः खलु तादृगन्तरे [Ki.2.52;] असहद्भिर्माममिमित्रैर्नित्यमन्तरदर्शिभिः Rām; परस्यान्तरदर्शिना ibid.; कीटकेनेवान्तरं मार्गयमाणेन प्राप्तं मया महदन्तरम् [Mk.9;] अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् [Nala.7.2.;] हनूमतो वेत्ति न राक्षसोऽन्तरं न मारुतिस्तस्य च राक्षसोऽन्तरम् [Rām.]
Surety, guarantee, security; तेन तव विरूपकरणे सुकृतमन्तरे धृतम् Pt.4 he has pledged his honour that he will not harm you; आत्मान- मन्तरेऽर्पितवान् [K.247;] अन्तरे च तयोर्यः स्यात् [Y.2.239;] भुवः संज्ञान्तरयोः [P.III.2.179;] धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः [Sk.]
Regard, reference, account; न चैतदिष्टं माता मे यदवोचन्मदन्तरम् Rām. with reference to me; त्वदन्तरेण ऋणमेतत्.
Excellence, as in गुणान्तरं व्रजति शिल्पमाधातुः [M.1.6] (this meaning may be deduced from 11).
A garment (परिधान).
Purpose, object, (तादर्थ्य) तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे [Mb.1.12.41;] (Malli. on [R.16.82] ).
Concealment, hiding; पर्व- तान्तरितो रविः (this sense properly belongs to अन्तर्-इ q. v.).
Representative, substitution. क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे [Mb.12.1.3.]
Destitution, being without (विना) which belongs to अन्तरेण. (अन्तरमवकाशाव- धिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीर्यावेनाबहिरवसरमध्येन्तरात्मनि च Ak.) [cf. L. alter]
Space (अवकाश); प्रेक्षतामृषि- सङ्घानां बभूव न तदान्तरम् [Rām.7.14.19.]
Separation (वियोग); भार्यापत्योरन्तरम् [Mb.5.35.43.]
A move or skilful play in wrestling; अन्योन्यस्थान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति [Mb.9.57.11.]
A moulding of the pedestal and the base; षडंशं चान्तरे कर्णे उत्तरांशं तदूर्ध्वके । [Māna.13.121;] cf. स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् । परिधानेऽवधौ मध्येऽ- न्तरात्मनि नपुंसके । Nm. -Comp.
-अपत्या   a pregnant woman.
-चक्रम्   a technical term in augury Bṛi. [S. chap.86.]
-ज्ञ a.  a. knowing the interior, prudent, wise, foreseeing; नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते [Ki.11.24] not knowing the difference.
-तत् a.  a. spreading havoc.-द a. cutting the interior or heart.
-दिशा, अन्तरा दिक्   intermediate region or quarter of the compass. -दृश्a. realizing the Supreme Soul (परमात्मानुसंधायिन्).-पु(पू)रुषः the internal man, soul (the deity that resides in man and witnesses all his deeds); तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः; [Ms.8.85.]
-पूजा = अन्तर-पूजा. -प्रभवः [अन्तराभ्यां भिन्नवर्णमातापितृभ्यां प्रभवति]   one of a mixed origin or caste. (अम्बष्ठ, क्षत्तृ, करण, इ.); अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि [Ms.1.2.]
-प्रश्नः   an inner question, one contained in and arising out of what has been previously mentioned.
-शायिन् -स्थ, -स्थायिन् -स्थित   a.
inward, internal, inherent; ˚स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केन चित् [Pt. 1.221.]
interposed, intervening, separate.
seated in the heart, an epithet of जीव.

अन्तर     

Shabda-Sagara | Sanskrit  English
अन्तर   (noun and adverb)
 n.  (-रं)
1. Interval, intermediate space.
2. period, term.
3. Clothing.
4. Covering.
5. Difference.
6. Snake, behalf.
7. A hole or rent.
8. Own, the self.
9. Without, except.
10. Without, outside.
11. Opportune time.
12. Midst, the midst.
13. The supreme soul.
14. Like, similar.
15. Other.
16. (In arithmetic) Remainder, difference.
E. अन्त end, and from रा to obtain, and aff. In consulting the meanings of the word, it is to be recollected, that vocables which are abverds in English, are often nouns of the neuter gender in Sanskrit; this word is also a pronoun, in the 3d and 10th acceptations, when the latter means, without, or out of, any thing but a house or town: the whole of the interpretations may be referred to the ideas of, within and without.
ROOTS:
अन्त रा

Related Words

अन्तर   हेतु-अन्तर   आकाश-पाताल का अन्तर होना   जमीन-आसमान का अन्तर होना   ज़मीन-आसमान का अन्तर होना   कान दोळ्यांक चारि बोटां अन्तर, तरी तांकाना उत्तर   अन्तर करना   अन्तर न आना   अन्तर न पड़ना   अन्तर बताना   भिन्नता अन्तर   distance   gap   aloofness   length   nous   brain   psyche   differentiate   distinguish   secern   secernate   severalise   severalize   tell apart   difference   heart   blind   screen   head   bosom   mind   tell   spread   separate   average annual percentage variation   प्रतिमन्वन्तर   हिरण्यलोमन्   ऊर्जस्तम्भ   कुरुण्डि   मेधाधृति   मेधामृति   मन्त्रद्रुम   आन्तरतम्य   जात्यन्तर   निश्चिर   वंशवर्तिन्   वाचावृत्त   अन्तरे   अंतरुपाधि   अंतरुपाधी   अधांतरीं   चारुधिष्ण्य   तपसोमूर्ति   तपोधृति   तपोरवि   तीरान्तर   अन्तरापत्या   उरुधिष्ण्य   कक्षान्तर   कर्मांतर्‍या   कलान्तर   ब्रह्मसावर्ण   प्रमिताभ   निष्प्रकम्प   क्षणान्तर   पद्मान्तर   वस्त्वन्तर   व्यन्त   शतसंख्य   अँतरिया   अक्षाङ्श रेखा   अन्तरप्रभव   अन्त्र   कर्म्मान्तर   निश्चर   वाचावृद्ध   हव्यप   ज्योतिर्धामन्   आंतुल   आंतुला   आंतुली   आंतुलूं   आंतुलें   चौरानब्बे   चिन्हित्र   तपोद्युति   कालात्तरविष   अन्तरज्ञ   अन्तरस्थ   अन्तराय   अपटान्तर   आसङ्गः   बाल-बाल बचना   दिगन्तर   भुजान्तर   देशान्तर   निरन्ताभ्यास   निश्च्यवन   पक्षान्तर   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP