Dictionaries | References
r

reproach

   
Script: Latin

reproach     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmধিক্কাৰ , ধিকাৰ , ধিক
bdदिखार नांनाय , दिखार
gujધિક્કાર , ફિટકાર , ધિક્ , ફટ , લાનત
hinधिक्कार , लानत , धिक , धिक्
kasلانَتھ
kokधिक्कार
nepधिक्कार , धिक
oriଧିକ୍କାର , ଧିକ|
sanधिक्कारः , कुत्सा , निन्दा
telధిక్కారము , తిరస్కారము , ఎదురుతిరుగు , ఆక్షేపనము , తిరస్కృతి , త్రోసిపుచ్చడం , నిరసనం , నిరాకరణం , ప్రతిరోధం
urdلعنت , ملامت , دُھتکار , نفریں , سرزنش , پھٹکار

reproach     

दूषण देणे
निर्भर्त्सना करणे
chide
 न. दूषण

reproach     

रसायनशास्त्र  | English  Marathi
दूषण देणे
निर्भत्सना करणे
chide

reproach     

न्यायव्यवहार  | English  Marathi
दूषण देणे
निर्भर्त्सना करणे
 न. दूषण

reproach     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Reproach,v. t. (परुषं) निंद् 1 P, गर्ह् 1, 10 A, उपालभ् 1 A, आक्रुश् I P, अप- -परि-वद् 1 A, निर्-भर्त्स् 10 A, आ-अधि- -क्षिप् 6 P, दुष् c. (दूषयति), कुत्स् 10; सा- -वज्ञं निंद्, तिर-स्कृ 8 U, धिक्कृ, अवमन् 4 A. -s.धिक्कारः, निंदा, गर्हा, तिरस्कारः, आ-अधि- -क्षेपः, परि (री) वादः, उपालंभः, आक्रोशः, भर्त्सनं-ना, परुषोक्तिf.,वाक्पारुष्यं, दुरुक्तं, वाग्दंडः, निंदा-भर्त्सना-वाक्यं.
ROOTS:
परुषंनिंद्गर्ह्उपालभ्आक्रुश्अपपरिवद्निर्भर्त्स्आअधिक्षिप्दुष्दूषयतिकुत्स्सावज्ञंनिंद्तिरस्कृधिक्कृअवमन्धिक्कारनिंदागर्हातिरस्कारआअधिक्षेपपरिरीवादउपालंभआक्रोशभर्त्सनंनापरुषोक्तिवाक्पारुष्यंदुरुक्तंवाग्दंडनिंदाभर्त्सनावाक्यं
2दूषणं, क- -लंकः, अ-अप-कीर्तिf.,लज्जास्पदं.
ROOTS:
दूषणंलंकअअपकीर्तिलज्जास्पदं
-ful,a. निंदागर्भ; निंदात्मक, परिवादक; better by (s.) in comp.; ‘r. words’ निंदावच- -नानि.
ROOTS:
निंदागर्भनिंदात्मकपरिवादकनिंदावचनानि
2गर्हित, निंद्य, गर्हणीय, लज्जाप्रद
ROOTS:
गर्हितनिंद्यगर्हणीयलज्जाप्रद
-fully,adv.साधिक्षेपं, सोपालभं.
ROOTS:
साधिक्षेपंसोपालभं

reproach     

A Dictionary: English and Sanskrit | English  Sanskrit

To REPROACH , v. a.निन्द् (c. 1. निन्दति -न्दितुं), विनिन्द्, प्रतिनिन्द्,प्रणिन्द्, तिरस्कृ, परिवद् (c. 1. -वदति -दितुं), परिभाष् (c. 1. -भाषते-षितुं), उपालभ् (c. 1. -लभते -लब्धुं), गर्ह्, विगर्ह्, परिगर्ह्, कुत्स्,अभिकुत्स्, भर्त्स्, अपवद्, आक्रुश्, समाक्रुश्, उपक्रुश्, गुप् in des., तर्ज्, क्षिप्, अधिक्षिप्, दोषम् आरुह् in caus. , दोषं क्षिप्, दोषारोपंकृ, दोषीकृ, वाक्पारुष्यं कृ, धिक्कृ, धिक्पारुष्यं कृ. See To BLAME, CENSURE.
ROOTS:
निन्द्निन्दतिन्दितुंविनिन्द्प्रतिनिन्द्प्रणिन्द्तिरस्कृपरिवद्वदतिदितुंपरिभाष्भाषतेषितुंउपालभ्लभतेलब्धुंगर्ह्विगर्ह्परिगर्ह्कुत्स्अभिकुत्स्भर्त्स्अपवद्आक्रुश्समाक्रुश्उपक्रुश्गुप्तर्ज्क्षिप्अधिक्षिप्दोषम्आरुह्दोषंदोषारोपंकृदोषीकृवाक्पारुष्यंधिक्कृधिक्पारुष्यं
REPROACH , s.निन्दा -न्दनं, तिरस्कारः, तिरस्क्रिया, परिवादः, परीवादः,परिभाषा -षणं, गर्हा -र्हणं, उपालम्भः, उपक्रोशः, आक्रोशः, जुगुप्सा,परुषोक्तिःf., परुषवचनं, वाक्पारुष्यं, धिक्पारुष्यं, धिक्क्रिया, दुर्वाक्यं,दुरुक्तं, कुत्सा, घृणा, ऋतीया, पर्यनुयोगः, अर्त्तनं, वाच्यता, वचनीयता,हृणीया, रीज्या, छिःm., अपकारगीःf.
ROOTS:
निन्दान्दनंतिरस्कारतिरस्क्रियापरिवादपरीवादपरिभाषाषणंगर्हार्हणंउपालम्भउपक्रोशआक्रोशजुगुप्सापरुषोक्तिपरुषवचनंवाक्पारुष्यंधिक्पारुष्यंधिक्क्रियादुर्वाक्यंदुरुक्तंकुत्साघृणाऋतीयापर्यनुयोगअर्त्तनंवाच्यतावचनीयताहृणीयारीज्याछिअपकारगी

Related Words

reproach   self-reproach   निर्भर्त्सणें   अस्त्यानम्   अवाच्य वाद   ओंठविणें   ओंठाविणें   विनिन्दा   शालिनीकरण   समुपालम्भ   निंदणें   शोस्   आत्मनिंदा   संखादकिन्   ह्रणीया   उपक्रोशनकर   म्हशागुग्गूळ   धिकू   धिक्किया   धिगू   शालीनीकरणम्   धिक्कृ   निन्दन   लंडी   घमंडानंदन   गर्हणम्   आत्मनिन्दा   अनिन्दा   जजू   तिरस्कृति   उपक्रोश   उपालम्भन   कपटनिंदा   कुत्सीभू   कुलनिन्दा   भर्त्स   मांसविक्रेतृ   नसरूड   पासलणें   रोषाक्षेप   विगर्ह्यता   विदूषणम्   विनिद्   विनिन्द्   सनिन्द   upbraid   अवाच्यता   ऊम्   ऋतीया   मांसविक्रयिन्   रीज्या   विगर्हण   bitch   सुखापुरी   गर्हणा   गुणापवाद   अनाक्षारित   अस्त्यान   अपकारगिर्   उपमर्द्द   उपालिप्सु   अर्त्तन   बोकडबीज   धामगंड   पलिस्त   twit   लाजलावण्या   शालीनीकरण   वडलाबाई   छि   उपरटपका   आस्कन्दन   कुत्सन   कुत्सा   धिक्कृत   विगीति   विगै   गूरण   खेंगटखाऊ   गयापुत्र   उपरठपका   कडबानायकीण   कपटस्तुति   अवगै   ऋम्फ्   कुकुबाळ   कुत्सनम्   दुकळणें   दुकळावणें   भर्त्सणें   प्रत्याख्यानम्   निर्भर्त्सनम्   परुषवचन   शूद्रमुखी   भष्   वचनीय   हृणी   हृणीया   ह्रणिया   जुगुप्सनम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP