Dictionaries | References
s

shame

   
Script: Latin

shame     

 स्त्री. लज्जा
 स्त्री. लाज
 स्त्री. शरम

shame     

परिभाषा  | English  Marathi
 स्त्री. लज्जा

shame     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Shame,s.लज्जा, ह्रीः, त्रपा, व्रीडा.
ROOTS:
लज्जाह्रीत्रपाव्रीडा
2अप- -मानः, दुष्कीर्तिf.,कलंकः, लज्जास्पदं, अकी- -र्तिहेतुः; ‘to feel s.’ लज्ज् 6 A; ‘s., for s. !’ धिक् (with acc.) -v. t. ‘put to s.’ -ह्री c. (ह्रेपयति); त्रप् c., व्रीड् c., लज्ज् c.
ROOTS:
अपमानदुष्कीर्तिकलंकलज्जास्पदंअकीर्तिहेतुलज्ज्धिक्ह्रीह्रेपयतित्रप्व्रीड्लज्ज्
2अपमन् c., कलं- -कयति (D.); See
ROOTS:
अपमन्कलंकयति
Disgrace. 3अवमन् 4 A. लघूकृ 8 U. अव-ज्ञा 9 U.
ROOTS:
अवमन्लघूकृअवज्ञा
-ed, ‘s. - faced’ a.लज्जित, त्रपित, व्रीडित, लज्जा- -व्रीडा-शील.
ROOTS:
लज्जितत्रपितव्रीडितलज्जाव्रीडाशील
-ful,a.लज्जाकर (रीf.). ह्रेपण (णीf.), लज्जा-त्रपा-जनन (नीf.), अपकीर्तिकर, गर्ह्य.
ROOTS:
लज्जाकररीह्रेपणणीलज्जात्रपाजनननीअपकीर्तिकरगर्ह्य
-less,a.निर्लज्ज, निर्व्रीड, निर्ह्रीक, अपत्रप, लज्जाहीन, त्यक्त- -निरस्त-लज्ज, वियात, धृष्ट, सप्रतिभ.
ROOTS:
निर्लज्जनिर्व्रीडनिर्ह्रीकअपत्रपलज्जाहीनत्यक्तनिरस्तलज्जवियातधृष्टसप्रतिभ
-lessly, adv.निर्लज्जं, लज्जां विहाय-विजित्य.
ROOTS:
निर्लज्जंलज्जांविहायविजित्य

shame     

A Dictionary: English and Sanskrit | English  Sanskrit
SHAME , s.
(Sensation of conscious guilt) लज्जा. —
(Sense of shame, modesty) लज्जा, ह्रीःf., व्रीडा, त्रषा, मन्दाक्षं, हृणिया,ह्रिणीया, ह्रीका, ह्लीका,see MODESTY;
‘one who has cast off all shame,’ त्यक्तलज्जः, निरस्तलज्जः. —
(Reproach, disgrace) अपमानं,अप्रतिष्ठा, कलङ्कः. —
(Cause of shame) लज्जाहेतुःm., लज्जाकारणं,लज्जास्पदं. —
(To feel shame), see To BLUSH, v. n.
(To put to shame) लज्ज् in caus. , ह्री in caus. , तर्ज्ज् (c. 10. तर्ज्जयति -यितुं);
‘putting to shame,’ तर्ज्जनं, ह्रेपणं,see To SHAME. — (Shame for shame!) धिक्, शान्तं.
ROOTS:
लज्जाह्रीव्रीडात्रषामन्दाक्षंहृणियाह्रिणीयाह्रीकाह्लीकात्यक्तलज्जनिरस्तलज्जअपमानंअप्रतिष्ठाकलङ्कलज्जाहेतुलज्जाकारणंलज्जास्पदंलज्ज्ह्रीतर्ज्ज्तर्ज्जयतियितुंतर्ज्जनंह्रेपणंधिक्शान्तं

To SHAME , v. a.
(Make ashamed) लज्ज् (c. 10. लज्जयति -यितुं), ह्रीin caus. (ह्रेपयति -यितुं), तर्ज् (c. 10. तर्जयति -यितुं), लज्जितं -तां कृ,लज्जान्वितं -तां कृ, सलज्जं -ज्जां कृ. —
(Disgrace) अपमानं कृ, कलङ्कंकृ, कलङ्क (nom. कलङ्कयति -यितुं), लज्जां कृ. —
(Mock at) अवज्ञा,अवमन्, मुखरीकृ, लघूकृ.
ROOTS:
लज्ज्लज्जयतियितुंह्री(ह्रेपयतियितुं)तर्ज्तर्जयतिलज्जितंतांकृलज्जान्वितंसलज्जंज्जांअपमानंकलङ्कंकलङ्ककलङ्कयतिलज्जांअवज्ञाअवमन्मुखरीकृलघूकृ

Related Words

shame   shame aversion therapy   shame plant   shame! shame!   ला़ज   हौज्या उडविणें   ह्रीति   सविलक्षम्   अगणितलज्ज   सलज्जत्व   अवैयात्यम्   अपह्रेपण   लज्जोद्वहन   लाजविणें   लाजाविणें   व्रील   हौज्या पाडणें   ह्रीणमुख   ह्रीधारिन्   लज्जोद्वहनाक्षम   व्रीडायुज्   हतत्रप   ह्रणीया   ह्रीसन्नकण्ठ   ह्रेपणम्   अपेशाचें खापर (डोक्यावर)   मुक्तलज्ज   धिकू   धिगू   लज्जावह   लज्जाशून्य   लाजकोंबडा   विगलितलज्ज   शृङ्गारलज्जा   वदनमालिन्य   व्रीडनम्   ह्रीजित   ह्लीका   छे   छेछे   स्वल्पव्रीड   हया   अपत्रप   रीज्या   ह्रेपित   जनलाज   मुषितत्रप   म्लानव्रीड   त्रपाभर   दरव्रीडा   लज्जापयितृ   लज्जाविनम्रानन   लज्या   लाजट   लाजरा   संकोचणें   व्यानम्रीकृ   व्रीडा   ह्रेपण   जनलज्जा   लज्जेचा   व्रीडानत   हृणीया   सव्रीड   ऋतीया   नटान्तिका   लज्जाकर   व्यपत्रप्   अकरणेप्रत्यवाय   ह्रेपयत्   गतत्रप   चपापविणें   अपरोधणें   मुखसंकोच   मन्दास्य   त्यक्तलज्ज   लजितीफजिती   लज्जाकारिन्   लज्जायित   लज्जारहित   लाजलावण्या   लोकलज्जा   व्रीडन   हृणिया   ह्रिणीया   ह्रीका   अपत्रप्   बदरंग   त्रप   लस्ज्   विलक्षत्व   सत्रप   ह्रीपित   ह्रीवेर   मेंगचोट   त्रपा   त्रपारण्डा   लजकारिका   लज्जान्वित   लाजणें   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP