Dictionaries | References r resemble Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 resemble English WN - IndoWordNet | English Any | | verb Wordnet:asmহোৱা bdला , महर ला , बादि जा , महरसे जा benঅনুরূপ হওয়া , মিল থাকা , সামঞ্জস্য থাকা , মতো হওয়া hinपड़ना kasگَژُھن kokवचप marजाणे oriପରିହେବା| panਪੈਣਾ telపడు Rate this meaning Thank you! 👍 resemble व्यवसाय व्यवस्थापन | English Marathi | | सारखा दिसणे सदृश असणे Rate this meaning Thank you! 👍 resemble न्यायव्यवहार | English Marathi | | सदृश असणे -सारखे दिसणे Rate this meaning Thank you! 👍 resemble भूगोल | English Marathi | | सारखा दिसणे सदृश असणे Rate this meaning Thank you! 👍 resemble Student’s English-Sanskrit Dictionary | English Sanskrit | | Resemble,v. t.सं-वद् 1 P (with instr.), अनुकृ 8 U (with gen.), अनुहृ 1 P (with acc.); ‘the characters r. each other’ संवदंत्यक्षराणि (Mu. 5); gen. by तुल्य, सदृश, समान, उपम, अनुरूप in comp., (‘Like’, q. v.); भव पितुरनु- -रूपो गुणैः (V. 5) ‘r. your father in qualities’; देहबंधेन स्वरेण च रामभद्रमनु- -हरति, अस्य मुखं वध्वा मुखचंद्रेण संवदत्येह (U. 4). ROOTS:संवद्अनुकृअनुहृसंवदंत्यक्षराणितुल्यसदृशसमानउपमअनुरूपभवपितुरनुरूपोगुणैदेहबंधेनस्वरेणचरामभद्रमनुहरतिअस्यमुखंवध्वामुखचंद्रेणसंवदत्येह 2उप-प्रति-मा 3 A, 2 P, समीकृ. ROOTS:उपप्रतिमासमीकृ -ance,s.सादृश्यं; सारूप्यं, तुल्यत्वं, संवादः, साम्यं, औपम्यं, उपमा, अनुकारः, अनुहारः, तुला; साधर्म्यं (in qualities); ‘to bear r.’ सादृश्यं-तुलां-अधिरुह् or समारुह् 1 P; See (v.): (तुलां यदारोहति दंतवाससा K. v. 34). ROOTS:सादृश्यंसारूप्यंतुल्यत्वंसंवादसाम्यंऔपम्यंउपमाअनुकारअनुहारतुलासाधर्म्यंसादृश्यंतुलांअधिरुह्समारुह्तुलांयदारोहतिदंतवाससा 2प्रतिकृतिf.,प्रतिरूपं, आलेख्यं;See ROOTS:प्रतिकृतिप्रतिरूपंआलेख्यं Picture. -ing,a.संवादिन्, (न केवलम- -स्मदंगसंवादिनी आकृतिः U. 6); अनुरूप, तुल्य, सम, समान, अनुकारिन्, अनुहारिन्. ROOTS:संवादिन्नकेवलमस्मदंगसंवादिनीआकृतिअनुरूपतुल्यसमसमानअनुकारिन्अनुहारिन् Rate this meaning Thank you! 👍 resemble A Dictionary: English and Sanskrit | English Sanskrit | | To RESEMBLE , v. a. (Be like) सदृशः -शी -शं भू or अस्, सदृशीभू,अनुकृ (c. 8. -करोति -कर्त्तुं), तुल्यः -ल्या -ल्यं भू, समः -मा -मं भू, समानः-ना -नं भू, उपमः -मा -मं भू, सरूपः -पा -पं भू, अनुरूपः -पा -पं भू;‘the son resembles his father,’ पुत्रः पितुर् अनुकरोति or पुत्रःपितृरूपो भवति or पुत्रः पित्रा सदृशाकारो भवति; ‘no one re- sembles him,’ अनेन सदृशः कश्चिन् नास्ति or तस्य तुल्यः or तेनतुल्यः or तेन समो न कोऽपि भवति. A nominal verb may some- times express the sense of ‘resemble,’ thus; ‘he resembles a lion,’ सिंहायते; ‘it resembles heaven,’ स्वर्गायते. — (Liken) उपमा (c. 2. -माति, c. 3. -मिमीते -मातुं), सदृशीकृ, समीकृ, समान (nom. समानयति -यितुं). ROOTS:सदृशशीशंभूअस्सदृशीभूअनुकृकरोतिकर्त्तुंतुल्यल्याल्यंसममामंसमाननानंउपमसरूपपापंअनुरूपभूपुत्रपितुर्अनुकरोतिपितृरूपोभवतिपित्रासदृशाकारोभवतिअनेनकश्चिन्नास्तितस्यतेनसमोनकोऽपिसिंहायतेस्वर्गायतेउपमामातिमिमीतेमातुंसदृशीकृसमीकृसमानसमानयतियितुं Related Words resemble नरकायते चण्डकराय सुरधनुर्लेखाय कैरवकोरकीय क्रीडारुद्राय कृतयुगाय अङ्काय वात्याय वारीय वियोगाय सर्पाय सागराय श्वेतच्छत्त्राय श्वेतद्वीपाय श्वेतातपत्राय शरच्चन्द्राय बालार्काय लताय लाजाय भार्गवाय भासाय भ्रमराय मणीय मदनाय बन्धूभू नरकाय धनदाय पाण्डुच्छत्त्र पारावतमालाय सितपुष्पाय हिमाय सोमार्धाय हरिणीरूपाय विशदनरकरङ्काय वृकाय सवितर समुद्राय शैवालीय संध्याय लोष्टाय शशविषाणाय गृहपालाय दण्डाय महानीलाभ्रजालीय निद्रायोग पद्मकोशाय पद्माय सायकाय स्फायत्कैरव स्फुटबुद्बुद स्मरवधूय स्वजनय स्वप्नाय कदम्बपुष्पा करभोरू गोमयाय घृतकुमारिका वाप्याय विकासिनीलोत्पल विधव सहस्रायुधीय शङ्खमौक्तिक दावदहनज्वालाकलापाय त्रिशूलाय चन्द्रकान्तीय महावृक्षगलस्कन्ध मुकुलाय नवनलिनदलाय पूतिकुष्माण्डाय सर्पफणज वैक्रांत शफोरु मेचकित अङ्गारपुष्प घृतपशु सर्पफण शालानी शमिर मुञ्जर मुद्गष्ट पद्मचारिणी पद्माट पूगरोट सोमाल अनुहृ कदम्बपुष्पी क्षारमेह वैक्रान्त छत्राक दण्डपालक चन्द्राय तामलकी रोहिष मेघाय पिण्डीतक पद्मकोश पूपाली प्रालेय कपर्द Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP