Dictionaries | References
r

retreat

   
Script: Latin

retreat     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
bdउनफिन , फावसाय
hinपीछे हटना
kasپَتھ ہَٹُن , پَتھ کھسُن , پَتھ ژَلُن
kokफाटीं सरप , माघार घेवप
oriପଛକୁ ହଟିବା , ପଶ୍ଚାତଗତି ହେବା
panਪਿੱਛੇ ਹੱਟਣਾ , ਪਿੱਛੇ ਮੁੜਣਾ
urdپیچھے ہٹنا , دست بردار ہونا

retreat     

माघार घेणे
 स्त्री. माघार

retreat     

 पु. अपागम

retreat     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Retreat,v. i.अप-या 2 P -गम्-सृ 1 P, अप- -क्रम् 1 U, 4 P. प्रतिनि-नि-प्रत्या-वृत् 1 A See
ROOTS:
अपयागम्सृअपक्रम्प्रतिनिनिप्रत्यावृत्
Retire.
2प्र-वि-द्रु 1 P -अपधाव् 1 P, पलाय् 1 A. -s.अपसरणं, अपक्रमः-मणं, अपयानं, परावर्तनं, परावृत्तिf.,अपगमः, प्रति- -निवृत्तिः.
ROOTS:
प्रविद्रुअपधाव्पलाय्अपसरणंअपक्रममणंअपयानंपरावर्तनंपरावृत्तिअपगमप्रतिनिवृत्ति
2पलायनं, प्र-वि-द्रावः.
ROOTS:
पलायनंप्रविद्राव
3शरणं, आश्रयंस्थानं, निलयः, विविक्त or निर्जन- -देशः or स्थानं.
ROOTS:
शरणंआश्रयंस्थानंनिलयविविक्तनिर्जनदेशस्थानं

retreat     

A Dictionary: English and Sanskrit | English  Sanskrit
RETREAT , s.
(Act of retiring) अपक्रमः -मणं, अपसरणं, अपयानं,परावर्त्तः, परावृत्तिःf., अपावर्त्तनं, अषावृत्तिःf., परिवर्त्तः -र्त्तनं, विप्र-याणं, प्रतिप्रयाणं, अपायः, अपगमः -मनं, उपक्रमः, निवर्त्तनं, प्रतिनि-वर्त्तनं, वक्रमः. —
(Of an army) पलायनं, विपलायनं, प्रपलायनं,द्रावः, विद्रवः, प्रद्रावः, सन्द्रावः, उद्द्रावः, द्रवः, संयुगे निवर्त्तनं. —
(Place of retirement) विविक्तस्थानं, विविक्तदेशः, निर्जनस्थानं, निर्जनदेशः,निभृतस्थानं, रहःस्थानं, परावर्त्तनस्थानं.
ROOTS:
अपक्रममणंअपसरणंअपयानंपरावर्त्तपरावृत्तिअपावर्त्तनंअषावृत्तिपरिवर्त्तर्त्तनंविप्रयाणंप्रतिप्रयाणंअपायअपगममनंउपक्रमनिवर्त्तनंप्रतिनिवर्त्तनंवक्रमपलायनंविपलायनंप्रपलायनंद्रावविद्रवप्रद्रावसन्द्रावउद्द्रावद्रवसंयुगेविविक्तस्थानंविविक्तदेशनिर्जनस्थानंनिर्जनदेशनिभृतस्थानंरहस्थानंपरावर्त्तनस्थानं

To RETREAT , v. n.
(Retire) अपक्रम् (c. 1. -क्रामति -क्रिमितुं), व्यपक्रम्,परावृत्, अपया, अपगम्,see To RETIRE. —
(As an army) पलाय् (c. 1. पलायते -यितुं, rt. ), विपलाय्, प्रपलाय्, सम्पलाय्, प्रद्रु (c. 1. -द्रवति -द्रोतुं), विद्रु, विप्रद्रु, अपधाव् (c. 1. -धावति -वितुं), प्रधाव्. —
(Withdraw into privacy), see To RETIRE.
ROOTS:
अपक्रम्क्रामतिक्रिमितुंव्यपक्रम्परावृत्अपयाअपगम्पलाय्पलायतेयितुंविपलाय्प्रपलाय्सम्पलाय्प्रद्रुद्रवतिद्रोतुंविद्रुविप्रद्रुअपधाव्धावतिवितुंप्रधाव्

Related Words

retreat   velocity of retreat   slope retreat   retreat from reality   प्रतियानम्   प्रपलायनम्   संदाव   प्रतियान   प्रतिप्रयाणम्   व्यपयान   व्यपयानम्   प्रच्युतत्व   ऩउपभङ्ग   अपक्रमणम्   अपयानकम्   अपासरणम्   मेंगणें   प्रत्यपया   सन्दाव   सन्द्राव   सुपलायित   मेंगावणें   विद्राव   वक्रम   व्यपगम्   अनाश्रमवास   अनाश्रमेवास   अपावर्तन   अवयानम्   वैमुख्यम्   अपयान   शृगालिका   अपयानम्   अपावर्त्तन   अपावृत्ति   अवयान   परावर्त्त   प्रतिप्रयाण   विप्रयाण   उद्द्राव   हुर्च्छ्   सृगाली   अपक्रम   अपवास   पराङ्मुखीभू   पलायनम्   privacy   प्रद्राव   हुळवाजणें   परावर्त   प्रचलनम्   संद्राव   वैमुख्य   अपक्रम्   द्रावण   विद्रव   अपसृ   द्राव   अपसर   अपसृप्   माघारणें   माहर   द्राण   परित्राण   विकाश   corner   प्रद्रु   विकम्प्   विद्रु   आवृत्ति   पलाय्   प्रच्यु   विजन   वेलाकूल   पाऊल   आशय   निवर्तन   परे   पलायन   श्रावस्ती   प्रत्याहार   द्रव   द्रु   नाश   निवृत्   अपाय   शृगाल   उपक्रम   आश्रित   यु   परि   वृत्   घोडा   केरल   पर   प्रह्लाद   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP